Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namaḥ sarvabuddhabodhisatvebhyaḥ // (1.1) Par.?
yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ / (2.1) Par.?
tīvraṃ punaḥ punar anantam aśāntacittais tacchrotum ādaram udārataraṃ bhajadhvam // (2.2) Par.?
śrutvā [... au3 letterausjhjh] pāpaṃ anuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam / (3.1) Par.?
aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhācca na kadācid api prayānti // (3.2) Par.?
sambodhisattvasukham uttamam akṣaya [... au1 letterausjhjh] apy asamasaṃpadam āpnuvanti / (4.1) Par.?
tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam // (4.2) Par.?
āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ / (5.1) Par.?
gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ // (5.2) Par.?
sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān / (6.1) Par.?
sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi samuccitārthavākyaiḥ // (6.2) Par.?
na ca kiṃcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti / (7.1) Par.?
ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam // (7.2) Par.?
mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / (8.1) Par.?
yadi matsamadhātur eva paśyed aparo 'pyenam ato 'pi sārthako 'yam // (8.2) Par.?
kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / (9.1) Par.?
yadi nātra vicintyate hitaṃ punar apyeṣa samāgamaḥ kutaḥ // (9.2) Par.?
Gaṇḍavyūhasūtra
yathoktam āryagaṇḍavyūhasūtre / (10.1) Par.?
āryajayoṣmāyatanavimokṣe // (10.2) Par.?
durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā / (11.1) Par.?
durlabho buddhadharmaśravo durlabhaṃ satpuruṣasamavadhānaṃ / (11.2) Par.?
durlabhāni bhūtakalyāṇamitrāṇi / (11.3) Par.?
durlabho bhūtanayānuśāsany upasaṃhāraḥ / (11.4) Par.?
durlabhaṃ samyagjīvitaṃ / (11.5) Par.?
durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyaloke iti // (11.6) Par.?
tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate // (12.1) Par.?
yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyaṃ / (13.1) Par.?
tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram / (13.2) Par.?
iti tenātmanaḥ satvadhātoś ca // (13.3) Par.?
duḥkhāntaṃ kartukāmena sukhāntaṃ gantum icchatā / (14.1) Par.?
śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā // (14.2) Par.?
uktaṃ hi ratnolkādhāraṇyām // (15.1) Par.?
śraddhayamānu jinān jinadharmmān śraddhayate cari buddhasutānām / (16.1) Par.?
bodhi anuttara śraddhayamāno jāyati cittaṃ mahāpuruṣāṇām // (16.2) Par.?
śraddha purogatamātṛjanetrī pālikavarddhika sarvaguṇānām / (17.1) Par.?
kāṃkṣavinodani oghapratāraṇi / (17.2) Par.?
śraddhanidarśani kṣemapurasya // (17.3) Par.?
śraddha annāvilacittaprasādo mānavivarjitagauravamūlā / (18.1) Par.?
śraddha nidhānadhanaṃ caraṇāgraṃ pāṇi yathā śubhasaṃgrahamūlam // (18.2) Par.?
śraddha pramodakarī parityāge / (19.1) Par.?
śraddha praharṣakarī jinadharmme / (19.2) Par.?
śraddha viśeṣakarī guṇajñāne / (19.3) Par.?
daiśika prāpaṇi buddhagatī ye // (19.4) Par.?
indriyatīkṣṇaprabhāsvaratāyai / (20.1) Par.?
śraddhabalaṃ avimardanatāyai / (20.2) Par.?
niśrayakleśādharṣikatāyai / (20.3) Par.?
aiṣikā śraddha svayaṃbhuguṇānām // (20.4) Par.?
śraddha asaṅgatasaṅgasukheṣu akṣaṇavarjita ekakṣaṇāgram / (21.1) Par.?
śraddha atikramu mārapathasya / (21.2) Par.?
darśika uttamamokṣapathasya // (21.3) Par.?
vījam apūtiku hetuguṇānāṃ / (22.1) Par.?
śraddha virohaṇi bodhidrumasya / (22.2) Par.?
varddhani jñānaviśeṣasukhānāṃ / (22.3) Par.?
śraddha nidarśika sarvajinānāṃ // (22.4) Par.?
ye sada śraddha sagauravabuddhe / (23.1) Par.?
te tu na śīla na śikṣa tyajanti / (23.2) Par.?
ye tu na śīla na śikṣa tyajantī / (23.3) Par.?
te guṇavāṃ stutaye guṇavantaḥ // (23.4) Par.?
ye sada śraddha sagauravadharmme / (24.1) Par.?
te jinadharmma atṛptaśṛṇontī // (24.2) Par.?
ye jinadharmm atṛptaśṛṇontī / (25.1) Par.?
teṣv adhimukti acintiyadharmme // (25.2) Par.?
ye sada śraddha sagauravasaṃghe / (26.1) Par.?
te avivarttika saṃghaprasannāḥ // (26.2) Par.?
ye avivarttika saṃghaprasannās te avivarttika śraddhabalātaḥ / (27.1) Par.?
ye avivarttika śraddhabalāto / (27.2) Par.?
indriyatīkṣṇaprabhāsvara teṣām // (27.3) Par.?
indriyatīkṣṇaprabhāsvara yeṣām tehi vivarjita pāpakamitrāḥ / (28.1) Par.?
yehi vivarjita pāpakamitrāḥ dhārmmikamitraparigraha teṣām // (28.2) Par.?
dhārmikamitraparigraha yeṣām / (29.1) Par.?
te vipulaṃ kuśalopacinvanti / (29.2) Par.?
ye vipulaṃ kuśalopacinontī hetubalopagatāya mahātmā // (29.3) Par.?
hetubalopagatāya mahātmā / (30.1) Par.?
teṣa udāradhimuktiviśeṣāḥ / (30.2) Par.?
yeṣa udāradhimuktiviśeṣās te sadādhiṣṭhita sarvajinebhiḥ // (30.3) Par.?
ye sadādhiṣṭhita sarvajinebhis teṣūpapadyati bodhayi cittam / (31.1) Par.?
yeṣūpapadyati bodhayi cittaṃ te abhiyukta maharṣiguṇeṣu // (31.2) Par.?
ye abhiyukta maharṣiguṇeṣu jātayabuddhakule anujātāḥ / (32.1) Par.?
jātaya buddhakule anujātās te samayoga ayogavimuktāḥ // (32.2) Par.?
ye samayoga ayogavimuktāḥ / (33.1) Par.?
āśaya teṣa prasādaviśuddhaḥ // (33.2) Par.?
āśayu yeṣa prasādaviśuddhaḥ teṣa adhyāśayu uttamaśreṣṭhaḥ / (34.1) Par.?
yeṣa adhyāśayu uttamaśreṣṭhas te sada pāramitāsu caranti // (34.2) Par.?
ye sada pāramitāsu carantī te pratipanna iho mahayāne / (35.1) Par.?
ye pratipanna iho mahayāne te pratipattitu pūjayi buddhān // (35.2) Par.?
ye pratipattitu pūjayi buddhān teṣu anusmṛti buddha abhedyā / (36.1) Par.?
yeṣu anusmṛti buddha abhedyā / (36.2) Par.?
te sada paśyiya cintiya buddhān // (36.3) Par.?
ye sada paśyiya cintiya buddhān / (37.1) Par.?
teṣa na jātu na tiṣṭhati buddhaḥ // (37.2) Par.?
yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmmaḥ / (38.1) Par.?
yeṣa na jātu rahāyati dharmaḥ te sada dhiṣṭhita sarvajinebhir / (38.2) Par.?
ityādiśraddhāmūlo guṇavistaro 'nnantas tatroktaḥ / (38.3) Par.?
tat parisamāpya saṃkṣepataḥ punar āha / (38.4) Par.?
durllabhasatvapṛthagjanakāyā / (38.5) Par.?
ye imi śraddadhi īdṛśi dharmmān / (38.6) Par.?
ye tu śubhopacitāḥ kṛtapuṇyās te imi śraddadhi hetubalena // (38.7) Par.?
yo daśakṣetrarajopamasatvān kalpam upasthihi sarvasukhena / (39.1) Par.?
nota tu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato imi dharmmān // (39.2) Par.?
iti / (40.1) Par.?
tathāryadaśadharmasūtre 'pi deśitaṃ // (40.2) Par.?
śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ / (41.1) Par.?
tasmād buddhānusāritvaṃ bhajeta matimān naraḥ // (41.2) Par.?
aśrāddhasya manuṣyasya śuklo dharmo na rohati / (42.1) Par.?
bījānām agnidagdhānām aṅkuro harito yathā // (42.2) Par.?
iti / (43.1) Par.?
Lalitavistara
ata evāryalalitavistarasūtre prativeditaṃ / (43.2) Par.?
śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti // (43.3) Par.?
Siṃhaparipṛcchā
tathā siṃhaparipṛcchāyāṃ / (44.1) Par.?
śraddhayā / (44.2) Par.?
kṣaṇam akṣaṇaṃ varjayati ity uktam // (44.3) Par.?
tad evaṃ śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ / (45.1) Par.?
siṃhena rājakumāreṇa bhagavān pṛṣṭaḥ // (45.2) Par.?
saṃgrahaḥ sarvadharmāṇāṃ / (46.1) Par.?
karmaṇā kena jāyate / (46.2) Par.?
priyaś ca bhoti sattvānāṃ yatra yatropapadyate // (46.3) Par.?
bhagavān āha / (47.1) Par.?
sarvasattvapramokṣāya cittaṃ bodhāya nāmayet / (47.2) Par.?
eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ // (47.3) Par.?
iti / (48.1) Par.?
tathāryagaṇḍavyūhasūtre 'pi varṇitaṃ / (48.2) Par.?
bodhicittaṃ hi kulaputra bījabhūtaṃ sarvabuddhadharmāṇāṃ / (48.3) Par.?
kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā / (48.4) Par.?
dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā // (48.5) Par.?
peyālaṃ // (49.1) Par.?
vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā / (50.1) Par.?
cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā / (50.2) Par.?
bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā / (50.3) Par.?
śaktibhūtaṃ kleśaśatruvijayāya / (50.4) Par.?
dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā / (50.5) Par.?
khaḍgabhūtaṃ kleśaśiraḥprapātanatayā / (50.6) Par.?
kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā / (50.7) Par.?
praharaṇabhūtaṃ sarvopadravaparitrāṇatayā / (50.8) Par.?
vaḍisabhūtaṃ saṃsārajalacarābhyuddharaṇatayā / (50.9) Par.?
vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛṇavikiraṇatayā / (50.10) Par.?
uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā / (50.11) Par.?
caityabhūtaṃ sadevamānuṣāsurasya lokasya / (50.12) Par.?
iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti // (50.13) Par.?
kathaṃ punar jñāyate / (51.1) Par.?
pṛthagjanasyāpi bodhicittam utpadyate / (51.2) Par.?
na vāṅmātram etad iti / (51.3) Par.?
anekasūtrāntadarśanāt // (51.4) Par.?
yathā tāvad āryavimalakīrttinirdeśe nirdiṣṭaṃ / (52.1) Par.?
sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate / (52.2) Par.?
tataś ca buddhadharmā virohantīti // (52.3) Par.?
ratnakaraṇḍasūtrācca pṛthagjano 'pi bodhisatva iti jñāyate // (53.1) Par.?
yathoktaṃ / (54.1) Par.?
tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati // (54.2) Par.?
evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati / (55.1) Par.?
yad idaṃ śūnyatānimittāpraṇihitarutam eva // (55.2) Par.?
sarvadharmapravṛttinirdeśe 'pi kathitaṃ / (56.1) Par.?
jayamateś ca bodhisatvasya pṛthivī vidāram adāt / (56.2) Par.?
sa kālagato mahānirayaṃ prāpatad iti / (56.3) Par.?
sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān // (56.4) Par.?
niyatāniyatāvatāramudrāsūtre 'py ākhyātaṃ // (57.1) Par.?
katamaḥ paśurathagatiko bodhisatvaḥ / (58.1) Par.?
tad yathā / (58.2) Par.?
kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt / (58.3) Par.?
sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet / (58.4) Par.?
sa tatra mahatyā vātamaṇḍalyā paścāt khalu punar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeti / (58.5) Par.?
tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum / (58.6) Par.?
yāvad anabhilāpyānabhilāpyair api kalpair ekam api lokadhātum atikramitum / (58.7) Par.?
