Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11681
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti // (1) Par.?
iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti // (2) Par.?
sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti // (3) Par.?
pañcadaśa prāyaṇīye sāmidhenīr anvāha pañcadaśa darśapūrṇamāsayoḥ prāyaṇīyam evānu darśapūrṇamāsāv agniṣṭomam apītaḥ // (4) Par.?
somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti // (5) Par.?
agnim ātithye manthanty agniṃ cāturmāsyeṣv ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti // (6) Par.?
payasā pravargye caranti payasā dākṣāyaṇayajñe pravargyam evānu dākṣāyaṇayajño 'gniṣṭomam apyeti // (7) Par.?
paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti // (8) Par.?
iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti // (9) Par.?
Duration=0.030081987380981 secs.