Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11727
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati // (1) Par.?
evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ // (2) Par.?
bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān // (3) Par.?
vayaṃ syāma patayo rayīṇām iti // (4) Par.?
prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti // (5) Par.?
bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati // (6) Par.?
dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti // (7) Par.?
yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam // (8) Par.?
tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam // (9) Par.?
brahmavarcasī brahmayaśasī bhavati yatraivaṃ vidvān etayā paridadhāti // (10) Par.?
tasmād evaṃ vidvān etayaiva paridadhyāt // (11) Par.?
brāhmaṇaspatyā tena sūryaṃ nātiśaṃsati // (12) Par.?
yad u triṣṭubhaṃ triḥ śaṃsati sā sarvāṇi chandāṃsy abhyāptā tena bṛhatīṃ nātiśaṃsati // (13) Par.?
gāyatryā ca triṣṭubhā ca vaṣaṭkuryāt // (14) Par.?
brahma vai gāyatrī vīryam triṣṭub brahmaṇaiva tad vīryaṃ saṃdadhāti // (15) Par.?
brahmavarcasī brahmayaśasī vīryavān bhavati yatraivaṃ vidvān gāyatryā ca triṣṭubhā ca vaṣaṭkaroti // (16) Par.?
aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti // (17) Par.?
gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti // (18) Par.?
brahmavarcasī brahmayaśasī bhavati brahmādyam annam atti yatraivaṃ vidvān gāyatryā ca virājā ca vaṣaṭkaroti // (19) Par.?
tasmād evaṃ vidvān gāyatryā caiva virājā ca vaṣaṭkuryāt pra vām andhāṃsi madyāny asthur ubhā pibatam aśvinety etābhyām // (20) Par.?
Duration=0.035876989364624 secs.