āha / (58.8) Par.?
no hīdaṃ bhagavan / (58.9) Par.?
bhagavān āha / (58.10) Par.?
evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ / (58.11) Par.?
na dhārayati / (58.12) Par.?
na paṭhati / (58.13) Par.?
śrāvakayānīyān sevate / (58.14) Par.?
taiś ca sārddhaṃ saṃstavaṃ karoti / (58.15) Par.?
śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati / (58.16) Par.?
sa tena dhanvaprajño bhavati so 'nuttarajñānamārgāt pratyākṛṣyate pratyudāvartyate / (58.17) Par.?
yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate / (58.18) Par.?
śrayaṃ paśurathagatiko bodhisatva iti // (58.19) Par.?
tad evam eṣā śūnyatānadhimuktir mahāyānānabhiratiś cāsaṃpūrṇādhimukticittacaryasyāpi prāyo na saṃdṛśyate / (59.1) Par.?
prāg evādhimātrādhimukticaryasya bodhisatvasya / (59.2) Par.?
sa hi ratnameghe / (59.3) Par.?
sarvabālacaritavipattisamatikrāntaḥ paṭhyate asaṃkhyeyasamādhidhāraṇīvimokṣābhijñāvidyāvikrīdito / (59.4) Par.?
annantadharmārāmaratinirāmiṣāparāntakalpakoṭyannābhoganirvikalpaprītivegālokapratilabdhaś cāprameyakalpakoṭīniyutaśatasahasraparamamahāyānaprasthānavicitrabhāvanāsaṃpūrṇa parārthapratipattiniryāṇa puṇyajñānasaṃbhārābhinihārābhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaś ca paṭhyate / (59.5) Par.?
athaitan neyārthaṃ / (59.6) Par.?
kasmād anye bodhicittotpādakā asyāṃ bhūmau neṣyante / (59.7) Par.?
na cātrecchayā kiñcid viśeṣacihnaṃ nītārthaṃ karttuṃ labhyate / (59.8) Par.?
adhimātrādhimukticaryādharmatā vacanāc ca gamyate / (59.9) Par.?
yathā madhyamṛduprakārāpy adhimukticaryāsty eveti // (59.10) Par.?
asya punas tathāgataguhyasūtrasya ko 'bhiprāyo / (60.1) Par.?
yad uktaṃ / (60.2) Par.?
kasya bhagavan bodhicittotpādaḥ / (60.3) Par.?
āha / (60.4) Par.?
yasya mahārājādhyāśayo 'vikopitaḥ / (60.5) Par.?
āha / (60.6) Par.?
kasya bhagavann adhyāśayo 'vikopitaḥ / (60.7) Par.?
āha / (60.8) Par.?
yasya mahārāja mahākaruṇotpādaḥ / (60.9) Par.?
āha / (60.10) Par.?
kasya bhagavan mahākaruṇotpādaḥ / (60.11) Par.?
āha / (60.12) Par.?
yasya mahārāja sarvasatvāparityāgaḥ / (60.13) Par.?
āha / (60.14) Par.?
kathaṃ bhagavan satvā aparityaktā bhavanti / (60.15) Par.?
āha / (60.16) Par.?
yadā mahārājātmasaukhyaṃ parityaktaṃ bhavatīti / (60.17) Par.?
bodhicittamātrāsantuṣṭānāṃ karuṇābhilāṣasaṃjanārtham idam uktaṃ / (60.18) Par.?
yathā na te tathāgataśāsane pravrajitā yeṣāṃ nāsti tyāga iti / (60.19) Par.?
evam ihānyabodhicittanindā draṣṭavyā na tu bodhicittam anyathā notpadyatae eva // (60.20) Par.?
yathā daśadharmakasūtre deśitaṃ / (61.1) Par.?
iha kulaputra bodhisatvo gotrasthaḥ sann annutpāditabodhicittaḥ tathāgatena vā tathāgataśrāvakeṇa vā saṃcodyamānaḥ saṃvedyamānaḥ samādāpyamāno 'nnuttarāyāṃ samyaksambodhau bodhicittam utpādayatīdaṃ prathamaṃ kāraṇaṃ bodhicittotpādāya / (61.2) Par.?
saṃbodher vā bodhicittasya vā varṇaṃ bhāṣyamāṇaṃ śrutvānnuttarāyāṃ samyaksaṃbodhau cittam utpādayatīdaṃ dvitīyaṃ kāraṇaṃ / (61.3) Par.?
sa satvā ... naśaraṇān advīpān dṛṣṭvā kāruṇyacittam upasthāpya yāvad annuttarāyāṃ samyaksambodhau cittam utpādayatīdaṃ tṛtīyaṃ kāraṇaṃ bodhicittotpādāya / (61.4) Par.?
sa tathāgatasya sarvākāraparipūrṇatāṃ dṛṣṭvā prītim utpādya annuttarāyāṃ samyaksaṃbodhau cittam utpādayatīdaṃ caturthaṃ kāraṇam iti / (61.5) Par.?
tac ca bodhicittaṃ dvividhaṃ bodhipraṇidhicittaṃ ca bodhiprasthāna cittaṃ ca / (61.6) Par.?
yathāryagaṇḍavyūhasūtre bhāṣitaṃ / (61.7) Par.?
durlabhāḥ kulaputra te satvāḥ sarvaloke ye 'nnuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati / (61.8) Par.?
tato 'pi durlabhatamās te satvā ye 'nnuttarāṃ samyaksaṃbodhim abhisaṃprasthitā iti / (61.9) Par.?
tatra bodhipraṇidhicittaṃ / (61.10) Par.?
mayā buddhena bhavitavyam iti cittaṃ praṇidhānād utpannaṃ bhavati / (61.11) Par.?
śūraṅgamasūtre 'pi / (61.12) Par.?
śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt / (61.13) Par.?
kaḥ punar vādaḥ kiñcid eva kuśalaṃ kṛtvā / (61.14) Par.?
yathoktaṃ bhadrakalpikasūtre / (61.15) Par.?
ghoṣadatto nāma tathāgato yatra nakṣatrarājena tathāgatena prathamaṃ bodhicittam utpāditaṃ tāmbūlapatraṃ dattvā gopālakabhūtena / (61.16) Par.?
evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittam utpāditaṃ daśikāṃ dattvā tantravāyabhūtena / (61.17) Par.?
evam anantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittam utpāditaṃ tṛṇapradīpaṃ dattvā nagarāvalambakabhūtena / (61.18) Par.?
evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittam utpāditaṃ dattakāṣṭhaṃ dattvā kāṣṭhahārakabhūtenety ādi // (61.19) Par.?
caryāvikale 'pi ca bodhicitte nāvamanyatā karttavyā / (62.1) Par.?
tasyāpy annantasaṃsārasukhaprasavanatvāt / (62.2) Par.?
yathāryamaitreyavimokṣe varṇitaṃ / (62.3) Par.?
tad yathāpi nāma kulaputra cittam api vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṃkāram abhibhavati / (62.4) Par.?
vajraratnanāma ca na vijahāti / (62.5) Par.?
sarvadāridryaṃ vinivarttayati / (62.6) Par.?
evam eva kulaputrāśayapratipattibhinnam api sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāram abhibhavati bodhisattvanāma ca na vijahāti / (62.7) Par.?
sarvasaṃsāradāridryaṃ vinivarttayatīti / (62.8) Par.?
itaś ca vināpi caryayā bodhicittam upakārakam iti jñātavyaṃ / (62.9) Par.?
yenāpararājāvavādakasūtre kathitaṃ / (62.10) Par.?
yasmāc ca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ / (62.11) Par.?
asahaḥ sarveṇa sarvaḥ sarvathā sarvaṃ sarvadā dānapāramitāyāṃ śikṣituṃ / (62.12) Par.?
evaṃ yāvat prajñāpāramitāyāṃ śikṣituṃ / (62.13) Par.?
tasmāt tarhi tvaṃ mahārāja evam eva samyaksambodhichandaṃ śraddhāṃ tra ... praṇidhiṃ ca gacchann api tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi jāgrad api bhuñjāno 'pi / (62.14) Par.?
pivann api / (62.15) Par.?
satatasamitam anusmara / (62.16) Par.?
manasikuru bhāvaya / (62.17) Par.?
sarvabuddhabodhisatvapratyekabuddhāryaśrāvakapṛthagj anānām ātmanaś cātītānāgatapratyutpannāni sarvakuśalamūlāny abhisaṃkṣipya tulayitvā piṇḍayitvānumodasvāgrayā anumodanayā yāvad ākāśasamatayā nirvāṇasamatayānumodasvānumodya ca sarvabuddhabodhisatvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmaṇe niryātaya / (62.18) Par.?
niryātya ca sarvasatvasādhāraṇāni kuru / (62.19) Par.?
tataḥ sarvasatvānāṃ yāvat sarvajñātapratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyam annuttarāyāṃ samyaksaṃbodhau pariṇāmaya evaṃ khalu tvaṃ mahārāja pratipannaḥ san rājyaṃ kārayiṣyasi rājyakṛtyāni ca na hāyayiṣyasi bodhisaṃbhārāṃś ca paripūrayiṣyasīti // (62.20) Par.?
atraiva cāsya vipāka uktaḥ / (63.1) Par.?
sa khalu punas tvaṃ mahārāja tasya samyaksaṃbodhicittakuśalamūlakarmaṇo vipākenānnekaśatakṛtvo deveṣūpapanno 'bhūḥ / (63.2) Par.?
annekaśatakṛtvo manuṣyeṣūpapanno 'bhūḥ / (63.3) Par.?
sarvāsu ca devamanuṣyopapattiṣv ādhipatyam eva kārayasi / (63.4) Par.?
na ca tāvat tava mahārāja tasya samyaksaṃbodhicittasya kuśalakarmaṇa ūnatvaṃ vāpūrṇatvaṃ vā prajñāyate / (63.5) Par.?
api ca mahārāja ekam api samyaksaṃbodhicittaṃ sarvasattvottāraṇārambaṇatvāt sarvasatvāmocanārambaṇatvāt sarvasatvasamāśvāsanārambaṇatvāt sarvasatvaparinirvāṇārambaṇatvād aprameyāsaṃkhyeyakuśalopacayam / (63.6) Par.?
kaḥ punar vādo ya evaṃ bahulīkarotīti // (63.7) Par.?
etac ca bodhicittaṃ rūpakāyadarśanotpannaṃ / (64.1) Par.?
tatra pūrvāvadāne paṭhyate / (64.2) Par.?
evaṃ tāvat praṇidhibodhicittaṃ veditavyaṃ / (64.3) Par.?
idaṃ tu vaktavyaṃ kim abhūmipraviṣṭhasyāpi bodhisatvasamvarādhikāro 'sti na veti / (64.4) Par.?
astīti veditavyaṃ ākāśagarbhasūtre lābhasatkārārthaṃ mūlāpattiśravaṇāt / (64.5) Par.?
daśabhūmikasūtre tu prathamāyāṃ bhūmau darśitaṃ / (64.6) Par.?
na ca kañcit satkārāṃ kasyacit sakāśāt pratikāṃkṣaty anyatra mayaivaiṣāṃ sarvasatvānāṃ sarvopakaraṇabāhulyam upanāmayitavyam iti / (64.7) Par.?
tathā cāha / (64.8) Par.?
pramuditāyāṃ bodhisatvabhūmau suvyavasthito bhavaty acalanayoge ... ti / (64.9) Par.?
punaś coktaṃ / (64.10) Par.?
tathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇa iti / (64.11) Par.?
ākāśagarbhasūtre tv āha / (64.12) Par.?
śrāvakayānam evāsya na bhavati prāg eva mahāyānam iti / (64.13) Par.?
tathāryograparipṛcchāyāṃ mātsaryaparyavanaddhasyāpi śikṣāpadāni prajñaptāni / (64.14) Par.?
pramuditāyāṃ tu paṭhyate / (64.15) Par.?
