Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā // (1.1) Par.?
tena khalu samayena rājagṛhe nagare ṣaṭ pūrṇādyāḥ śāstāro 'sarvajñāḥ sarvajñamāninaḥ prativasanti sma // (2.1) Par.?
tadyathā pūrṇaḥ kāśyapaḥ maskarī gośālīputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyanaḥ nirgrantho jñātiputraḥ // (3.1) Par.?
atha ṣaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ yatkhalu bhavanto jānīran yadā śramaṇo gautamo loke 'nutpannas tadā vayaṃ satkṛtāścābhūvan gurukṛtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ naigamānāṃ jānapadānāṃ śreṣṭhināṃ sārthavāhānām lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām // (4.1) Par.?
yadā tu śramaṇo gautamo loke utpannaḥ tadā śramaṇo gautamaḥ satkṛto gurukṛto mānitaḥ pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ gṛhapatīnāṃ janapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānām lābhī ca śramaṇo gautamaḥ saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇām // (5.1) Par.?
p. 144
asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ // (6.1) Par.?
vayaṃ sma ṛddhimanto jñānavādinaḥ // (7.1) Par.?
śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte // (8.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (9.1) Par.?
yadyekaṃ śramaṇo gautamo 'nuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve // (10.1) Par.?
dve śramaṇo gautamaḥ vayaṃ catvāri // (11.1) Par.?
catvāri śramaṇo gautamaḥ vayamaṣṭau // (12.1) Par.?
aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa // (13.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṣyāmaḥ // (14.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ // (15.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam // (16.1) Par.?
atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ // (17.1) Par.?
yannvahaṃ tīrthyānāṃ prahareyam // (18.1) Par.?
iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā maskariṇaṃ gośālīputramāmantrayate yatkhalu maskariñjānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñjñānavādītyātmānaṃ parijānīte // (19.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (20.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve // (21.1) Par.?
dve śramaṇo gautamaḥ ahaṃ catvāri // (22.1) Par.?
catvāri śramaṇo gautamaḥ ahamaṣṭau // (23.1) Par.?
aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa // (24.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇamuttaraṃ manuṣyadharmam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ // (25.1) Par.?
p. 145
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi // (26.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam // (27.1) Par.?
atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ // (28.1) Par.?
yannvahaṃ tīrthyānāṃ prahareyam // (29.1) Par.?
iti viditvā maskarivadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṣaṇaprātihāryāṇi kṛtvā saṃjayinaṃ vairaṭṭīputramāmantrayate yatkhalu saṃjayiñ jānīyā aham ṛddhimāñjñānavādī śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte // (30.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (31.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ dve // (32.1) Par.?
dve śramaṇo gautamaḥ ahaṃ catvāri // (33.1) Par.?
catvāri śramaṇo gautamaḥ ahamaṣṭau // (34.1) Par.?
aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa // (35.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati ahaṃ taddviguṇamuttaraṃ manuṣyadharmaprātihāryaṃ vidarśayiṣyāmi // (36.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu ahamapyupārdhaṃ mārgaṃ gamiṣyāmi // (37.1) Par.?
tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryam // (38.1) Par.?
evamanyonyaṃ sarve viheṭhitāḥ // (39.1) Par.?
ekaika evamāharddherlābhī nāhamiti // (40.1) Par.?
pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman // (41.1) Par.?
upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ // (42.1) Par.?
śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte // (43.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (44.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve // (45.1) Par.?
p. 146
dve śramaṇo gautamaḥ vayaṃ catvāri // (46.1) Par.?
catvāri śramaṇo gautamo vayamaṣṭau // (47.1) Par.?
aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa // (48.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇam ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ // (49.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ // (50.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (51.1) Par.?
evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ // (52.1) Par.?
