Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11613
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai // (1) Par.?
janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati // (2) Par.?
tat saṃjayam bhavati saṃ ca jayati vi ca jayate // (3) Par.?
etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati // (4) Par.?
tasyārdhāḥ śastvārdhāḥ pariśiṣya madhye nividaṃ dadhāti // (5) Par.?
svargasya haiṣa lokasya roho yan nivit // (6) Par.?
svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya // (7) Par.?
athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti // (8) Par.?
yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti // (9) Par.?
ya u kāmayetobhayata enaṃ viśaḥ paryavacchinadānīty ubhayatas tarhi nividaṃ vyāhvayītobhayata evainaṃ tad viśaḥ paryavacchinatti // (10) Par.?
iti nv abhicarata itarathā tv eva svargakāmasya // (11) Par.?
vayaḥ suparṇā upa sedur indram ity uttamayā paridadhāti // (12) Par.?
priyamedhā ṛṣayo nādhamānāḥ // (13) Par.?
apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate // (14) Par.?
pūrdhi cakṣur iti cakṣuṣī marīmṛjyeta // (15) Par.?
ājarasaṃ ha cakṣuṣmān bhavati ya evaṃ veda // (16) Par.?
mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha // (17) Par.?
Duration=0.0537269115448 secs.