Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic metres in sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11649
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevaṃ śaṃsati // (1) Par.?
yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha // (2) Par.?
yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni // (3) Par.?
mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ // (4) Par.?
pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham // (5) Par.?
sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda // (6) Par.?
sarvadevatyo vā eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti // (7) Par.?
yasyām asya diśi dveṣyaḥ syān na tāṃ dhyāyed anuhāyaivāsya tad vīryam ādatte // (8) Par.?
aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ vā aditir iyaṃ dyaur iyaṃ antarikṣam // (9) Par.?
aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ // (10) Par.?
viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ // (11) Par.?
aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam // (12) Par.?
dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati // (13) Par.?
sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati // (14) Par.?
viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti // (15) Par.?
Duration=0.089756965637207 secs.