śramaṇo 'pi gautama ṛddhimāñjñānavādītyātmānaṃ pratijānīte // (53.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (54.1) Par.?
yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (55.1) Par.?
evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi // (56.1) Par.?
atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu // (57.1) Par.?
rājā prasenajit kauśalo madhyasthaḥ // (58.1) Par.?
yadā śramaṇo gautamaḥ śrāvastīṃ gamiṣyati tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṣyadharma ṛddhiprātihārye āhvayiṣyāmaḥ // (59.1) Par.?
ityuktvā prakrāntāḥ // (60.1) Par.?
atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram // (61.1) Par.?
bhadraṃ yānaṃ yojaya yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai // (62.1) Par.?
p. 147
evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ // (63.1) Par.?
upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti // (64.1) Par.?
atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya // (65.1) Par.?
tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat // (66.1) Par.?
antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt // (67.1) Par.?
tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ // (68.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (69.1) Par.?
ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati // (70.1) Par.?
anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm // (71.1) Par.?
atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (72.1) Par.?
atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti // (73.1) Par.?
bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti // (74.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda bhikṣūṇāmārocaya // (75.1) Par.?
tathāgataḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati // (76.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu // (77.1) Par.?
p. 148
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati // (78.1) Par.?
yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti // (79.1) Par.?
te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ // (80.1) Par.?
atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ // (81.1) Par.?
anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme // (82.1) Par.?
aśrauṣustīrthyāḥ śramaṇo gautamaḥ śrāvastīṃ gata iti // (83.1) Par.?
śrutvā ca punaḥ śrāvastīṃ samprasthitāḥ // (84.1) Par.?
p. 149
te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan yatkhalu deva jānīthā vayam ṛddhimanto jñānavādinaḥ // (85.1) Par.?
śramaṇo gautama ṛddhimāñ jñānavādītyātmānaṃ pratijānīte // (86.1) Par.?
arhati jñānavādī jñānavādinā sārdhamuttare manuṣyadharma ṛddhiprātihāryaṃ vidarśayitum // (87.1) Par.?
yadyekaṃ śramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ dve // (88.1) Par.?
dve śramaṇo gautamaḥ vayaṃ catvāri // (89.1) Par.?
catvāri śramaṇo gautamaḥ vayamaṣṭau // (90.1) Par.?
aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa // (91.1) Par.?
ṣoḍaśa śramaṇo gautamaḥ vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati vayaṃ taddviguṇaṃ tattriguṇamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmaḥ // (92.1) Par.?
upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu vayamapyupārdhaṃ mārgaṃ gamiṣyāmaḥ // (93.1) Par.?
tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṣyadharme ṛddhiprātihāryam // (94.1) Par.?
evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi // (95.1) Par.?
atha rājā prasenajit kauśalo 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa // (96.1) Par.?
kṣipraṃ bhadraṃ yānaṃ yojaya // (97.1) Par.?
ahamabhiruhya adyaiva bhagavantaṃ darśanāyopasaṃkramiṣyāmi paryupāsanāyai // (98.1) Par.?
evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ // (99.1) Par.?
upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyate // (100.1) Par.?
atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya // (101.1) Par.?
tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ // (102.1) Par.?
p. 150
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ // (103.1) Par.?
ekānte niṣaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat ime bhadanta tīrthyā bhagavantamuttare manuṣyadharme ṛddhiprātihāryeṇāhvayante // (104.1) Par.?
vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām // (105.1) Par.?
nirbhartsayatu bhagavāṃstīrthyān // (106.1) Par.?
nandayatu devamanuṣyān // (107.1) Par.?
toṣayatu sajjanahṛdayamanāṃsi // (108.1) Par.?
evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti // (109.1) Par.?
api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi praticchannakalyāṇā bhikṣavo viharata vivṛtapāpā iti // (110.1) Par.?
dvirapi trirapi rājā prasenajit kauśalo bhagavantamidamavocat vidarśayatu bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām // (111.1) Par.?
nirbhartsayatu tīrthyān // (112.1) Par.?
nandayatu bhagavān devamanuṣyān // (113.1) Par.?
toṣayatu sajjanahṛdayamanāṃsi // (114.1) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṣṭhatāṃ dhriyamāṇānām yāpayatām yaduta daśāvaśyakaraṇīyāni bhavanti // (115.1) Par.?
na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati // (116.1) Par.?
atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja // (117.1) Par.?
itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām // (118.1) Par.?
p. 151
atha rājā prasenajit kauśalo bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ bhagavataḥ prātihāryamaṇḍapaṃ kārayeyam // (119.1) Par.?
atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām // (120.1) Par.?
bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām // (121.1) Par.?
adhivāsayati bhagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībhāvena // (122.1) Par.?
atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam // (123.1) Par.?
atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ // (124.1) Par.?
atha rājā prasenajit kauśalastīrthyānidamavocat yatkhalu bhavanto jānīran itaḥ saptame divase bhagavānuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati // (125.1) Par.?
atha tīrthyānāmetadabhavat kiṃ punaḥ śramaṇo gautamaḥ saptabhirdivasairanadhigatamadhigamiṣyati atha vā niṣpalāyiṣyati atha vā pakṣaparyeṣaṇaṃ kartukāmas teṣāmetadabhavat na hyeva śramaṇo gautamo niṣpalāyiṣyati nāpyanadhigatamadhigamiṣyati // (126.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (127.1) Par.?
vayamapi tāvat pakṣaparyeṣaṇaṃ kariṣyāmaḥ // (128.1) Par.?
iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ // (129.1) Par.?
raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ // (130.1) Par.?
p. 152
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (131.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (132.1) Par.?
tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva // (133.1) Par.?
tena tatheti pratijñātam // (134.1) Par.?
atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakās tenopasaṃkrāntaḥ // (135.1) Par.?
upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ // (136.1) Par.?
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (137.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (138.1) Par.?
bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam // (139.1) Par.?
saptame divase yuṣmābhirbahiḥ śrāvastyā nirgantavyam // (140.1) Par.?
taistatheti pratijñātam // (141.1) Par.?
athānyatamasmin parvate pañcamātrāṇi ṛṣiśatāni prativasanti // (142.1) Par.?
atha raktākṣaḥ parivrājako yena te ṛṣayastenopasaṃkrāntaḥ // (143.1) Par.?
upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ // (144.1) Par.?
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (145.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (146.1) Par.?
bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam // (147.1) Par.?
saptame divase yuṣmābhiḥ śrāvastīmāgantavyam // (148.1) Par.?
taistatheti pratijñātam // (149.1) Par.?
tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ // (150.1) Par.?
tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ // (151.1) Par.?
atha raktākṣaḥ parivrājako yena subhadraḥ parivrājakastenopasaṃkrāntaḥ // (152.1) Par.?
upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ // (153.1) Par.?
sa kathayati itaḥ saptame divase uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyāmīti // (154.1) Par.?
nūnaṃ śramaṇo gautamaḥ pakṣaparyeṣaṇaṃ kartukāmaḥ // (155.1) Par.?
tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam // (156.1) Par.?
p. 153
saptame divase tvayā śrāvastīmāgantavyam // (157.1) Par.?
subhadreṇābhihitam na śobhanaṃ bhavadbhiḥ kṛtam yadyuṣmābhiḥ śramaṇo gautamo ṛddhyā āhūtaḥ // (158.1) Par.?
tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ // (159.1) Par.?
śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ // (160.1) Par.?
na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya // (161.1) Par.?
eko 'yaṃ samayaḥ // (162.1) Par.?
ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi // (163.1) Par.?
tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati // (164.1) Par.?
cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati // (165.1) Par.?
tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati // (166.1) Par.?
yasya tāvadvayaṃ śiṣyapratiśiṣyakayāpi na tulyāḥ sa yuṣmābhiruttare manuṣyadharme ṛddhiprātihāryeṇāhūtaḥ // (167.1) Par.?
na śobhanaṃ bhavadbhiḥ kṛtam yacchramaṇo gautamo ṛddhiprātihāryeṇāhūtaḥ // (168.1) Par.?
evamahaṃ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti // (169.1) Par.?
raktākṣeṇābhihitaṃ tvaṃ tāvacchramaṇasya gautamasya pakṣaṃ vadasi // (170.1) Par.?
tvayā tāvanna gantavyam // (171.1) Par.?
subhadreṇābhihitam naiva gamiṣyāmīti // (172.1) Par.?
atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ // (173.1) Par.?
sa rājñaḥ prasenajitaḥ kauśalasya niveśanadvāreṇābhiniṣkrāmati // (174.1) Par.?
anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ dṛṣṭvā sragdāmaṃ kṣiptam // (175.1) Par.?
tat tasyopari nipatitam // (176.1) Par.?
mitrārimadhyamo lokaḥ // (177.1) Par.?
tai rājñe niveditaṃ yatkhalu deva jānīthāḥ kālena devasyāntaḥpuraṃ prārthitam // (178.1) Par.?
rājā prasenajit kauśalaścaṇḍo rabhasaḥ karkaśaḥ // (179.1) Par.?
tenāparīkṣya pauruṣeyāṇāmājñā dattā gacchantu bhavantaḥ // (180.1) Par.?
