Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits, ghost, monster, demon

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14726
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena / (1.1) Par.?
agner hotreṇa pra ṇude piśācān yaviṣṭhasya brahmaṇā jātavedasaḥ // (1.2) Par.?
kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ / (2.1) Par.?
śraddhemaṃ brahma juṣatāṃ dakṣiṇāyur yathā jīvāty agado bhavāti // (2.2) Par.?
punas tvā prāṇaḥ punar aitv āyuḥ punaś cakṣuḥ punar aitu śrotram / (3.1) Par.?
apaghnā no duritāni viśvā śataṃ himāḥ sarvavīrā madema // (3.2) Par.?
punar asmai mano dhehi punar āyuḥ punar balam / (4.1) Par.?
apānam asya prāṇaṃ cāgne vardhaya jīvase // (4.2) Par.?
cakṣuḥ sūrya punar dehi vāta prāṇaṃ sam īraya / (5.1) Par.?
śarīram asya māṃsāny agne saṃ bhārayā tvam // (5.2) Par.?
sam ā bhara jātavedo yaj jagdhaṃ yat parābhṛtam / (6.1) Par.?
gātrāṇy asya kalpaya punar ā pyāyatām ayam // (6.2) Par.?
somasyeva jātavedo aṃśur ā pyāyatām ayam / (7.1) Par.?
agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase // (7.2) Par.?
saṃ mā siñcantu maruta ity ekā // (8.1) Par.?
vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaram rathaspṛtam / (9.1) Par.?
sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ // (9.2) Par.?
ye pumāṃso yātudhānā yā striyo yātudhānyaḥ / (10.1) Par.?
balavad indrasya vajreṇāvācīnān ava hanmi tān // (10.2) Par.?
Duration=0.068111896514893 secs.