Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āprībhir āprīṇāti // (1) Par.?
tejo vai brahmavarcasam āpriyas tejasaivainaṃ tad brahmavarcasena samardhayati // (2) Par.?
samidho yajati // (3) Par.?
prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti // (4) Par.?
tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti // (5) Par.?
narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti // (6) Par.?
iᄆo yajaty annaṃ vā iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti // (7) Par.?
barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti // (8) Par.?
duro yajati vṛṣṭir vai duro vṛṣṭim eva tat prīṇāti vṛṣṭim annādyaṃ yajamāne dadhāti // (9) Par.?
uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti // (10) Par.?
daivyā hotārā yajati prāṇāpānau vai daivyā hotārā prāṇāpānāv eva tat prīṇāti prāṇāpānau yajamāne dadhāti // (11) Par.?
tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti // (12) Par.?
tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti // (13) Par.?
vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti // (14) Par.?
svāhākṛtīr yajati pratiṣṭhā vai svāhākṛtayaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati // (15) Par.?
tābhir yathaṛṣy āprīṇīyād yad yathaṛṣy āprīṇāti yajamānam eva tad bandhutāyā notsṛjati // (16) Par.?
Duration=0.03044581413269 secs.