UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12760
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti // (1)
Par.?
athottarato bhasmamiśrān aṅgārān nirūhya teṣv adhiśrayati // (2)
Par.?
evam evottaraṃ puroḍāśam adhipṛṇakti // (3)
Par.?
atha śṛtam atha dadhi // (4)
Par.?
atha pātryām apa ānīya dakṣiṇasya puroḍāśasya tvacaṃ grāhayati tvacaṃ gṛhṇīṣva tvacaṃ gṛhṇīṣveti triḥ // (5)
Par.?
athottarasya // (6)
Par.?
atha paryagni karoti antaritaṃ rakṣo 'ntaritā arātaya iti triḥ // (7)
Par.?
atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti // (8)
Par.?
gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti // (9)
Par.?
evam evottaraṃ puroḍāśaṃ śrapayati // (10)
Par.?
atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ // (11)
Par.?
avidahanta śrapayateti vācaṃ visṛjate // (13)
Par.?
atraitat pātrīsaṃkṣālanaṃ gārhapatyād aṅgāreṇābhitapya hṛtvāntarvedi pratīcīnaṃ tisṛṣu lekhāsu ninayaty ekatāya svāhā dvitāya svāhā tritāya svāheti // (14)
Par.?
atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti // (15)
Par.?
vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // // (16) Par.?
Duration=0.091382026672363 secs.