Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nivid

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11595
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante // (1) Par.?
paccho vai devā yajñaṃ samabharaṃs tasmāt paccho nividaḥ śasyante // (2) Par.?
yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati // (3) Par.?
na nividaḥ padam atīyāt // (4) Par.?
yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt // (5) Par.?
na nividaḥ pade viparihared yan nividaḥ pade vipariharen mohayed yajñam mugdho yajamānaḥ syāt tasmān na nividaḥ pade vipariharet // (6) Par.?
na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet // (7) Par.?
predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite // (8) Par.?
na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati // (9) Par.?
ekām pariśiṣya tṛtīyasavane nividaṃ dadhyāt // (10) Par.?
yad dve pariśiṣya dadhyāt prajananaṃ tad upahanyād garbhais tat prajā vyardhayet tasmād ekām eva pariśiṣya tṛtīyasavane nividaṃ dadhyāt // (11) Par.?
na sūktena nividam atipadyeta // (12) Par.?
yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat // (13) Par.?
anyat taddaivataṃ tacchandasaṃ sūktam āhṛtya tasmin nividaṃ dadhyāt // (14) Par.?
mā pra gāma patho vayam iti purastāt sūktasya śaṃsati // (15) Par.?
patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate // (16) Par.?
mānta sthur no arātaya ity arātīyata eva tad apahanti // (17) Par.?
yo yajñasya prasādhanas tantur deveṣv ātataḥ tam āhutaṃ naśīmahīti // (18) Par.?
prajā vai tantuḥ prajām evāsmā etat saṃtanoti // (19) Par.?
mano nv ā huvāmahe nārāśaṃsena someneti // (20) Par.?
manasā vai yajñas tāyate manasā kriyate // (21) Par.?
saiva tatra prāyaścittiḥ prāyaścittiḥ // (22) Par.?
Duration=0.037220001220703 secs.