Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto varṇasvarīyamindriyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā // (3) Par.?
tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi / (4.1) Par.?
tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca // (4.2) Par.?
tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti / (5.1) Par.?
jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti // (5.2) Par.?
vikṛtiḥ punarlakṣaṇanimittā ca lakṣyanimittā ca nimittānurūpā ca // (6) Par.?
tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti / (7.1) Par.?
lakṣyanimittā tu sā yasyā upalabhyate nimittaṃ yathoktaṃ nidāneṣu / (7.2) Par.?
nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ / (7.3) Par.?
yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ / (7.4) Par.?
ityuddeśaḥ / (7.5) Par.?
taṃ vistareṇānuvyākhyāsyāmaḥ // (7.6) Par.?
tatrādita eva varṇādhikāraḥ / (8.1) Par.?
tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ // (8.2) Par.?
nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān / (9.1) Par.?
iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya // (9.2) Par.?
tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati // (10) Par.?
varṇabhedena glāniharṣaraukṣyasnehā vyākhyātāḥ // (11) Par.?
tathā paripluvyaṅgatilakālakapiḍakānām anyatamasyānane janmāturasyaivam evāpraśastaṃ vidyāt // (12) Par.?
nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati // (13) Par.?
yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt / (14.1) Par.?
iti varṇādhikāraḥ // (14.2) Par.?
svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ / (15.1) Par.?
eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān / (15.2) Par.?
iti prakṛtivikṛtisvarā vyākhyātā bhavanti // (15.3) Par.?
tatra prakṛtivaikārikāṇāṃ svarāṇāmāśv abhinirvṛttiḥ svarānekatvam ekasya cānekatvamapraśastam / (16.1) Par.?
iti svarādhikāraḥ // (16.2) Par.?
iti varṇasvarādhikārau yathāvaduktau mumūrṣatāṃ lakṣaṇajñānārthamiti // (17) Par.?
bhavanti cātra / (18.1) Par.?
yasya vaikāriko varṇaḥ śarīra upapadyate / (18.2) Par.?
ardhe vā yadi vā kṛtsne nimittaṃ na ca nāsti saḥ // (18.3) Par.?
nīlaṃ vā yadi vā śyāvaṃ tāmraṃ vā yadi vāruṇam / (19.1) Par.?
mukhārdham anyathā varṇo mukhārdhe'riṣṭamucyate // (19.2) Par.?
sneho mukhārdhe suvyakto raukṣyam ardhamukhe bhṛśam / (20.1) Par.?
glānirardhe tathā harṣo mukhārdhe pretalakṣaṇam // (20.2) Par.?
tilakāḥ piplavo vyaṅgā rājayaśca pṛthagvidhāḥ / (21.1) Par.?
āturasyāśu jāyante mukhe prāṇān mumukṣataḥ // (21.2) Par.?
puṣpāṇi nakhadanteṣu paṅko vā dantasaṃśritaḥ / (22.1) Par.?
cūrṇako vāpi danteṣu lakṣaṇaṃ maraṇasya tat // (22.2) Par.?
oṣṭhayoḥ pādayoḥ pāṇyor akṣṇor mūtrapurīṣayoḥ / (23.1) Par.?
nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt // (23.2) Par.?
yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau / (24.1) Par.?
mumūrṣuriti taṃ vidyānnaro dhīro gatāyuṣam // (24.2) Par.?
eko vā yadi vāneko yasya vaikārikaḥ svaraḥ / (25.1) Par.?
sahasotpadyate jantorhīyamānasya nāsti saḥ // (25.2) Par.?
yaccānyadapi kiṃcit syād vaikṛtaṃ svaravarṇayoḥ / (26.1) Par.?
balamāṃsavihīnasya tat sarvaṃ maraṇodayam // (26.2) Par.?
tatra ślokaḥ / (27.1) Par.?
iti varṇasvarāvuktau lakṣaṇārthaṃ mumūrṣatām / (27.2) Par.?
yastau samyagvijānāti nāyurjñāne sa muhyati // (27.3) Par.?
Duration=0.15242099761963 secs.