ātmasaṃjñāpagamāc cāsyātmasneho na bhavati / (64.16) Par.?
kutaḥ / (64.17) Par.?
punaḥ sarvopakaraṇasneha iti / (64.18) Par.?
tathā mastakādidānam apy atrāsyoktaṃ // (64.19) Par.?
evam ādi sūtreṣu bhūmipraviṣṭasyāpi śikṣāprajñaptir dṛśyate / (65.1) Par.?
yatra vāsāmānyena bodhisatvam adhikṛtyopadeśas tatrābhyāsayogyatayā pratiṣedhavākyena vādikarmikabodhisatvena na śikṣitavyaṃ bhaved etat / (65.2) Par.?
ubhayāsaṃbhave tu sarvatra śikṣitavyaṃ / (65.3) Par.?
tatrāpy ekasyāṃ śikṣāyāṃ śikṣaṇāyām aśaktasyetaraśikṣānabhyāsādanāpattiḥ // (65.4) Par.?
āryākṣayamatisūtre 'py evam avocat / (66.1) Par.?
dānakāle śīlopasaṃhārasyāpekṣeti vistaraḥ / (66.2) Par.?
na cātra śithilena bhavitavyaṃ na ca śeṣāsu na samudāgacchati / (66.3) Par.?
yathābalaṃ yathābhajamānam iti daśabhūmikasūtre vacanāt / (66.4) Par.?
ayaṃ ca saṃvaraḥ strīṇām api mṛdukleśānāṃ bodhyabhilāṣacittānāṃ labhyate / (66.5) Par.?
uktaṃ hi bodhisatvaprātimokṣe / (66.6) Par.?
caturbhiḥ śāriputra dharmaiḥ samanvāgatāḥ bodhisatvāḥ satyavādino bhavantīty ārabhyāha / (66.7) Par.?
iha śāriputra kulaputro vā kuladuhitā vānnuttarāyāṃ samyaksaṃbodhau cittam utpādyārabdhavīryo viharati kuśaladharmaparyeṣaṇāyety ārabhya sarva upadeśaḥ // (66.8) Par.?
saṃvaragrahaṇaṃ ca bodhisatvaśikṣāpadābhyāsaparamasya sāṃvarikasyāntikāt kartavyaṃ / (67.1) Par.?
evaṃ hy asya śikṣātikrame tīvram apatrāpyaṃ guruvisaṃvādanabhayaṃ cotpadyate / (67.2) Par.?
tatra cānnābhogataḥ premagauravasiddhir ity eṣa sāmānyasaṃvaradharmaḥ / (67.3) Par.?
ata eva bodhisatvāḥ tathāgatānāṃ purataḥ śikṣāṇām anyatamaśikṣāniṣpattikāmāḥ samādānaṃ kurvanti / (67.4) Par.?
tasya ca kalyāṇamitrasyābhāve daśadigavasthitabuddhabodhisatvābhimukhībhāvabhāvanayā saṃvaro grāhyaḥ saṃvaram ātmabalaṃ ca tulayitvā / (67.5) Par.?
anyathā tu sarvabuddhabodhisatvāḥ sadevakaś ca loko visaṃvāditaḥ syāt / (67.6) Par.?
saddharmasmṛtyupasthānasūtre hi kiñcin mātraṃ cintayitvāpy adadataḥ pretagatir uktā pratijñātaṃ cādadato narakagatiḥ / (67.7) Par.?
kiṃ punar annuttaram artham akhilasya jagataḥ pratijñāyāsaṃpādayataḥ / (67.8) Par.?
ata evoktaṃ dharmasaṃgītisūtre / (67.9) Par.?
satyagurukeṇa kulaputra bodhisatvena bhavitavyaṃ / (67.10) Par.?
satyasaṃgītiḥ kulaputra dharmasaṃgītiḥ / (67.11) Par.?
tatra kulaputra katamat satyaṃ yad bodhisatvo 'nnuttarāyāṃ samyaksaṃbodhau cittam utpādya tac cittaṃ jīvitahetor api na parityajati na satveṣu vipratipadyate / (67.12) Par.?
idaṃ bodhisatvasya satyaṃ // (67.13) Par.?
yat punar bodhisatvo 'nnuttarāyāṃ samyaksaṃbodhau cittam utpādya paścāt tac cittaṃ parityajati satveṣu vipratipadyate 'yaṃ bodhisatvasya pratikṛṣṭo mṛṣāvāda iti / (68.1) Par.?
āryasāgaramatisūtre 'pi deśitaṃ / (68.2) Par.?
syād yathāpi nāma sāgaramate rājā vā rājamātro vā sarvaṃ nāgarakaṃ janaṃ śvo bhaktenopanimantryopekṣako bhaven nānnapānaṃ samudānayet satyaṃ sarvajanakāyaṃ visaṃvādayet / (68.3) Par.?
tatra te 'nnapānabhojanam alabhamānā uccagghantaḥ prakrāmeyuḥ / (68.4) Par.?
evam eva sāgaramate yo bodhisatvaḥ sarvasatvān āśvāsyātīrṇatāraṇāyāmuktamocanāyānnāśvastāśvāsanāya yāvan na bāhuśrutye 'bhiyogaṃ karoti nāpi tato 'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu / (68.5) Par.?
ayaṃ bodhisatvo visaṃvādayati sadevakaṃ lokaṃ / (68.6) Par.?
evaṃ ca taṃ pūrvabuddhadarśinyo devatā uccagghanti vivādayanti / (68.7) Par.?
durlabhās te yajñasvāmino ye mahāyajñaṃ pratijñāyottārayanti / (68.8) Par.?
tasmāt tarhi sāgaramate na sā bodhisatvena vāg bhāṣitavyā yayā sadevamānuṣāsuraṃ lokaṃ visaṃvādayet // (68.9) Par.?
punar aparaṃ sāgaramate bodhisatvaḥ kenacid evādhīṣṭo bhavati dharmeṣv arthakaraṇīyeṣu / (69.1) Par.?
tatra bodhisatvena vāg bhāṣitā bhavati yāvad ātmaparityāgo 'pi bodhisatvena kartavyo bhavet tatra na punaḥ sa satvo visaṃvādayitavya iti / (69.2) Par.?
tasmāt svabalānurūpeṇaikam api kuśalamūlaṃ samādāya rakṣitavyaṃ / (69.3) Par.?
yathoktam āryakṣitigarbhasūtre / (69.4) Par.?
ebhir daśabhiḥ kuśalaiḥ karmapathair buddhatvaṃ / (69.5) Par.?
na punar yo 'ntaśa ekam api yāvajjīvaṃ kuśalaṃ karmapathaṃ na rakṣati atha ca punar evaṃ vadati / (69.6) Par.?
ahaṃ mahāyāniko 'haṃ cānnuttarāṃ samyaksaṃbodhiṃ paryeṣāmīti / (69.7) Par.?
sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasyocchedavādī sa mūḍhaḥ kālaṃ kurute vinipātagāmī bhavatīti / (69.8) Par.?
yāvat kālaṃ ca śaknoti tāvat kālaṃ kuśalaṃ samādāya vartitavyaṃ // (69.9) Par.?
etac ca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyaṃ / (70.1) Par.?
yas tu mahāsatva evaṃ śrutvāpi bodhisatvacaryāduṣkaratām api prajñayāvagāhyotsahatae eva sakaladuṣkhitajanaparitrāṇadhuram avavoḍhuṃ tena vandanapūjanapāpadeśanapuṇyānumodanabuddhādhyeṣaṇayācanabodhipariṇāmanaṃ kṛtvā kalyāṇamitram abhyetya taduktānuvādena svayaṃ vā vaktavyaṃ / (70.2) Par.?
samanvāharācāryāham evaṃ nāmety uktvā / (70.3) Par.?
yathāryamañjuśrībuddhakṣetraguṇavyūhālaṅkārasūtre bhagavatā mañjuśriyā pūrvajanmāvadāne caryopetaṃ bodhicittam utpāditaṃ tathotpādayitavyaṃ / (70.4) Par.?
evaṃ hi tenoktaṃ // (70.5) Par.?
yāvatī prathamā koṭiḥ saṃsārasyāntavarjitā / (71.1) Par.?
tāvat satvahitārthāya cariṣyāmy amitāṃ carim // (71.2) Par.?
utpādayāma saṃbodhau cittaṃ nāthasya saṃmukham / (72.1) Par.?
nimantraye jagat sarvaṃ dāridryān mocitāsmi tat // (72.2) Par.?
vyāpādakhilacittaṃ vā īrṣyāmātsaryam eva vā / (73.1) Par.?
adyāgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā / (73.2) Par.?
brahmacaryaṃ cariṣyāmi kāmāṃs tyakṣyāmi pāpakān // (73.3) Par.?
buddhānām anuśikṣiṣye śīlasaṃvarasaṃyame / (74.1) Par.?
nāhaṃ tvaritarūpeṇa bodhiṃ prāptum ihotsahe // (74.2) Par.?
parāntakoṭiṃ sthāsyāmi satvasyaikasya kāraṇāt / (75.1) Par.?
kṣetraṃ viśodhayiṣyāmi aprameyam acintiyam // (75.2) Par.?
nāmadheyaṃ kariṣyāmi daśa dikṣu ca viśrutaṃ / (76.1) Par.?
kāyavākkarmaṇī cāhaṃ śodhayiṣyāmi sarvaśaḥ // (76.2) Par.?
śodhayiṣye manaḥkarma karma karttāsmi nāśubham / (77.1) Par.?
iti // (77.2) Par.?
na cātra sārvakālikāt saṃvaragrahaṇāj janmāntarāpattiśaṅkā kartavyātraiva sūtre 'kṣobhyapraṇidhānānujñānād evaṃ hy uktaṃ / (78.1) Par.?
yathā tenākṣobhyeṇa tathāgatena pūrvaṃ bodhisatvabhūtenaivaṃ vāg bhāṣitā / (78.2) Par.?
visaṃvāditā me buddhā bhagavanto bhaveyur yadi sarvasyāṃ jātau na pravrajeyam iti / (78.3) Par.?
ekā jātiḥ prayatnena saṃśodhyā vibudhātmanā / (78.4) Par.?
anyās tu jātīr ābodheḥ saiva saṃśodhayiṣyatīty ukteḥ // (78.5) Par.?
evaṃ śāriputra bodhisatvena akṣobhyasya tathāgatasya anuśikṣitavyaṃ / (79.1) Par.?
evaṃ śikṣamāṇaḥ śāriputra bodhisatvo mahāsatvaḥ sarvasyāṃ jātau pravrajaty utpādād vā tathāgatānām annutpādād vāvaśyaṃ gṛhāvāsān niṣkrāmati / (79.2) Par.?
tat kasya hetoḥ / (79.3) Par.?
paramo hy ayaṃ śāriputra lābho yad uta gṛhāvāsān niṣkramaṇam iti / (79.4) Par.?
yāvat / (79.5) Par.?
bhāryāputraduhitṛtṛṣṇā cāsya na bhavatīti / (79.6) Par.?
yathā janmāntareṣv ayaṃ doṣo na bhavati tathātraiva vakṣyamāṇam ity āstāṃ tāvad etat // (79.7) Par.?
tad evaṃ samāttasaṃvarasya sāmānyam āpattilakṣaṇam ucyate / (80.1) Par.?
yenāpattilakṣaṇena yuktaṃ vastu svayam apy utprekṣya pariharen na cāpattipratirūpakeṣv annāpattipratirūpakeṣu ca saṃmuhyeta / (80.2) Par.?
bodhisatvaḥ sarvasatvānāṃ varttamānānāgatasarvaduṣkhadaurmanasyopaśamāya varttamānānāgatasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ karoti / (80.3) Par.?
yadi tu tatpratyayasāmagrīṃ nānveṣate tadannantarāya pratikārāya na ghaṭate alpaduṣkhadaurmanasyaṃ bahuduṣkhadaurmanasyapratikārabhūtaṃ notpādayati / (80.4) Par.?
