Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ katham anūcyaḥ prātaranuvāka iti // (1) Par.?
tad
ac.s.n.
ah.
3. pl., Perf.
root
katham
indecl.
anuvac
Ger., n.s.m.
iti.
indecl.
yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater vā etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam // (2) Par.?
anuvac.
Ger., n.s.m.
root
vai
indecl.
etad
n.p.n.
aṅga,
n.p.n.
root
yad
n.s.n.
chandas.
n.p.n.
etad
n.s.m.
u
indecl.
eva
indecl.
prajāpati
n.s.m.
root
yad
n.s.m.
yaj.
3. sg., Pre. ind.
tad
n.s.n.
yaj
Pre. ind., d.s.m.
hita.
n.s.n.
root
paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai // (3) Par.?
pacchas
indecl.
anuvac
Ger., n.s.m.
root
catuṣpāda
n.p.m.
root
vai
indecl.
paśu
n.p.m.
paśu
g.p.m.
avaruddhi.
d.s.f.
root
ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ // (4) Par.?
eva
indecl.
∞ anuvac
Ger., n.s.m.
root
yathā
indecl.
∞ eva
indecl.
∞ enad
ac.s.m.
etad
ac.s.n.
anvah
3. sg., Perf.
eva.
indecl.
dvi
comp.
∞ pratiṣṭhā
n.s.m.
root
vai
indecl.
puruṣa.
n.s.m.
catuṣpāda
n.p.m.
root
paśu.
n.p.m.
yaj
Pre. ind., ac.s.m.
eva
indecl.
tad
ac.s.n.
dvi
comp.
∞ pratiṣṭhā
ac.s.m.
paśu
l.p.m.
pratiṣṭhāpay.
3. sg., Pre. ind.
root
tasmāt
indecl.
eva
indecl.
∞ anuvac.
Ger., n.s.m.
root
tad āhur yad vyūᄆhaḥ prātaranuvākaḥ katham avyūᄆho bhavatīti yad evāsya bṛhatī madhyān naitīti brūyāt teneti // (5) Par.?
tad
ac.s.n.
ah.
3. pl., Perf.
root
yat
indecl.
vyūh
PPP, n.s.m.
katham
indecl.
a
indecl.
∞ vyūh
PPP, n.s.m.
bhū
3. sg., Pre. ind.
∞ iti.
indecl.
yat
indecl.
eva
indecl.
∞ idam
g.s.m.
bṛhatī
n.s.f.
madhya
ab.s.n.
na
indecl.
∞ i
3. sg., Pre. ind.
∞ iti,
indecl.
brū,
3. sg., Pre. opt.
root
tena
indecl.
∞ iti.
indecl.
āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ // (6) Par.?
āhuti
comp.
∞ bhāga
n.p.f.
root
vai
indecl.
anya
n.p.f.
devatā,
n.p.f.
anya
n.p.f.
stoma
comp.
∞ bhāga
n.p.f.
chandas
comp.
∞ bhāga.
n.p.f.
tad
n.p.f.
yad
n.p.f.
agni
l.s.m.
āhuti
n.p.f.
hu,
3. pl., Ind. pass.
tad
i.p.f.
āhuti
comp.
∞ bhāga
ac.p.f.
prī.
3. sg., Pre. ind.
root
atha
indecl.
yat
indecl.
stu
3. pl., Pre. ind.
ca
indecl.
śaṃs
3. pl., Pre. ind.
ca,
indecl.
tena
indecl.
stoma
comp.
∞ bhāga
ac.p.f.
root
chandas
comp.
∞ bhāga.
ac.p.f.
ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda // (7) Par.?
ubhaya
n.p.f.
ha
indecl.
∞ idam
g.s.m.
∞ etad
n.p.f.
devatā
n.p.f.
prī
PPP, n.p.f.
root
abhiyaj
PPP, n.p.f.
bhū,
3. pl., Pre. ind.
yad
n.s.m.
evam
indecl.
vid.
3. sg., Perf.
trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān // (8) Par.?
trayastriṃśat
n.s.f.
root
vai
indecl.
deva
n.p.m.
somapa,
n.p.m.
asomapa.
n.p.m.
aṣṭan
n.p.m.
vasu.
n.p.m.
rudra.
n.p.m.
∞ āditya.
n.p.m.
prajāpati
n.s.m.
ca
indecl.
ca
indecl.
∞ etad
n.p.m.
deva
n.p.m.
somapa.
n.p.m.
root
prayāja
n.p.m.
∞ anuyāja
n.p.m.
∞ upayāja
n.p.m.
etad
n.p.m.
asomapa
n.p.m.
root
paśu
comp.
∞ bhājana.
n.p.m.
soma
i.s.m.
somapa
ac.p.m.
prī
3. sg., Pre. ind.
root
paśu
i.s.m.
∞ asomapa.
ac.p.m.
ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda // (9) Par.?
ubhaya
n.p.f.
ha
indecl.
∞ idam
g.s.m.
∞ etad
n.p.f.
devatā
n.p.f.
prī
PPP, n.p.f.
root
abhiyaj
PPP, n.p.f.
bhū,
3. pl., Pre. ind.
yad
n.s.m.
evam
indecl.
vid.
3. sg., Perf.
abhūd uṣā ruśatpaśur ity uttamayā paridadhāti // (10) Par.?
bhū
3. sg., root aor.
uṣas
n.s.f.
ruśat
comp.
∞ paśu.
n.s.f.
iti
indecl.
uttama
i.s.f.
paridhā.
3. sg., Pre. ind.
root
tad āhur yat trīn kratūn anvāhāgneyam uṣasyam āśvinaṃ katham asyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavantīti // (11) Par.?
tad
ac.s.n.
ah.
3. pl., Perf.
root
yat
indecl.
tri
ac.p.m.
kratu
ac.p.m.
anvah
3. sg., Perf.
∞ āgneya
ac.s.m.
uṣasya
ac.s.m.
āśvina
ac.s.m.
katham
indecl.
idam
g.s.m.
∞ eka
i.s.f.
∞ ṛc
i.s.f.
paridhā
Pre. ind., g.s.m.
sarva
n.p.m.
tri
n.p.m.
kratu
n.p.m.
paridhā
PPP, n.p.m.
bhū
3. pl., Pre. ind.
∞ iti.
indecl.
abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti // (12) Par.?
bhū
3. sg., root aor.
uṣas
n.s.f.
ruśat
comp.
∞ paśu.
n.s.f.
iti
indecl.
uṣas
g.s.f.
rūpa.
n.s.n.
root
ā
indecl.
∞ agni
n.s.m.
dhā
3. sg., Aor. pass.
ṛtviya.
n.s.m.
iti
indecl.
agni
g.s.m.
yuj.
3. sg., Aor. pass.
tvad
g.d.a.
ratha
n.s.m.
dasra
v.d.m.
amartya
n.s.m.
mādhvī
v.d.m.
mad
g.s.a.
śru
2. du., Aor. imp.
hava.
ac.s.m.
iti
indecl.
aśvin.
g.d.m.
evam
indecl.
u
indecl.
ha
indecl.
∞ idam
g.s.m.
∞ eka
i.s.f.
∞ ṛc
i.s.f.
paridhā
Pre. ind., g.s.m.
sarva
n.p.m.
tri
n.p.m.
kratu
n.p.m.
paridhā
PPP, n.p.m.
root
bhū
3. pl., Pre. ind.
bhū.
3. pl., Pre. ind.
Duration=0.043249130249023 secs.