Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres in sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10858
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva vā etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti // (1) Par.?
an
indecl.
∞ anuyāja
n.s.n.
kṛ
Ger., n.s.n.
iti
indecl.
ah.
3. pl., Perf.
root

PPP, n.s.n.
iva
indecl.
vai
indecl.
etad
n.s.n.
īṅkhay
PPP, n.s.n.
iva
indecl.
yad
n.s.n.
∞ anuyāja
n.p.m.
iti.
indecl.
tat tan nādṛtyam // (2) Par.?
tad
n.s.n.
tad
n.s.n.
na
indecl.
∞ ādṛ.
Ger., n.s.n.
root
prayājavad evānuyājavat kartavyam prāṇā vai prayājāḥ prajānuyājā yat prayājān antariyāt prāṇāṃs tad yajamānasyāntariyād yad anuyājān antariyāt prajāṃ tad yajamānasyāntariyāt // (3) Par.?
eva
indecl.
∞ anuyājavat
n.s.n.
kṛ.
Ger., n.s.n.
root
prāṇa
n.p.m.
root
vai
indecl.
prayāja.
n.p.m.
prajā
n.s.f.
root
∞ anuyāja.
n.p.m.
yat
indecl.
prayāja
ac.p.m.
antari,
3. sg., Pre. opt.
prāṇa
ac.p.m.
tad
ac.s.n.
yaj
Pre. ind., g.s.m.
∞ antari.
3. sg., Pre. opt.
root
yat
indecl.
anuyāja
ac.p.m.
antari,
3. sg., Pre. opt.
prajā
ac.s.f.
tad
ac.s.n.
yaj
Pre. ind., g.s.m.
∞ antari.
3. sg., Pre. opt.
root
tasmāt prayājavad evānuyājavat kartavyam // (4) Par.?
tasmāt
indecl.
eva
indecl.
∞ anuyājavat
n.s.n.
kṛ.
Ger., n.s.n.
root
patnīr na saṃyājayet saṃsthitayajur na juhuyāt // (5) Par.?
patnī
ac.p.f.
na
indecl.
saṃyājay.
3. sg., Pre. opt.
root
saṃsthā
PPP, comp.
∞ yajus
n.s.m.
na
indecl.
hu.
3. sg., Pre. opt.
root
tāvataiva yajño 'saṃsthitaḥ // (6) Par.?
tāvat
i.s.n.
∞ eva
indecl.
yajña
n.s.m.
asaṃsthita.
n.s.m.
root
prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya // (7) Par.?
niṣkāsa
ac.s.m.
nidhā.
3. sg., Pre. opt.
root
tad
ac.s.m.
∞ abhinirvap
3. sg., Pre. opt.
root
yajña
g.s.m.
saṃtati
d.s.f.
yajña
g.s.m.
∞ a
indecl.
∞ vyavaccheda.
d.s.m.
atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati // (8) Par.?
atho
indecl.
khalu
indecl.
yad
l.s.f.
eva
indecl.
sthālī
l.s.f.
nirvap,
3. sg., Pre. opt.
tad
l.s.f.
udayanīya
ac.s.m.
nirvap.
3. sg., Pre. opt.
root
tāvat
i.s.n.
∞ eva
indecl.
yajña
n.s.m.
saṃtan
PPP, n.s.m.
a
indecl.
∞ vyavacchid
PPP, n.s.m.
bhū.
3. sg., Pre. ind.
root
amuṣmin vā etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti // (9) Par.?
adas
l.s.m.
vai
indecl.
etad
i.s.n.
loka
l.s.m.
rādh
3. pl., Pre. ind.
na
indecl.
∞ idam.
l.s.m.
iti
indecl.
ah.
3. pl., Perf.
root
yat
indecl.
iti.
indecl.
iti
indecl.
nirvap.
3. pl., Pre. ind.
root
iti
indecl.
car.
3. pl., Pre. ind.
root
pre
3. pl., Pre. ind.
root
eva
indecl.
∞ idam
ab.s.m.
loka
ab.s.m.
yaj
Pre. ind., n.p.m.
iti.
indecl.
avidyayaiva tad āhur vyatiṣajed yājyānuvākyāḥ // (10) Par.?
avidyā
i.s.f.
∞ eva
indecl.
tad
ac.s.n.
ah.
3. pl., Perf.
root
vyatiṣañj
3. sg., Pre. opt.
root
yājyā
comp.
∞ anuvākyā.
ac.p.f.
yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati // (11) Par.?
yad
n.p.f.
tad
ac.p.f.
yājyā
ac.p.f.
kṛ.
3. sg., Pre. opt.
root
yad
n.p.f.
tad
ac.p.f.
yājyā
ac.p.f.
kṛ.
3. sg., Pre. opt.
root
tad
ac.s.n.
vyatiṣañj
3. sg., Pre. ind.
root
ubhaya
l.d.m.
loka
l.d.m.
ṛddhi,
d.s.f.
ubhaya
l.d.m.
loka
l.d.m.
ubhaya
l.d.m.
loka
l.d.m.
ṛdh.
3. sg., Pre. ind.
root
ubhaya
l.d.m.
loka
l.d.m.
pratiṣṭhā.
3. sg., Pre. ind.
root
pratitiṣṭhati ya evaṃ veda // (12) Par.?
pratiṣṭhā
3. sg., Pre. ind.
root
yad
n.s.m.
evam
indecl.
vid.
3. sg., Perf.
ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya // (13) Par.?
āditya
n.s.m.
caru
n.s.m.
bhū,
3. sg., Pre. ind.
root
āditya
n.s.m.
yajña
g.s.m.
dhṛti,
d.s.f.
yajña
g.s.m.
barsa
comp.
∞ naddhi
d.s.f.
yajña
g.s.m.
∞ aprasraṃsa.
d.s.m.
tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ // (14) Par.?
tad
n.s.n.
yathā
indecl.
∞ eva
indecl.
∞ adas
n.s.n.
iti
indecl.
ha
indecl.
sma
indecl.
∞ ah.
3. sg., Perf.
root
tejanī
g.s.f.
ubhayatas
indecl.
anta
l.d.m.
barsa
ac.d.m.
nah,
3. sg., Pre. ind.
root
evam
indecl.
eva
indecl.
∞ etad
ac.s.n.
yajña
g.s.m.
∞ ubhayatas
indecl.
anta
l.d.m.
barsa
ac.d.m.
nah,
3. sg., Pre. ind.
root
yat
indecl.
āditya
n.s.m.
caru
n.s.m.
bhū,
3. sg., Pre. ind.
āditya
n.s.m.
udayanīya.
n.s.m.
pathyayaivetaḥ svastyā prayanti pathyāṃ svastim abhy udyanti svasty evetaḥ prayanti svasty udyanti svasty udyanti // (15) Par.?
pathyā
i.s.f.
∞ eva
indecl.
∞ itas
indecl.
svasti
i.s.f.
pre.
3. pl., Pre. ind.
root
pathyā
ac.s.f.
svasti
ac.s.f.
abhi
indecl.
udi.
3. pl., Pre. ind.
root
svasti
ac.s.n.
eva
indecl.
∞ itas
indecl.
pre.
3. pl., Pre. ind.
root
svasti
ac.s.n.
udi.
3. pl., Pre. ind.
svasti
ac.s.n.
udi.
3. pl., Pre. ind.
Duration=0.040091991424561 secs.