mahārthasiddhyarthaṃ cālpārthahāniṃ na karoti kṣaṇam apy upekṣate / (80.5) Par.?
sāpattiko bhavati / (80.6) Par.?
saṃkṣepato 'nnāpattiḥ svaśaktyaviśayeṣu kāryeṣu tatra niṣphalatayā śikṣyāprajñaptyabhāvāt / (80.7) Par.?
prakṛtisāvadyatayā tv anyad gṛhyatae eva / (80.8) Par.?
yatra svaśaktyagocare 'pi tyāgasāmarthyād āpattiḥ syāt tan na cintyaṃ / (80.9) Par.?
sāmānyapāpadeśanā na ... vāt tu tato muktiḥ // (80.10) Par.?
etat samāsato bodhisatvaśikṣāśarīraṃ / (81.1) Par.?
vistaratas tv apramāṇakalpāparyavasānanirdeśaṃ / (81.2) Par.?
athavā saṃkṣepato dve bodhisatvasyāpattī / (81.3) Par.?
yathā śaktiyuktāyuktam asamīkṣyārabhate / (81.4) Par.?
nivṛttaḥ samīkṣate sāpattiko bhavati / (81.5) Par.?
nirūpya yathārham atikrāmaty antaśaś caṇḍāladāsenāpi coditaḥ sāpattiko bhavati / (81.6) Par.?
kutaḥ // (81.7) Par.?
etad adhyāśayasaṃcodanasūtre vacanāt / (82.1) Par.?
api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣi ... bhiḥ / (82.2) Par.?
iha maitreya pratibhānaṃ satyopasaṃhitaṃ bhavati / (82.3) Par.?
nāsatyopasaṃhitaṃ dharmopasaṃhitaṃ bhavati na adharmopasaṃhitaṃ / (82.4) Par.?
kleśahāyakaṃ bhavati na kleśavivarddhakaṃ / (82.5) Par.?
nirvāṇaguṇānuśaṃsasandarśakaṃ bhavati na saṃsāraguṇānuśaṃsasandarśakaṃ / (82.6) Par.?
ebhiś caturbhiḥ peyālaṃ / (82.7) Par.?
yasya kasyacin maitreya ebhiś caturbhiḥ kāraṇaiḥ pratibhānaṃ pratibhāti pratibhāsyati vā / (82.8) Par.?
tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhir vā buddhasaṃjñotpādayitavyā śāstṛsaṃjñāṃ kṛtvā / (82.9) Par.?
sa dharmaḥ śrotavyaḥ / (82.10) Par.?
tat kasya hetoḥ / (82.11) Par.?
yat kiñcin maitreya subhāṣitaṃ sarvaṃ tad buddhabhāṣitaṃ / (82.12) Par.?
tatra maitreya ya imāni pratibhānāni pratikṣipen naitāni buddhabhāṣitānīti / (82.13) Par.?
teṣu cāgauravam utpādayet pudgalavidveṣeṇa tena sarvabuddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati / (82.14) Par.?
dharmaṃ pratikṣipya dharmavyasanasaṃvartanīyena karmaṇāpāyagāmī bhavati // (82.15) Par.?
yaḥ punar etad abhyāsārthaṃ vyutpāditam icchati / (83.1) Par.?
tenātra śikṣāsamuccaye tāvac caryāmukhamātraśikṣaṇārtham abhiyogaḥ karaṇīyaḥ śikṣārambhasyaiva mahāphalatvāt / (83.2) Par.?
yathoktaṃ praśāntaviniścayapratihāryasūtre / (83.3) Par.?
yaś ca mañjuśrīr bodhisatvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṃ sarvebhyo gaṃgānadīvālikāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dahyād evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dānaṃ dadyād / (83.4) Par.?
yo vānyo mañjuśrīr bodhisatva imān evaṃrūpān dharmān śrutvā ekāntena gatvā cittenābhinirūpayed imeṣv evaṃrūpeṣu dharmeṣu śikṣiṣyāmīti / (83.5) Par.?
so 'śikṣito 'pi mañjuśrīr bodhisatvo 'syāṃ śikṣyāyāṃ chandiko vatataraṃ puṇyaṃ prasavati / (83.6) Par.?
na tv eva tad dānam ayaṃ puṇyakriyāvastv iti / (83.7) Par.?
tasmād evam anuśaṃsadarśinā bodhisatvena na kathaṃcin nivarttitavyaṃ / (83.8) Par.?
yathātraivāha / (83.9) Par.?
tatra mañjuśrīr ye trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāḥ satvas teṣām ekaikaḥ satvo rājā bhavej jambūdvīpādhipatis te sarvae evaṃ ghoṣayeyuḥ / (83.10) Par.?
yo mahāyānam udgrahiṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravarttayiṣyati tasya nakhachedena māsaṃ pañcapalikena divasenāvatārayiṣyāmaḥ taṃ caitenāpakrameṇa jīvitād vyaparopayiṣyāma iti / (83.11) Par.?
sacen mañjuśrīr bodhisatva evam ucyamāno no trasyati na saṃtrāsam āpsyate 'ntaśa ekacittotpādenāpi na bibheti na viṣīdati na vicikitsate / (83.12) Par.?
uttari ca saddharmmaparigrahārtham abhiyujyate pāṭhasvādhyāyābhimukto viharati / (83.13) Par.?
ayaṃ mañjuśrīr bodhisatvaś cittaśūro dānaśūraḥ śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ // (83.14) Par.?
sacen mañjuśrīr bodhisatvaḥ teṣāṃ vadhakapuruṣāṇāṃ na kupyati na ruṣyati na khila doṣacittam utpādayati / (84.1) Par.?
sa mañjuśrīr bodhisatvo brahmasama indrasamo 'kampya iti // (84.2) Par.?
itaś cāgryakāle śikṣādaro mahāphalavipākaḥ / (85.1) Par.?
tathā hi candrapradīpasūtre / (85.2) Par.?
buddhāna koṭīn ayutān upasthihe / (85.3) Par.?
dattena pānena prasannacittaḥ / (85.4) Par.?
chatraiḥ patākābhi ca dīpamālaiḥ / (85.5) Par.?
kalpāna koṭyo yatha gaṅgavālikāḥ // (85.6) Par.?
yaś caiva saddharme pralujyamāne / (86.1) Par.?
nirudhyamāne sugatasya śāsane / (86.2) Par.?
rātriṃ divaṃ eka careya śikṣām / (86.3) Par.?
idan tataḥ puṇyaviśiṣṭa bhoti // (86.4) Par.?
tasmāt kartavyo 'trādaraḥ // (87.1) Par.?
uktāni ca sūtrānteṣu bodhisatvaśikṣāpadāni / (88.1) Par.?
yathoktam āryaratnameghe / (88.2) Par.?
kathaṃ ca kulaputra bodhisatvā bodhisatvaśikṣāsaṃvarasaṃvṛtā bhavanti / (88.3) Par.?
iha bodhisatvaḥ evaṃ vicārayati / (88.4) Par.?
na prātimokṣasaṃvaramātrakeṇa mayā śakyam annuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ / (88.5) Par.?
kiṃ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisatvasamudācārā / (88.6) Par.?
bodhisatvaśikṣāpadāni prajñaptāni teṣu teṣu mayā śikṣitavyam iti vistaraḥ / (88.7) Par.?
tasmād asmadvidhena mandabuddhinā durvijñeyo vistaroktatvād bodhisatvasya saṃvaraḥ / (88.8) Par.?
tataḥ kiṃ yuktaṃ // (88.9) Par.?
marmasthānāny ato vidyād yenānnāpattiko bhavet // (89.1) Par.?
katamāni ca tāni marmasthānāni yāni hi sūtrānteṣu mahāyānābhiratānām arthāyoktāni / (90.1) Par.?
yad uta / (90.2) Par.?
ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca / (90.3) Par.?
utsargaḥ sarvasatvebhyas tadrakṣā śuddhivardhanam // (90.4) Par.?
eṣa bodhisatvasaṃvarasaṃgrahaḥ / (91.1) Par.?
yatra bodhisatvānām abhyāsaviśrāme 'py āpattayo vyavasthāpyante // (91.2) Par.?
yathoktaṃ bodhisatvaprātimokṣe / (92.1) Par.?
yo bodhisatvena mārgaḥ parigṛhītaḥ sarvasatvānāṃ kṛtena duṣkham upagāmī / (92.2) Par.?
saced bodhisatvasya taṃ mārgaṃ parigṛhyāvasthitasyāpi kalpakoṭer atyayenaikaṃ sukhacittam utpadyetāntaśo niṣadya cittam api / (92.3) Par.?
tatra bodhisatvenaivaṃ cittam utpādayitavyaṃ sarvasatvānām ātyayikaṃ parigṛhyaitad api me varjayan niṣīdāmīti / (92.4) Par.?
parigṛhyet tam / (92.5) Par.?
api mañjuśrīr āha // (92.6) Par.?
pañcemāni devaputrānantaryāṇi yair ānantaryaiḥ samanvāgatā bodhisatvāḥ kṣipram annuttarāsamyaksaṃbodhim abhisaṃbudhyate / (93.1) Par.?
katamāni pañca / (93.2) Par.?
yadā devaputra bodhisatvo 'dhyāśayaty annuttarāyāṃ samyaksaṃbodhau cittam utpādya nāntarā śravakapratyekabuddhabhūmau cittam utpādayatīdaṃ devaputra prathamam ānantaryaṃ / (93.3) Par.?
sarvasvaparityāgitāyāṃ cittam utpādya nāntarā mātsaryacittena sārddhaṃ sa nyasatīdaṃ devaputra dvitīyam ānantaryam / (93.4) Par.?
sarvasatvā mayā trātavyā ity evaṃ cittam utpādya nāntarā sīdatīdaṃ devaputra tṛtīyam ānantaryam / (93.5) Par.?
annutpannāniruddhān sarvadharmān avabhotsyae ity evaṃ cittam utpādya nāntarā dṛṣṭigateṣu prapatatīdaṃ devaputra caturtham ānantaryam / (93.6) Par.?
ekakṣaṇasamāyuktayā prajñayā sarvadharmān avabhotsyae ity evaṃ cittam utpādya nāntarā tiṣṭhati na viṣṭhīvati aprāptāyāṃ sarvajñatāyām idaṃ devaputra pañcamam ānantaryam iti // (93.7) Par.?
tasmād evam ātmabhāvabhogapuṇyānām aviratam utsargarakṣāśuddhivṛddhayo yathāyogaṃ bhāvanīyāḥ // (94.1) Par.?
tatra tāvad utsargārthaṃ parigrahadoṣabhāvanādvāreṇa vairāgyam utpādayet tyāgānuśaṃsāṃś ca bhāvayet / (95.1) Par.?
yathā tāvac candrapradīpasūtre / (95.2) Par.?
adhyavasitā ye bālāḥ kāye 'smin pūtike samyag / (95.3) Par.?
jīvite cañcale 'vaśye māyāsvapnanibhopame // (95.4) Par.?
atiraudrāṇi karmāṇi kṛtvā mohavaśānugāḥ / (96.1) Par.?
te yānti narakān ghorān mṛtyuyānagatābudhā / (96.2) Par.?
iti // (96.3) Par.?
tathānnantamukhanirhāradhāraṇyām uktaṃ // (97.1) Par.?
ye kecit satvā na bhavanti vigrahāḥ parigrahas tatra nidānamūlam / (98.1) Par.?
tasmāt tyajed yatra bhavet tṛṣṇā / (98.2) Par.?
utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet // (98.3) Par.?
bodhisatvaprātimokṣe kathitaṃ / (99.1) Par.?
punar aparaṃ śāriputra bodhisatvaḥ sarvadharmeṣu parakīyasaṃjñām utpādayati / (99.2) Par.?
na kañcid bhāvam upādatte / (99.3) Par.?
tat kasya hetoḥ / (99.4) Par.?
upādānaṃ hi bhayam iti // (99.5) Par.?
