Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet // (1) Par.?
dhātre puroᄆāśaṃ dvādaśakapālaṃ yo dhātā sa vaṣaṭkāraḥ // (2) Par.?
anumatyai caruṃ yānumatiḥ sā gāyatrī // (3) Par.?
rākāyai caruṃ yā rākā sā triṣṭup // (4) Par.?
sinīvālyai caruṃ yā sinīvālī sā jagatī kuhvai caruṃ yā kuhūḥ sānuṣṭup // (5) Par.?
etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyante // (6) Par.?
etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda // (7) Par.?
tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati // (8) Par.?
ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda // (9) Par.?
taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti // (10) Par.?
tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti // (11) Par.?
yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti // (12) Par.?
iti nu devikānām // (13) Par.?
Duration=0.043890953063965 secs.