UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12751
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnīn ādadhānaḥ prātar evoddharet // (1)
Par.?
tad dviḥ sāyaṃ dviḥ prātar juhoti // (2)
Par.?
catasra āhutayaḥ sampadyante // (3) Par.?
catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ // (4)
Par.?
teṣām evaitat pratyāśaṃ pratyapacayati // (5)
Par.?
eṣa vai mṛtyur yad agnī rihann eva nāma // (6)
Par.?
tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām // (7)
Par.?
agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti // (8)
Par.?
sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti // (9)
Par.?
dvyahaṃ juhoti // (10)
Par.?
aṣṭāv āhutayaḥ sampadyante // (11)
Par.?
aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ // (12)
Par.?
teṣām evaitat pratyāśaṃ pratyapacayati // (13)
Par.?
eṣa vai mṛtyur yad vāyur ajira eva nāma // (14)
Par.?
tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām // (15)
Par.?
vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti // (16)
Par.?
Duration=0.051440000534058 secs.