āryogradattaparipṛcchāyām apy āha / (100.1) Par.?
yad dattaṃ tan na bhūyo rakṣitavyaṃ / (100.2) Par.?
yad gṛhe tad rakṣitavyaṃ / (100.3) Par.?
yad dattaṃ tat tṛṣnākṣayāya / (100.4) Par.?
yad gṛhe tat tṛṣṇāvarddhanaṃ / (100.5) Par.?
yad dattaṃ tad aparigrahaṃ yad gṛhe tat saparigrahaṃ / (100.6) Par.?
yad dattaṃ tad abhayaṃ yad gṛhe tat sabhayam / (100.7) Par.?
yad dattaṃ tad bodhimārgopastambhāya / (100.8) Par.?
yad gṛhe tan māropastambhāya / (100.9) Par.?
yad dattaṃ tad akṣayam / (100.10) Par.?
yad gṛhe tat kṣayi / (100.11) Par.?
yad dattaṃ tataḥ sukham yad gṛhe tadārabhya duṣkhaṃ / (100.12) Par.?
yad dattaṃ tat kleśotsargāya / (100.13) Par.?
yad gṛhe tat kleśavarddhanam / (100.14) Par.?
yad dattaṃ tan mahābhogatāyai / (100.15) Par.?
yad gṛhe na tan mahābhogatāyai / (100.16) Par.?
yad dattaṃ tat satpuruṣakarma / (100.17) Par.?
yad gṛhe tat kāpuruṣakarma / (100.18) Par.?
yad dattaṃ tat satpuruṣacittagrahaṇāya / (100.19) Par.?
yad gṛhe tat kāpuruṣacittagrahaṇāya / (100.20) Par.?
yad dattaṃ tat sarvabuddhapraśastaṃ / (100.21) Par.?
yad gṛhe tad bālajanapraśastam // (100.22) Par.?
yāvat sacet punar asya putre 'tiriktataraṃ premotpadyate tathānyeṣu satveṣu tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣitavyaṃ / (101.1) Par.?
katamābhis tisṛbhiḥ / (101.2) Par.?
samyakprayuktasya samacittasya bodhisatvasya bodhir na viṣamacittasya bodhir na mithyāprayuktasya / (101.3) Par.?
anānātvacāriṇo bodhisatvasya bodhir na nānātvacāriṇaḥ / (101.4) Par.?
ābhis tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣyānyatre 'mitrasaṃjñotpādayitavyāmitraṃ hy etan mama / (101.5) Par.?
na maitraṃ / (101.6) Par.?
yo 'ham asyārthāya buddhaprajñaptāśikṣāyā uddhuratād gatvāsmin putre 'tiriktataraṃ premotpādayāmi / (101.7) Par.?
na tathānyeṣu satveṣu / (101.8) Par.?
tena tathā tathā cittam utpādayitavyaṃ yathā yathāsya sarvasatveṣu putrapremānugatā maitry utpadyate / (101.9) Par.?
ātmakṣemānu ... maitry utpadyate / (101.10) Par.?
evaṃ cānena yoniśaḥ pratyavekṣitavyaṃ / (101.11) Par.?
anyata eṣa āgata / (101.12) Par.?
anyato 'haṃ / (101.13) Par.?
sarvasatvā api mama putrā abhūvan / (101.14) Par.?
ahaṃ ca sarvasatvānāṃ putro 'bhūvam / (101.15) Par.?
neha saṃvidyate kaścit kasyacit ... paro vā / (101.16) Par.?
yāvad evaṃ hi gṛhapate / (101.17) Par.?
gṛhiṇā bodhisatvena na kasmiṃścid vastuni mamatvaṃ parigraho vā kartavyaḥ / (101.18) Par.?
nādhyavasānaṃ / (101.19) Par.?
na niyatiḥ na tṛṣṇānuśayaḥ kartavyaḥ / (101.20) Par.?
sacet punar gṛhapate gṛhiṇaṃ bodhisatvaṃ yācanaka upasaṃkramya kiñcid eva vastu yāceta / (101.21) Par.?
saced asya vastv aparityaktaṃ bhavet / (101.22) Par.?
naivaṃ cittaṃ nidhyāpayitavyaṃ / (101.23) Par.?
yady aham etad vastu parityajeyaṃ yadi vā na parityajeyam avaśyaṃ mamaitena vastunā vinābhāvo bhaviṣyati / (101.24) Par.?
akāmakena maraṇam upagantavyaṃ bhaviṣyati / (101.25) Par.?
etac ca vastu māṃ tyakṣyati ahaṃ cainaṃ tyakṣyāmi / (101.26) Par.?
etac ca vastu parityajyāhaṃ āttasāraḥ kālaṃ kariṣyāmi etac ca parityaktaṃ na me maraṇakāle cittaṃ paryādāya sthāsyati / (101.27) Par.?
etac ca me maraṇakāle prītiṃ prāmodyam avipratisāritāṃ ca janayiṣyati / (101.28) Par.?
sacet punar evam api samanvāharan śaknuyāt tad vastu parityaktum / (101.29) Par.?
tena sa yācanakaś catasṛbhiḥ saṃjñaptibhiḥ saṃjñapayitavyaḥ / (101.30) Par.?
katamābhiś catasṛbhiḥ / (101.31) Par.?
durbalas tāvad asmy aparipakvakuśalamūlaḥ / (101.32) Par.?
ādikarmiko mahāyāne / (101.33) Par.?
na cittasya vaśī parityāgāya / (101.34) Par.?
sopādānadṛṣṭiko 'smi / (101.35) Par.?
ahaṃkāramamakārasthitaḥ / (101.36) Par.?
kṣamasva satpuruṣa / (101.37) Par.?
mā paritāpsīs tathāhaṃ kariṣyāmi tathā pratipatsye / (101.38) Par.?
tathā vīryam ārapsye / (101.39) Par.?
yathainaṃ ca tavābhiprāyaṃ paripūrayiṣyāmi sarvasatvānāṃ ceti / (101.40) Par.?
evaṃ khalu gṛhapate / (101.41) Par.?
tena yācanakaḥ saṃjñapayitavyaḥ / (101.42) Par.?
etac ca saṃjñapanam upari doṣaparihārāyoktaṃ / (101.43) Par.?
mā bhūd bodhisatvasya tatra aprasādo bodhisatve vā yācanakasyeti / (101.44) Par.?
na tu mātsaryam evaṃ annavadyaṃ bhavati kutsitaṃ cedaṃ bhagavatā bodhisatvānāṃ // (101.45) Par.?
yathāha bodhisatvaprātimokṣe / (102.1) Par.?
catvāra ime śāriputra dharmā bodhisatvānāṃ na saṃvidyante / (102.2) Par.?
katame catvāraḥ / (102.3) Par.?
śāṭhyaṃ bodhisatvānāṃ na saṃvidyate / (102.4) Par.?
mātsaryaṃ bodhisatvānāṃ na saṃvidyate / (102.5) Par.?
īrṣyāpaiśunyaṃ bodhisatvānāṃ na saṃvidyate / (102.6) Par.?
nāhaṃ śakto 'nnuttarāṃ samyaksaṃbodhim abhisaṃboddhum iti / (102.7) Par.?
līnaṃ cittaṃ bodhisatvānāṃ na saṃvidyate / (102.8) Par.?
yasyeme śāriputra catvāro dharmāḥ saṃvidyante sa paṇḍita.ir jñātavyaḥ / (102.9) Par.?
kuhako vatāyaṃ / (102.10) Par.?
lapako vatāyaṃ / (102.11) Par.?
naṣṭadharmo vatāyaṃ / (102.12) Par.?
saṃkleśadharmo vatāyaṃ lokāmiṣaguruko vatāyaṃ bhaktacoḍakaparamo vatāyam iti / (102.13) Par.?
tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisatvā bhavanti / (102.14) Par.?
yāvat svahastaparityāgī bhavati pādaparityāgī / (102.15) Par.?
nāsāparityāgī / (102.16) Par.?
śīrṣaparityāgī / (102.17) Par.?
aṅgapratyaṅgaparityāgī / (102.18) Par.?
putraparityāgī / (102.19) Par.?
duhitṛparityāgī / (102.20) Par.?
bhāryāparityāgī / (102.21) Par.?
ratiparityāgī / (102.22) Par.?
parivāraparityāgī / (102.23) Par.?
cittaparityāgī / (102.24) Par.?
sukhaparityāgī / (102.25) Par.?
gṛhaparityāgī / (102.26) Par.?
vastuparityāgī / (102.27) Par.?
deśaparityāgī ratnaparityāgī / (102.28) Par.?
sarvasvaparityāgīti // (102.29) Par.?
evaṃ nārāyaṇaparipṛcchāyām apy uktaṃ / (103.1) Par.?
na tad vastūpādātavyaṃ yasmin vastuni nāsya tyāgacittam utpadyate / (103.2) Par.?
na tyāgabuddhiḥ krameta / (103.3) Par.?
na sa parigrahaḥ parigrahītavyo yasmin parigrahe notsarjanacittam utpādayen na sa parivāra upādātavyo yasmin yācanakair yācyamānasya parigrahabuddhir utpadyate / (103.4) Par.?
na tad rājyam upādātavyaṃ na te bhogā na tad ratnam upādātavyaṃ yāvan na tat kiñcid vastūpādātavyaṃ / (103.5) Par.?
yasmin vastuni bodhisatvasyāparityāgabuddhir utpadyate // (103.6) Par.?
api tu khalu punaḥ kulaputra bodhisatvena mahāsatvenaivaṃ cittam utpādayitavyaṃ / (104.1) Par.?
ayaṃ mamātmabhāvaḥ sarvasatvebhyaḥ parityaktaḥ utsṛṣṭaḥ / (104.2) Par.?
prāg eva bāhyāni vastūni yasya yasya satvasya yena yena yad yat kāryaṃ bhaviṣyati tasmai tasmai tad dāsyāmi satsaṃvidyamānaṃ hastaṃ hastārthikebhyo dāsyāmi pādaṃ pādārthikebhyo netraṃ netrārthikebhyo dāsyāmi / (104.3) Par.?
māṃsaṃ māṃsārthikebhyaḥ śoṇitaṃ śoṇitārthikebhyo majjānaṃ majjārthikebhyo 'ṅgapratyaṅgāny aṅgapratyaṅgārthikebhyaḥ śiraḥ śirorthikebhyaḥ parityakṣyāmi / (104.4) Par.?
kaḥ punar vādo bāhyeṣu vastuṣu yad uta dhanadhānyajātarūparajataratnābharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarājadhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu / (104.5) Par.?
api tu khalu punar yasya yasya yena yena yad yat kāryaṃ bhaviṣyati tasmai tasmai satvāya tat tad deyaṃ saṃvidyamānaṃ dāsyāmi / (104.6) Par.?
aśocann avipratisārī avipākapratikāṅkṣī parityakṣyāmi / (104.7) Par.?
annapekṣo dāsyāmi satvānugrahāya satvakāruṇyena satvānukampayā teṣām eva satvānāṃ saṃgrahāya / (104.8) Par.?
yathā me 'mī satvāḥ saṃgṛhītā bodhiprāptasya dharmajānakāḥ syur iti / (104.9) Par.?
peyālaṃ // (104.10) Par.?
tad yathāpi nāma kulaputra bhaiṣajyavṛkṣasya mūlato vā hriyamāṇasya gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā hriyamāṇasya puṣpataḥ phalataḥ sārato vā hriyamāṇasya naivaṃ bhavati vikalpo / (105.1) Par.?
mūlato me hriyate yāvat sārato me hriyatae iti // (105.2) Par.?
api tu khalu punar avikalpa eva hīnamadhyotkṛṣṭānāṃ satvānāṃ vyādhīn apanayati / (106.1) Par.?
evam eva kulaputra bodhisatvena mahāsatvenāsmiṃś cāturmahābhautike ātmabhāve bhaiṣajyasaṃjñotpādayitavyā yeṣāṃ yeṣāṃ satvānāṃ yena yenārthaḥ tat tad eva me harantu hastaṃ hastārthinaḥ pādaṃ pādārthina iti pūrvavat // (106.2) Par.?