śīghraṃ kālasya hastapādāṃś chindantu // (181.1) Par.?
evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ // (182.1) Par.?
p. 154
sa ārtasvaraṃ krandate duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate // (183.1) Par.?
kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ // (184.1) Par.?
pūraṇādayaśca nirgranthāstaṃ pradeśamanuprāptāḥ // (185.1) Par.?
kālasya jñātibhirabhihitam etamāryāḥ kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhvamiti // (186.1) Par.?
pūraṇenābhihitam eṣa śramaṇasya gautamasya śrāvakaḥ // (187.1) Par.?
śramaṇadharmeṇa gautamo yathāpaurāṇaṃ kariṣyati // (188.1) Par.?
atha kālasya rājakumārasyaitadabhavat kṛcchrasaṃkaṭasambādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṣate // (189.1) Par.?
imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt / (190.1) Par.?
namo 'stu tasmai vigatajvarāya sarveṣu bhūteṣvanukampakāya // (190.2) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (191.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṣuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma // (192.1) Par.?
upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate // (193.1) Par.?
ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ // (194.1) Par.?
anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt // (195.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ // (196.1) Par.?
upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ // (197.1) Par.?
p. 155
ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ // (198.1) Par.?
ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ // (199.1) Par.?
anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu // (200.1) Par.?
sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena // (201.1) Par.?
kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā // (202.1) Par.?
tena bhagavata ārāmo niryātitaḥ // (203.1) Par.?
sa bhagavata upasthānaṃ kartumārabdhaḥ // (204.1) Par.?
yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā // (205.1) Par.?
atha rājñā prasenajitā kauśalena sarvopakaraṇaiḥ sa pravāritaḥ // (206.1) Par.?
kālenābhihitam na mama tvayā prayojanam // (207.1) Par.?
bhagavata evopasthānaṃ kariṣyāmīti // (208.1) Par.?
rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ // (209.1) Par.?
bhagavataḥ siṃhāsanaṃ prajñaptam // (210.1) Par.?
anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapaḥ kāritaḥ // (211.1) Par.?
rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavataḥ prātihāryamaṇḍapo 'ntarāt sarvo 'sau pradeśo 'pagatapāṣāṇaśarkarakaṭhalyo vyavasthitaḥ // (212.1) Par.?
dhūpacūrṇāndhakāraḥ kṛtaḥ // (213.1) Par.?
chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ // (214.1) Par.?
antarāntarā ca puṣpamaṇḍapāḥ sajjīkṛtāḥ // (215.1) Par.?
atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat // (216.1) Par.?
śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya // (217.1) Par.?
p. 156
atha rājā prasenajit kauśalo 'nekaśataparivāro 'nekasahasraparivāro 'nekaśatasahasraparivāro yena bhagavataḥ prātihāryamaṇḍapastenopasaṃkrāntaḥ // (218.1) Par.?
upasaṃkramya prajñapta evāsane niṣaṇṇaḥ // (219.1) Par.?
tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṃkrāntāḥ // (220.1) Par.?
upasaṃkramya pratyekapratyekasminnāsane niṣaṇṇāḥ // (221.1) Par.?
niṣadya rājānaṃ prasenajitaṃ kauśalamidamavocan yatkhalu deva jānīyā ete vayamāgatāḥ // (222.1) Par.?
kutra etarhi śramaṇo gautamas tena bhavanto muhūrtamāgamayata // (223.1) Par.?
eṣa idānīṃ bhagavānadhigamiṣyati // (224.1) Par.?
atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma // (225.1) Par.?
upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca // (226.1) Par.?
evaṃ ca vada rājā bhadanta prasenajit kauśala evamāha ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate // (227.1) Par.?