Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaṣaṭ, vaṣaṭkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11589
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trayo vai vaṣaṭkārā vajro dhāmachad riktaḥ // (1) Par.?
sa yam evoccair bali vaṣaṭkaroti sa vajraḥ // (2) Par.?
taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ // (3) Par.?
atha yaḥ samaḥ saṃtato nirhāṇarcaḥ sa dhāmachat // (4) Par.?
taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ // (5) Par.?
atha yenaiva ṣaᄆ avarādhnoti sa riktaḥ // (6) Par.?
riṇakty ātmānaṃ riṇakti yajamānam pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti tasmāt tasyāśāṃ neyāt // (7) Par.?
kiṃ sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya hotā syād ity atraivainaṃ yathā kāmayeta tathā kuryāt // (8) Par.?
yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsya ṛcam brūyāt tathaivāsya vaṣaṭkuryāt sadṛśam evainaṃ tat karoti // (9) Par.?
yaṃ kāmayeta pāpīyān syād ity uccaistarām asya ṛcam uktvā śanaistarāṃ vaṣaṭkuryāt pāpīyāṃsam evainaṃ tat karoti // (10) Par.?
yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti // (11) Par.?
saṃtatam ṛcā vaṣaṭkṛtyaṃ saṃtatyai // (12) Par.?
saṃdhīyate prajayā paśubhir ya evaṃ veda // (13) Par.?
Duration=0.037660121917725 secs.