āryākṣayamatisūtre 'pi deśitaṃ / (107.1) Par.?
ayam eva mayā kāyaḥ sarvasatvānāṃ kiṃkaraṇīyeṣu kṣapayitavyaḥ / (107.2) Par.?
tad yathāpi nāmemāni bāhyāni catvāri mahābhūtāni pṛthivīdhātur abdhātus tejodhātur vāyudhātuś ca nānāsukhair nānāparyāyair nānārambaṇair nānopakaraṇair nānāparibhogaiḥ satvānāṃ nānopabhogaṃ gacchanti / (107.3) Par.?
evam evāham imaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānāsukhair nānāparyāyair nānārambaṇair nānopakaraṇair nānāparibhogair vistareṇa sarvasatvānām upabhogyaṃ kariṣyāmīti / (107.4) Par.?
sa imam arthavaśaṃ saṃpaśyan kāyaduṣkhatāṃ ca pratyavekṣate kāyaduṣkhatayā ca na parikhidyate satvāvekṣayeti // (107.5) Par.?
āryavajradhvajasūtre 'py āha // (108.1) Par.?
iti hi bodhisatva ātmānaṃ sarvasatveṣu niryātayan sarvakuśalamūlopakāritvena sarvasatvānāṃ kuśalamūlaiḥ samanvāharan pradīpasamam ātmānaṃ sarvasatveṣūpanayan sukhasamam ātmānaṃ sarvasatveṣv adhitiṣṭhan / (109.1) Par.?
dharmakukṣisamam ātmānaṃ sarvajagati saṃdhārayan ālokasamam ātmānaṃ sarvasatveṣv anugacchan jagatpratiṣṭhāpanasamam ātmānaṃ saṃpaśyan / (109.2) Par.?
kuśalamūlapratyayabhūtam ātmānaṃ sarvajagaty anugacchan / (109.3) Par.?
mitrasamam ātmānaṃ sarvasatveṣu niyojayamāno 'nnuttarasukhamārgasamam ātmānaṃ sarvasatveṣu saṃdarśayamānaḥ annuttarasukhopadhānasamam ātmānaṃ sarvasatveṣu pariśodhamānaḥ sūryasamam ātmānaṃ sarvajagati samīkurvāṇaḥ / (109.4) Par.?
evaṃdharmopetam ātmānaṃ sarvasatveṣu prayacchan / (109.5) Par.?
yathākāmakaraṇīyavaśyam ātmānaṃ sarvaloke saṃpaśyann agracaityā bhaviṣyāmaḥ ... sarvajagatsthityātmānaṃ saṃpaśyan / (109.6) Par.?
samacittatāṃ sarvajagati niṣpādayan / (109.7) Par.?
sarvopakaraṇatīrtham ātmānaṃ saṃpaśyan / (109.8) Par.?
sarvalokasukhadātāram ātmānaṃ pratyavekṣamāṇaḥ / (109.9) Par.?
sarvajagato dānapatim ātmānam adhimucyamānaḥ sarvalokajñānasamam ātmānaṃ kurvāṇaḥ bodhisatvacaryāprayuktam ātmānaṃ saṃjanayamānaḥ / (109.10) Par.?
yathāvāditathākāritvenātmānaṃ niyojayamānaḥ / (109.11) Par.?
sarvajñatāsannāhasannadham ātmānaṃ pratyavekṣamāṇaḥ / (109.12) Par.?
pūrvanimantritaṃ cittam anupālayamānaḥ / (109.13) Par.?
pratipattau cātmānaṃ sthāpayamāno bodhisatvatyāgacittatāṃ manasi kurvāṇa udyānabhūtam ātmānaṃ sarvasatveṣu saṃpaśyan / (109.14) Par.?
dharmaratibhūtam ātmānaṃ sarvalokeṣv ādarśayamānaḥ saumanasyadātāram ātmānaṃ sarvasatvānām adhitiṣṭhan / (109.15) Par.?
annantaprītisaṃjananam ātmānaṃ sarvajagato niryātayamānaḥ sarvaśukladharmāya dvārabhūtam ātmānaṃ sarvaloke saṃdhārayamānaḥ / (109.16) Par.?
buddhabodhidātāram ātmānaṃ sarvasatvānāṃ praṇidadhat / (109.17) Par.?
pitṛsamam ātmānaṃ sarvaprajāyāṃ niyojayamānaḥ / (109.18) Par.?
sarvopakaraṇāvaikalyādhikaraṇam ātmānaṃ sarvasatvadhātau pratiṣṭhāpayamānaḥ // (109.19) Par.?
iti hi bodhisatva ātmānam upasthāyakatvāya dadānaḥ yācanakeṣu nīcamanasikāracitto bhūmyāstaraṇādhiṣṭhānacetā dharaṇisamasarvaduṣkhasahanamanasikārapravṛttaḥ sarvasatvopasthānāklāntamānasaprayukto bālajanaduṣkṛtasthiraḥ sthāvarādhivāsanajātyaḥ asthitaḥ kuśalamūlābhiyuktaḥ aprayuktasarvalokadhātūpasthānaḥ karṇo nāsā saṃparityajan yācanakebhya upasaṃkrāntebhyo bodhisatvacaryopāttatathāgatakulakulīnasaṃbhūtacittaḥ sarvabodhisatvānusmaraṇavihāraprasṛto 'sārāt sarvatrailokyāt sa ... tyavekṣamāṇaḥ svaśarīrānadhyavasitasantānaḥ aniketasarvabuddhadharmānusmṛtivihāry asārāc charīrāt sārādānābhiprāya iti hi bodhisatvo jihvāṃ yācitaḥ samāno ma ... vātā premaṇīyayā maitryopacāravitatayā bhadre siṃhāsane rājārhe niṣādya taṃ yācanakam abhibhāṣate dṛṣṭaḥ / (110.1) Par.?
ariṣṭacitto bhūtvākṣatacitto 'nnupahatacitto mahātman salā ... citto buddhavaṃśasaṃbhūtacitto 'lulitasantānacitto mahāsthāmabalādhāno 'nnadhyavasitaśarīracitto 'nnabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakān mukhāj jihvā ... yācanakasya sarvaśarīram adhīnaṃ kṛtvā vācaṃ pramuñcan snigdhāṃ mṛdvīṃ premaṇīyāṃ maitryopacārāṃ / (110.2) Par.?
gṛhāṇa tvaṃ mama jihvāṃ yathā kāmakaraṇīyāṃ kuru / (110.3) Par.?
tathā kuru yathā tvaṃ prīto bhavasi prītamānasa ātmanā pramudito hṛṣṭaḥ prītisaumanasyajāta iti sa śiraḥ parityajan sarvadharmāgraśiraḥ paramajñānam avataran sarvasatvaparitrāṇaśirobodhi ... gacchan sarvajagadagryaśiraḥ annupamajñānam abhilaṣan sarvadikchiraḥ prāptuṃ jñānarājam adhimucyamāno 'nnuttarasarvadharmaiśvaryaśīrṣatāṃ paripūrayitukāmo 'nnantayācanakaprītiparisphuṭacetā / (110.4) Par.?
iti hi bodhisatvo hastapādān parityajan yācanakebhyaḥ śraddhāhastaprayuktenānugrahacāritreṇa bodhisatvasiṃhavikramatyāgapratatapāṇinā vyavasargābhiratena hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa bodhisatvacaryādhyavasāyena vedanānupahatatayā dānaprasādaśaktyā vimalacittotpādasaṃvaro niṣparyavasthānajñānadharmaśarīrāchinnābhinnāluptakāyasaṃjñaḥ anīcacittaḥ sarvamārakarmākalyāṇamitropastabdhavṛṃhitacetāḥ sarvabodhisatvasaṃvarṇitaikatyāganiryāṇa iti hi bodhisatvaḥ svaśarīram ākṣipya rudhiram anuprayacchan yācanakebhyaḥ praharṣitabodhicitto / (110.5) Par.?
bodhisatvacaryābhilaṣitacitto 'paryāttaveditacittaḥ sarvayācanakābhilaṣitacittaḥ sarvapratigrāhakāvidviṣṭacittaḥ sarvabodhisatvatyāgapratipatpratipanno 'nivarttyayā prītiprasrabdhyā svaśarīrānapekṣacittaḥ svaśarīrād rudhiram anuprayacchan jñānāyatanamahāyānaprasṛtacetā mahāyānāvinaṣṭamanā iṣṭamanās tuṣṭamanāḥ prītamanāḥ muditamanā maitrymanāḥ sukhamanāḥ prasannamanāḥ pramuditaprītisaumanasyajāto majjāmāṃsaṃ svaśarīrāt parityajan yācanakebhyaḥ kalyāṇatyāgayā / (110.6) Par.?
yācakābhilaṣitayā vācā tān yācakān abhilapan / (110.7) Par.?
gṛhṇantu bhavanto mama śarīrān majjāmāṃsaṃ yathā kāmakaruṇāyā tulyaprītivivarddhanena tyāgacittena / (110.8) Par.?
bodhisatvavijñagaṇaniṣevitena mahākuśalamūlena lokamalāpakarṣitena pravareṇādhyāśayena / (110.9) Par.?
sarvabodhisatvasamatopāttair mahādānārambhair manasākāṅkṣitaiḥ sarvayācakair annanutāpyacittair dānavastubhiḥ apratyavekṣitena karmavipākapratyayena sarvalokadhātvavimukhayā sarvabuddhakṣetrālaṃkāravyūhapūjayā sarvajagadabhimukhayā karuṇāparitrāṇatayā / (110.10) Par.?
sarvabuddhabodhyabhimukhayā / (110.11) Par.?
daśabala ... cāraṇayātītānāgatapratyutpannasarvabodhisatvābhimukhayā ekakuśalamūlaparicaryayā sarvavaiśāradyābhimukhenārṣabhasiṃhanādanadanena tryadhvābhimukhena / (110.12) Par.?
sarvādhvasamatājñānena ... lokābhimukhenāparāntakoṭīgatakalpavyavasāyena bodhisatvapraṇidhānenāparitrasyanābhimukhenākhedacittotpādena bodhisatvaḥ svahṛdayaṃ parityajan yācanakebhyo dānavaśaśikṣitacittaḥ pāramitāniṣpādanacittaḥ sarvabodhisatvadānānuddhatasupratiṣṭhitacittaḥ / (110.13) Par.?
adhiṣṭhānasarvayācanakapratimānanacittaḥ / (110.14) Par.?
adhyāśayaṃ pariśodhayamānaḥ / (110.15) Par.?
sarvajagatparipācananidānaṃ mahāpraṇidhānaṃ pratipadyamāno bodhisatvacaryāyāṃ saṃvasamānaḥ sarvajñatāsaṃbhāraṃ saṃbharamāṇaḥ praṇidhim ariñcan so 'tra yakṛdbukkāphupphuṣaṃ yācakebhyaḥ parityajan yācanakābhiprasannayā dṛṣṭyā prasannaprītyākārair netrair bodhisatvaniryātena premṇāvyutthitamanasikāreṇa tyāgenāsārāt kāyāt supratyavekṣitena sārādānacittena śmaśānaparyantena kāyānusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṃ śarīraṃ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā / (110.16) Par.?
śarīrānityatayāpaviddhaśarīreṇa parabhaktacetanena evaṃ dharmamanasikāraprayukto bodhisatvas tān yācanakān animiṣaṃ prekṣamāṇa evaṃ cittam utpādayati / (110.17) Par.?
yadi cāham etadyācanakasya etaccharīrād antraṃ yakṛdbukkāphuṣphuṣaṃ dadyāṃ / (110.18) Par.?
yadi vā na dadyāṃ / (110.19) Par.?
