Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ puṣpitakamindriyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
puṣpita
puṣpaṃ yathā pūrvarūpaṃ phalasyeha bhaviṣyataḥ / (3.1) Par.?
tathā liṅgam ariṣṭākhyaṃ pūrvarūpaṃ mariṣyataḥ // (3.2) Par.?
apyevaṃ tu bhavet puṣpaṃ phalenānanubandhi yat / (4.1) Par.?
phalaṃ cāpi bhavet kiṃcid yasya puṣpaṃ na pūrvajam // (4.2) Par.?
na tvariṣṭasya jātasya nāśo'sti maraṇādṛte / (5.1) Par.?
maraṇaṃ cāpi tannāsti yannāriṣṭapuraḥsaram // (5.2) Par.?
mithyādṛṣṭam ariṣṭābham anariṣṭam ajānatā / (6.1) Par.?
ariṣṭaṃ vāpyasaṃbuddham etat prajñāparādhajam // (6.2) Par.?
jñānasambodhanārthaṃ tu liṅgairmaraṇapūrvajaiḥ / (7.1) Par.?
puṣpitān upadekṣyāmo narān bahuvidhair bahūn // (7.2) Par.?
nānāpuṣpopamo gandho yasya bhāti divāniśam / (8.1) Par.?
puṣpitasya vanasyeva nānādrumalatāvataḥ // (8.2) Par.?
tamāhuḥ puṣpitaṃ dhīrā naraṃ maraṇalakṣaṇaiḥ / (9.1) Par.?
sa nā saṃvatsarāddehaṃ jahātīti viniścayaḥ // (9.2) Par.?
evam ekaikaśaḥ puṣpairyasya gandhaḥ samo bhavet / (10.1) Par.?
iṣṭairvā yadi vāniṣṭaiḥ sa ca puṣpita ucyate // (10.2) Par.?
samāsenāśubhān gandhānekatvenāthavā punaḥ / (11.1) Par.?
ājighredyasya gātreṣu taṃ vidyātpuṣpitaṃ bhiṣak // (11.2) Par.?
āplutānāplute kāye yasya gandhāḥ śubhāśubhāḥ / (12.1) Par.?
vyatyāsenānimittāḥ syuḥ sa ca puṣpita ucyate // (12.2) Par.?
tadyathā candanaṃ kuṣṭhaṃ tagarāguruṇī madhu / (13.1) Par.?
mālyaṃ mūtrapurīṣe ca mṛtāni kuṇapāni ca // (13.2) Par.?
ye cānye vividhātmāno gandhā vividhayonayaḥ / (14.1) Par.?
te'pyanenānumānena vijñeyā vikṛtiṃ gatāḥ // (14.2) Par.?
idaṃ cāpyatideśārthaṃ lakṣaṇaṃ gandhasaṃśrayam / (15.1) Par.?
vakṣyāmo yad abhijñāya bhiṣaṅmaraṇamādiśet // (15.2) Par.?
viyonir viduro gandho yasya gātreṣu jāyate / (16.1) Par.?
iṣṭo vā yadi vāniṣṭo na sa jīvati tāṃ samām // (16.2) Par.?
etāvadgandhavijñānaṃ rasajñānamataḥ param / (17) Par.?
āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam // (17.1) Par.?
yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ / (18.1) Par.?
sa eṣāṃ carame kāle vikāraṃ bhajate dvayam // (18.2) Par.?
kaścid evāsyavairasyam atyartham upapadyate / (19.1) Par.?
svādutvam aparaścāpi vipulaṃ bhajate rasaḥ // (19.2) Par.?
tam anenānumānena vidyād vikṛtimāgatam / (20.1) Par.?
manuṣyo hi manuṣyasya kathaṃ rasamavāpnuyāt // (20.2) Par.?
makṣikāścaiva yūkāśca daṃśāśca maśakaiḥ saha / (21.1) Par.?
virasād apasarpanti jantoḥ kāyānmumūrṣataḥ // (21.2) Par.?
atyartharasikaṃ kāyaṃ kālapakvasya makṣikāḥ / (22.1) Par.?
api snātānuliptasya bhṛśamāyānti sarvaśaḥ // (22.2) Par.?
tatra ślokaḥ / (23.1) Par.?
sāmānyena mayoktāni liṅgāni rasagandhayoḥ / (23.2) Par.?
puṣpitasya narasyaitat maraṇamādiśet // (23.3) Par.?
Duration=0.085109949111938 secs.