Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11304
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya nu vīryāṇi pra vocaṃ yāni cakāra prathamāni vajrī / (1.1) Par.?
ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām // (1.2) Par.?
ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa / (2.1) Par.?
vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ // (2.2) Par.?
vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya / (3.1) Par.?
ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām // (3.2) Par.?
yad indrāhan prathamajām ahīnām ān māyinām amināḥ prota māyāḥ / (4.1) Par.?
āt sūryaṃ janayan dyām uṣāsaṃ tādītnā śatruṃ na kilā vivitse // (4.2) Par.?
ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena / (5.1) Par.?
skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ // (5.2) Par.?
ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam / (6.1) Par.?
nātārīd asya samṛtiṃ vadhānāṃ saṃ rujānāḥ pipiṣa indraśatruḥ // (6.2) Par.?
apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna / (7.1) Par.?
vṛṣṇo vadhriḥ pratimānaṃ bubhūṣan purutrā vṛtro aśayad vyastaḥ // (7.2) Par.?
nadaṃ na bhinnam amuyā śayānaṃ manor uhāṇā ati yanty āpaḥ / (8.1) Par.?
yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva // (8.2) Par.?
nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra / (9.1) Par.?
uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ // (9.2) Par.?
atiṣṭhantīnām aniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃ śarīram / (10.1) Par.?
vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ // (10.2) Par.?
Duration=0.045977115631104 secs.