āyuḥkṣayaparyante naiṣo nityaḥ śmaśānaparyavasāna iti / (110.20) Par.?
sa evaṃ manasikārasaṃtoṣitena santānenaivaṃ dharmajñānenāśayena kalyāṇamitrasaṃjñādhiṣṭhitena yācanakadarśanenāsārāt kāyāt sāram ādātukāmo dharmakāmatayā svamāṃsān nakhaṃ parityajann eva tatkuśalamūlaṃ pariṇāmayatīty ātmabhāvotsargaṃ kṛtvā // (110.21) Par.?
bhogapuṇyotsargo 'py atraivokteḥ / (111.1) Par.?
iti hi bodhisatvo nānādakṣiṇīyapratigrāhakeṣv anyānyapudgaladigāgateṣv aprameyakṛpaṇavanīpakeṣu bodhisatvaśravāgateṣu bodhisatvaśabdaṃ śrutvāgateṣu bodhisatvapratyayāvakāśagateṣu bodhisatvadānapūrvaṃ praṇidhānaśruteṣu / (111.2) Par.?
bodhisatvapraṇidhānacittanimantriteṣu / (111.3) Par.?
sarvatyāgamanasābhilaṣiteṣu tṛptayācanakapratimānanācetana āgatayācanakakṣamāpaṇacetano / (111.4) Par.?
mayaiva tatra diśaṃ gatvā yūyaṃ pratimānayitavyā abhaviṣyata yena yuṣmākam āgamanaklamo na syāt / (111.5) Par.?
evaṃ samṛddhapraṇipātena kṣamayati sarvayācanakān kṣamayitvā snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayopakaraṇaṃ pratipādayati / (111.6) Par.?
yad idaṃ maṇirathān jambudvīpakalyāṇakanyāratnaparipūrṇān yad idaṃ suvarṇarathān janapadaviśuddhakanyāratnaparipūrṇān / (111.7) Par.?
yad idaṃ vaiḍūryarathān vānukulagītavādyasaṃpravāditaparipūrṇān / (111.8) Par.?
evaṃ sphaṭikarathān sumukhasuveśadhārisvalaṃkṛtarūpān apratikūladarśanacaturakanyāratnaparipūrṇān iti / (111.9) Par.?
tathātraiva deśitaṃ maṇirathān vā dadānaḥ sarvaratnajālasaṃchannān ājāneyahastyupetān / (111.10) Par.?
savāhanān / (111.11) Par.?
candanarathān dadāno ratnacakrarathyaprayuktān ratnasiṃhāsanapratiṣṭhitān yāvan nānāratnachatrasaṃchannavyūhān ratnavitānavitatasaṃchannān dhvajapatākālaṃkṛtacaturdikkān nānāgandhavidhūpita ... sāragandhānulepānuliptān / (111.12) Par.?
sarvapuṣpavyūhāvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrāntasamavāhanaprayuktān / (111.13) Par.?
yāvad apratikūlamanojñapravātagandhān suduhitṛputravacanopacāraprayuktān / (111.14) Par.?
vividhagandhacūrṇasambhṛtakṛtopacārān iti // (111.15) Par.?
punar atraivāha / (112.1) Par.?
ātmānaṃ ca sarvasatvānāṃ niryātayann upasthānaṃ vā sarvabuddhānām upādadāno rājyaṃ vā parityajan paṭabhedakaṃ vā nagararājadhānīṃ sarvālaṃkārabhūṣitāṃ yathārhaṃ vā yācanakeṣu sarvaparivāraṃ parityajan putraduhitṛbhāryāṃ vā dadāno yācanakebhyaḥ sarvagṛhaṃ vāpasṛjan / (112.2) Par.?
yāvat sarvopabhogaparibhogān vā dadānaḥ / (112.3) Par.?
evaṃ pānadānaṃ rasadānam api bodhisatvo dadāno vividhān kalyāṇān udārān viśuddhān avikalāṃs tiktāṃl lavaṇān kaṭakān kaṣāyān nānārasāgropetān susnigdhān vividharasavidhinopetān dhātukṣobhaṇasamatāsthāpanān cittaśarīrabalopastambhanān prītiprasādaprāmodyakalpatājananān / (112.4) Par.?
yāvat sarvaparopakramapratiṣedhakān sarvavyādhisamanārogyasaṃjananān / (112.5) Par.?
evaṃ vastradānaṃ puṣpadānaṃ gandhadānaṃ vilepanadānaṃ mālyadānaṃ / (112.6) Par.?
śayanadānam āvāsadānam apāśrayadānaṃ pradīpadānaṃ ca / (112.7) Par.?
glānapratyayabhaiṣajyapariṣkārān bodhisatvo 'nuprayacchan yāvan nānābhājanāni vividhasaṃbhārāṇy annekakāṃsyapātrīr aprameyasaṃbhāropacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇās tāni buddhebhyo bhagavadbhyo dadāno 'cintyadakṣiṇīyādhimuktacetā bodhisatvaratnebhyo vā dadānaḥ / (112.8) Par.?
kalyāṇamitrasudurlabhacittotpādena āryasaṃghāya vā dadānaḥ / (112.9) Par.?
buddhaśāsanopastambhāya pudgalāya vā dadānaḥ / (112.10) Par.?
śrāvakapratyekabuddhebhyo vāryaguṇasuprasannacittatayā mātāpitṛbhyāṃ dadāno / (112.11) Par.?
guruśuśrūṣopasthānacittatayā ācāryagurudakṣiṇīyebhyo vā dadānas tatra tatra gurusaṃbhārāvavādaśikṣaṇaprayuktaḥ / (112.12) Par.?
aśanavasanaṃ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ / (112.13) Par.?
sarvasatvāpratihatacakṣur maitrīparibhāvitacittatayā / (112.14) Par.?
peyālaṃ // (112.15) Par.?
iti hi bodhisatvo hastyājāneyān dadānaḥ saptāṅgasupratiṣṭhitān / (113.1) Par.?
ṣaṣṭihāyanān ṣaḍgantropetān padmavarṇān mukhaviśuddhān suvarṇālaṃkārān hemajālapraticchannaśarīrān nānāratnavicitrālaṃkārajālaśuṇḍaprakṣiptavyūhān suvarṇakalyāṇān kalyāṇacārudarśanān / (113.2) Par.?
aklāntayojanasahasragamanopacārān aśvājāneyān vā dadānaḥ / (113.3) Par.?
sukhavāhanasukhaśarīropetān anujavasaṃpannāṃś caturdiggamanāhārajavopetān ārohasaṃpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇopetān / (113.4) Par.?
sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ sarvajagatpratigrāhakabhyo muktacittayā dadāno / (113.5) Par.?
nāgṛhītacittatayāvasṛjan mahākaruṇāparisphuṭena santānena mahātyāgaparimāṇabodhisatvaguneṣu pratipadyamāno 'bhijātabodhisatvādhyāśayān pariśodhayamāno yāvad iti hi bodhisatva āsanadānaṃ dadānaḥ parityajan rājabhadrāsanāni vaiḍūryapādakāni siṃhapratiṣṭhitāni suvarṇasūtraratnajālavitānāny annekacīvarasparśopetaprajñaptāni sarvasāragandhavāsitopacārāṇi vicitramaṇirājasamucchritadhvajāny annekaratnakoṭīniyutaśatasahasrālaṃkāravyūhāni hemajālavitānavitatāni suvarṇakiṅkiṇījālasaṃghaṭitamanojñanādanirghoṣaśabdāni mahāntyāsanāny abhyudgato dviddhacakṣurdaśanāny ekachatramahāpṛthivyanuśāsananiṣadanābhiṣiktāni / (113.6) Par.?
sarvarājyaiśvaryādhipateyaniyataniṣadyāpratihatacakraśāsanānuśāsanasarvarājādhipateye pravarttate / (113.7) Par.?
evaṃ yāvad iti hi bodhisatvaś chatrāṇi dadānaḥ parityajan mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni kiṅkiṇījālasaṃchannāni / (113.8) Par.?
ratnasūtrakarṇakaṇṭhāvalīvināmitavaiḍūryamaṇihārābhipralambitāni nandīghoṣamanojñaśabdopacārāṇi hemajālābhyantaraviśuddhachadanāni ratnaśalākālaṃkāraśatasahasravitatāni ratnakoṣasandhāritāny agurucandanāny ekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitopacārāṇi jāmbunadaprabhāsvaraśuddhāni / (113.9) Par.?
tādṛśānāṃ chatrāṇām annekakoṭīniyutaśatasahasrālaṃkārāṇāṃ tadatiriktāni cāsaṃkhyeyakoṭīniyutaśatasahasrālaṃkārāṇy annapekṣacitto dadānaḥ parityajann avasṛjann anuprayacchan saṃmukhībhūtebhyo vā satvasārebhyo nirvṛtānāṃ vā tathāgatānāṃ caityālaṃkārāya / (113.10) Par.?
dharmaparyeṣṭaye bodhisatvakalyāṇamitrebhyo vābhijātabodhisatvadharmabhāṇakebhyo vā mātāpitṛbhyāṃ vā saṃgharatne vā sarvabuddhaśāsane vā yāvat sarvapratigrāhakebhyaḥ sa evaṃ tatkuśalamūlaṃ pariṇāmayati // (113.11) Par.?
yathā tāvat prathamāyām eva pariṇāmanāyāṃ sarvakuśalamūlaprastāveṣūpadiṣṭaṃ / (114.1) Par.?
evaṃ praṇidhānam utpādayati / (114.2) Par.?
katham etāni kuśalamūlāni sarvajagadupajīvyāny upakāribhūtāni bhaveyur viśuddhadharmaparyavasānāni yena sarvasatvānām etaiḥ kuśalamūlair narakāpāyapratiprasrabdhir bhavati / (114.3) Par.?
tairyagyonikayāmalaukikād duṣkhaskandhān nivarttayeyuḥ / (114.4) Par.?
sa tāni kuśalamūlāni pariṇāmayann evaṃ tatkuśalamūlaṃ pariṇāmayati / (114.5) Par.?
anenāhaṃ kuśalamūlena sarvasatvānāṃ nayanaṃ bhaveyaṃ sarvaduṣkhaskandhavinivarttanāya / (114.6) Par.?
sarvasatvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā / (114.7) Par.?
sarvasatvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā / (114.8) Par.?
sarvasatvānāṃ gatir bhaveyaṃ sarvabhūmyanugamanatayā / (114.9) Par.?
sarvasatvānāṃ parāyaṇaṃ bhaveyam atyantayogakṣemapratilambhatayā / (114.10) Par.?
sarvasatvānāṃ āloko bhaveyaṃ vitimirajñānasaṃdarśanatayā / (114.11) Par.?
sarvasatvānāṃ ulkā bhaveyam avidyātamo'ndhakāravinivarttanatayā / (114.12) Par.?
sarvasatvānāṃ pradyoto bhaveyam atyantaviśuddhipratiṣṭhāpanatayā / (114.13) Par.?
sarvasatvānāṃ nāyako bhaveyam acintyadharmanayāvatāraṇatayā / (114.14) Par.?
sarvasatvānāṃ pariṇāyako bhaveyam annāvaraṇajñānaskandhopanayanatayā / (114.15) Par.?
peyālaṃ // (114.16) Par.?
tac cādhyāśayataḥ pariṇāmayati na vacanamātreṇa / (115.1) Par.?
tac codagracittaḥ pariṇāmayati / (115.2) Par.?
hṛṣṭacittaḥ pariṇāmayati / (115.3) Par.?
prasannacittaḥ pariṇāmayati / (115.4) Par.?
pramuditacittaḥ snigdhacittaḥ pariṇāmayati / (115.5) Par.?
maitracittaḥ premacittaḥ anugrahacitto hitacittaḥ sukhacittaḥ pariṇāmayati / (115.6) Par.?
tac caivaṃ pariṇāmayati / (115.7) Par.?
idaṃ mama kuśalamūlaṃ sarvasatvānāṃ gativiśuddhaye saṃvarteta / (115.8) Par.?
upapattiviśuddhaye saṃvartteta / (115.9) Par.?
puṇyamāhātmyaviśuddhaye saṃvartteta / (115.10) Par.?
annabhibhūtatāyāṃ saṃvartteta / (115.11) Par.?
aparyādānatāyāṃ saṃvartteta / (115.12) Par.?
durāsadacittatāyāṃ saṃvartteta / (115.13) Par.?
smṛtyapramoṣatāyāṃ saṃvartteta / (115.14) Par.?
gatimativiniścayatāyāṃ saṃvartteta / (115.15) Par.?
buddhyapramāṇatāyāṃ saṃvartteta / (115.16) Par.?
kāyakarmamanaḥkarmasarvaguṇālaṃkāraparipūryāṃ saṃvartteta // (115.17) Par.?
anena me kuśalamūlena te sarvasatvāḥ sarvabuddhān ārāgayeyur ārāgayitvā ca mā virāgayeyuḥ / (116.1) Par.?
teṣu ca buddheṣu bhagavatsu prasādam abhedyaṃ pratilabheran / (116.2) Par.?
teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānām antike dharmadeśanāṃ śṛṇuyuḥ / (116.3) Par.?
