Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ukthya, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11709
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat // (1) Par.?
ehy ū ṣu bravāṇi te 'gna itthetarā gira iti // (2) Par.?
asuryā ha vā itarā giraḥ // (3) Par.?
so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti // (4) Par.?
bharadvājo ha vai kṛśo dīrghaḥ palita āsa // (5) Par.?
so 'bravīd ime vā asurā uktheṣu śritās tān vo na kaścana paśyatīti // (6) Par.?
tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam // (7) Par.?
tad āhuḥ sākamaśvenokthāni praṇayed apraṇītāni vāva tāny ukthāni yāny anyatra sākamaśvād iti // (8) Par.?
pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta // (9) Par.?
tat prāhaiva pramaṃhiṣṭhīyena nayet pra sākamaśvena // (10) Par.?
Duration=0.018022060394287 secs.