śrutvā ca sarvā vimatīr vinivarttayeyuḥ / (116.4) Par.?
yathāśrutaṃ ca saṃdhārayeyuḥ / (116.5) Par.?
sandhārayantaś ca pratipattyā saṃpādayeyuḥ / (116.6) Par.?
tāṃś ca tathāgatān ārādhayeyuḥ / (116.7) Par.?
cittakarmaṇyatāṃ ca pratilabheran / (116.8) Par.?
annavadyāni karmāṇi samudānayeyuḥ / (116.9) Par.?
mahatsu ca kuśalamūleṣv ātmānaṃ pratiṣṭhāpayeyur atyantaṃ ca dāridryaṃ vinivarttayeyuḥ sapta dhanapratilambhāṃś ca paripūrayeyuḥ sarvabuddhānāṃ cānuśikṣayeyuḥ kalyāṇendriyapratilambhaṃ cādhigaccheyuḥ / (116.10) Par.?
udārādhimuktisamatāṃ ca pariniṣpādayeyuḥ / (116.11) Par.?
sarvajñajñāne cāvakāśaṃ pratilabheran / (116.12) Par.?
apratihatacakṣuṣmattāṃ ca sarvajagaty utpādayeyuḥ / (116.13) Par.?
lakṣaṇālaṃkṛtatāṃ ca kāyapratipūriṃ pratilabheran / (116.14) Par.?
sarvaguṇālaṅkāraṃ ca vākyaviśuddhiṃ parigṛhṇīyuḥ / (116.15) Par.?
saṃvṛtendriyatāṃ daśabalaprayuktāṃ cittakalyatāṃ samudānayeyuḥ / (116.16) Par.?
aniścitavihāratāṃ ca paripūrayeyuḥ / (116.17) Par.?
yena ca sukhopadhānena sarvabuddhāḥ samanvāgatās tatsukhopadhānapratilabdhāḥ sarvasatvā bhaveyur iti // (116.18) Par.?
yathā ṣaṣṭhī pariṇāmanoktena vidhinā pariṇāmayati / (117.1) Par.?
sarvasatvā / (117.2) Par.?
jñānāhārād bhavantu asaṅgaprayuktacetasaḥ / (117.3) Par.?
āhāraprajñātāpino 'nnadhyavasitāhārāḥ prītibhakṣānirāmiṣāhārā yāvat kāmatṛṣṇāvinivarttakāḥ / (117.4) Par.?
sarvasatvāḥ dharmarasameghapravarṣakā bhavantu / (117.5) Par.?
annuttaradharmaratiprīṇitasantānāḥ / (117.6) Par.?
sarvasatvāḥ sarvarasāgrajihvā bhavantu rasanimittā grahītāraḥ sarvabuddhadharmacittanaprayuktāḥ avipannayānā agrayānā uttamayānāḥ śīghrayānā mahāyānāḥ / (117.7) Par.?
sarvasatvā atṛptadarśanā bhavantu buddhaprītipratilabdhāḥ / (117.8) Par.?
sarvasatvāḥ sarvakalyāṇamitradarśanānupahatasantānā bhavantu / (117.9) Par.?
sarvasatvā agadabhaiṣajyarājopadarśanā bhavantu / (117.10) Par.?
sarvasatvāḥ kleśaviṣavinivarttakāḥ / (117.11) Par.?
sarvasatvā ādityamaṇḍalodgatadarśanā bhavantu sarvasatvatamastimirapaṭalavidhamanatvāt // (117.12) Par.?
evam ātmānam upanidhāya svabhāvanānukūlyena paṭhitavyaṃ / (118.1) Par.?
sarvasatvānām abhiruciradarśanatāyāṃ pariṇāmayāmi / (118.2) Par.?
saumanasyadarśanatāyāṃ kalyāṇadarśanatāyāṃ pariṇāmayāmi / (118.3) Par.?
abhilaṣitadarśanatāyāṃ praharṣitadarśanatāyāṃ daurmanasyādarśanatāyāṃ buddhadarśanopetāyāṃ pariṇāmayāmi // (118.4) Par.?
sarvasatvāḥ śīlagandhopetā bhavantv annācchedyaśīlā bodhisatvapāramitāśīlāḥ // (119.1) Par.?
sarvasatvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ / (120.1) Par.?
sarvasatvāḥ kśāntivāsitā bhavantu akṣobhyacetanāpratilabdhāḥ / (120.2) Par.?
sarvasatvā vīryavāsitā bhavantu mahāvīryayānasannaddhāḥ / (120.3) Par.?
sarvasatvā dhyānavāsitā bhavantu pratyutpannabuddhasaṃmukhībhāvasthitāḥ samādhipratilabdhāḥ / (120.4) Par.?
sarvasatvā bodhisatvapariṇāmanāvāsitā bhavantu sarvasatvāḥ sarvaśukladharmavāsitā bhavantu sarvākuśaladharmaprahīṇāḥ / (120.5) Par.?
sarvasatvā divyaśayanapratilabdhā bhavantu mahājñānādhigamāya / (120.6) Par.?
sarvasatvā āryaśayanapratilabdhā bhavantu / (120.7) Par.?
niḥpṛthagjanabodhicittāvāsanatvāt sarvasatvāḥ sukhaśayanapratilabdhā bhavantu / (120.8) Par.?
sarvasaṃsārāvacaraduḥkhaparivarjanatvāt sarvasatvāḥ kṣemaśayanapratilabdhā bhavantu dharmakāmasparśopetāḥ / (120.9) Par.?
sarvasatvāḥ pariśuddhabuddhakṣetrāvabhāsā bhavantu guṇavāsasuprayuktā āryāvāsaniketoccalitāḥ / (120.10) Par.?
annuttarasarvabuddhāvāsāvirahitāḥ / (120.11) Par.?
sarvasatvā buddhopaniścayavihāriṇo bhavantu / (120.12) Par.?
sarvasatvā annantālokā bhavantu sarvabuddhadharmeṣu sarvasatvā apratihatāvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ / (120.13) Par.?
sarvasatvā ārogyaśarīrā bhavantu tathāgatakāyapratilabdhāḥ / (120.14) Par.?
sarvasatvā bhaiṣajyarājopamā bhavantu atyantākalpanadharmāṇaḥ / (120.15) Par.?
sarvasatvā apratihatabhaiṣajyastambhopamā bhavantu jagaccikitsāpratipannāḥ / (120.16) Par.?
sarvasatvā rogaśalyaniruddhā bhavantu sarvajñārogyapratilabdhāḥ / (120.17) Par.?
sarvasatvāḥ saravjagadbhaiṣajyakuśalā bhavantu yathāśayabhaiṣajyaprayogasaṃprayoktāraḥ // (120.18) Par.?
sarvasattveṣu sarvarogavinivarttanāya pariṇāmayāmi / (121.1) Par.?
sarvasattveṣv aparyantasthāmabalaśarīratāyāṃ pariṇāmayāmi / (121.2) Par.?
sarvasatvānāṃ cakravāḍaparvatānavamardyakāyabalopapattaye pariṇāmayāmi / (121.3) Par.?
sarvasatvānāṃ sarvabalopastambhanātṛptāyāṃ pariṇāmayāmi // (121.4) Par.?
sarvasatvā apramāṇabhājanā bhavantv ākāśadhātuvipulāḥ smṛtīndriyopetāḥ sarvalaukikalokottarabhāṣasaṃgrahaṇād grahaṇasmṛtyasaṃpramūḍhāḥ / (122.1) Par.?
sarvasatvāḥ kalyāṇaviśuddhibhāvanā bhavantu / (122.2) Par.?
atītānāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ / (122.3) Par.?
sarvasatvā kāmaṅgamā bhavantu sarvatragāminībuddhabhūmipratilabdhāḥ / (122.4) Par.?
sarvasatvāḥ sarvasattveṣv apratihatacittā bhavantu / (122.5) Par.?
sarvasatvā annābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu / (122.6) Par.?
ekacittakṣaṇasarvadharmavikramāḥ / (122.7) Par.?
sarvasatvāḥ śrāntāklāntasarvalokadhātugamanā bhavantu / (122.8) Par.?
aviśrāmyamānamanomayakāyapratilabdhāḥ / (122.9) Par.?
sarvasatvāḥ sukhagamanamuktā bhavantu sarvabodhisatvacaryānupraveśinaḥ / (122.10) Par.?
anena kuśalamūlena sarvasatvāḥ kalyāṇamitrātyāgacittānutsṛṣṭā bhavantu kṛtajñāḥ kṛtānupālanatayā / (122.11) Par.?
sarvasatvāḥ kalyāṇamitraiḥ sahaikārthā bhavantu sabhāgakuśalamūlasaṃgrahaṇatayā / (122.12) Par.?
sarvasatvāḥ kalyāṇāśayā bhavantu kalyāṇamitrasaṃvasanasaṃpadavihārānudhanvanatayā / (122.13) Par.?
sarvasatvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantv ekapraṇidhānāḥ / (122.14) Par.?
sarvasatvā mahāyānābhiraktāḥ saṃprasthitā bhavantv aviṣkambhitayānasarvajñatāparyavasānāḥ / (122.15) Par.?
sarvasatvāḥ pracchāditakuśalamūlā bhavantu sarvabuddhāvasthāgopanapratilabdhāḥ / (122.16) Par.?
sarvasatvā guṇajñānābhicchāditā bhavantu sarvalokopakleśavyapavṛttāḥ / (122.17) Par.?
sarvasatvā acchinnāvikṣiptaśukladharmāṇo bhavantv avipannabuddhadharmapravāhāḥ / (122.18) Par.?
sarvasatvāś chatrabhūtā bhavantu daśabalavitānānvitāḥ / (122.19) Par.?
sarvasatvā atyantabodhyāsanapratilabdhā bhavantu / (122.20) Par.?
sarvasatvā buddhavikrāntisiṃhāsanapratilabdhā bhavantu sarvajagadavalokanīyā iti // (122.21) Par.?
āryagaganagañjasūtre 'py āha / (123.1) Par.?
mā bhūt tan mama kuśalamūlaṃ dharmajñānakauśalyaṃ vā yan na sarvasattvopajīvyaṃ syād iti // (123.2) Par.?
atītānāgataśubhotsargas tv āryākṣayamatisūtre 'bhihitaḥ / (124.1) Par.?
kuśalānāṃ ca cittacaitasikānānām anusmṛtir anusmṛtya ca bodhipariṇāmanā / (124.2) Par.?
idam atītakauśalyaṃ / (124.3) Par.?
yo 'nnāgatānāṃ kuśalamūlānāṃ nidhyaptibodher āmukhīkarmasamanvāhāraḥ / (124.4) Par.?
ye me utpatsyante kuśalāś cittotpādās tān annuttarāyāṃ samyaksaṃbodhau pariṇāmiṣyāmīti idam annāgatakauśalyaṃ // (124.5) Par.?
tad evaṃ caitasikenābhyāsena sarvatyāgādhimuktiṃ paripūrye tyāgacittavegāpannena kāyaprayogeṇotsṛṣṭasarvaparigrahaḥ / (125.1) Par.?
sarvaparigrahamūlād bhavaduṣkhād vimukto mukta ity ucyate / (125.2) Par.?
annuttarāṃś cāprameyāsaṃkhyeyān kalpān nānākārānantān laukikalokottarān sukhasaṃpatpravarṣān anubhavati / (125.3) Par.?
tena cātmabhāvādinā vaḍiṣāmiṣeneva svayam annabhigatopabhogenāpy ākṛṣya parān api tārayati // (125.4) Par.?
ata evoktaṃ ratnameghe / (126.1) Par.?
dānaṃ hi bodhisatvasya bodhir iti // (126.2) Par.?
Duration=1.635400056839 secs.