Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11515
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (1.1) Par.?
tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī // (2.1) Par.?
tena sadṛśāt kulāt kalatramānītam // (3.1) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (4.1) Par.?
tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā // (5.1) Par.?
sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ // (6.1) Par.?
hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim // (7.1) Par.?
na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya // (8.1) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (9.1) Par.?
dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā // (10.1) Par.?
tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam // (11.1) Par.?
sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ // (12.1) Par.?
āśu vardhate hradasthamiva paṅkajam // (13.1) Par.?
yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati // (14.1) Par.?
tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti // (15.1) Par.?
p. 168
yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati // (16.1) Par.?
saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti // (17.1) Par.?
sa caivaṃ cintayati // (18.1) Par.?
anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti // (19.1) Par.?
śrutvā ca punarasyaitadabhavat ahamapi tāvat tāṃ putrasyārthāya prārthayāmi // (20.1) Par.?
kadācid bodho gṛhapatirdadyāditi viditvā tasyā yācanakāḥ preṣitāḥ // (21.1) Par.?
bodhena gṛhapatinā anāthapiṇḍadasya gṛhapateḥ samudācāradhanasampadaṃ ca vicārya dattā // (22.1) Par.?
anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā // (23.1) Par.?
yāvat punarapi bodhasya gṛhapateḥ patnyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā // (24.1) Par.?
yameva divasamāpannasattvā saṃvṛttā tameva divasaṃ bodhasya gṛhapateranekānyanarthaśatāni prādurbhūtāni // (25.1) Par.?
tena naimittikā āhūya pṛṣṭāḥ bhavantaḥ paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni // (26.1) Par.?
naimittikā vicāryaikamatenāhur gṛhapate ya eṣa tava patnyāḥ kukṣimavakrāntaḥ asyaiṣa prabhāvaḥ // (27.1) Par.?
tadasya parityāgaḥ kriyatām // (28.1) Par.?
iti śrutvā bodho gṛhapatiḥ paraṃ viṣādamāpannaḥ // (29.1) Par.?
kathayati bhavantaḥ svāgataṃ na parityakṣyāmīti // (30.1) Par.?
naimittāḥ svastītyuktvā prakrāntāḥ // (31.1) Par.?
atha bodho gṛhapatirviyogasaṃjanitadaurmanasyo 'pi lokāpavādabhayādabhyupekṣyāvasthitaḥ // (32.1) Par.?
yathā yathāsau garbho vṛddhiṃ gacchati tathā tathā bodhasya gṛhapateruttarottarātiśayenānarthaśatānyutpadyante // (33.1) Par.?
sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā // (34.1) Par.?
p. 169
dārako jātaḥ // (35.1) Par.?
anyatamaḥ puruṣastvaritaṃ tvaritaṃ bodhasya gṛhapateḥ sakāśaṃ gataḥ // (36.1) Par.?
tenāsau dūrata eva dṛṣṭaḥ // (37.1) Par.?
sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ // (38.1) Par.?
iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti // (39.1) Par.?
sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti // (40.1) Par.?
tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ // (41.1) Par.?
so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ // (42.1) Par.?
sarvaṃ svāpateyaṃ dagdhamiti // (43.1) Par.?
sa muhurmuhuranarthaśravaṇadṛḍhīkṛtacittasaṃtatiḥ kathayati bhoḥ puruṣa prāptavyametat // (44.1) Par.?
alaṃ viṣādena tūṣṇīṃ tiṣṭheti // (45.1) Par.?
atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti // (46.1) Par.?
tatraike kathayanti yatkulasadṛśaṃ tatkriyatāmiti // (47.1) Par.?
apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti // (48.1) Par.?
tasya svāgata iti nāmadheyaṃ vyavasthāpitam // (49.1) Par.?
yathā yathā svāgato vṛddhimupayāti tathā tathā bodhasya gṛhapater dhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauruṣeyās tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti // (50.1) Par.?
yāvadapareṇa samayena bodho gṛhapatiḥ kālagataḥ // (51.1) Par.?
sāpyasya patnī kālagatā // (52.1) Par.?
tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham // (53.1) Par.?
p. 170
ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam // (54.1) Par.?
kecidbodhasya gṛhapateḥ prāṇaviyogaṃ śrutvā tatraiva avasthitāḥ // (55.1) Par.?
jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti // (56.1) Par.?
dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti // (57.1) Par.?
kiṃtu bodhasyaikā purāṇavṛddhā dāsī kṛtajñatayā svāgatasyopasthānaṃ kurvantī tiṣṭhati // (58.1) Par.?
tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ // (59.1) Par.?
sā saṃlakṣayati bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyam paryādānaṃ gatam // (60.1) Par.?
svāgato 'haṃ cāvasthitāḥ // (61.1) Par.?
tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti // (62.1) Par.?
tayā svāgatasya nāmnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ // (63.1) Par.?
tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam // (64.1) Par.?
sā saṃlakṣayati asau mandabhāgyaḥ // (65.1) Par.?
etamāgamya bodhasya gṛhapatergṛhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ parikṣayaṃ paryādānaṃ gatam // (66.1) Par.?
ahaṃ punar na yāsyāmīti // (67.1) Par.?
kutaḥ sthāsyāmīti atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṣpalāyeyam // (68.1) Par.?
iti viditvā yattatra kiṃcit sāramasti tamādāya niṣpalāyitā // (69.1) Par.?
tasmiñ śūnye gṛhe śvānaḥ praviśya kalahaṃ kartumārabdhāḥ // (70.1) Par.?
yāvadanyatamo dhūrtapuruṣastena pradeśenātikrāmati // (71.1) Par.?
sa śvānakalahaṃ śrutvā saṃlakṣayati bodhasya gṛhapatergṛhe śvānaḥ kaliṃ kurvanti // (72.1) Par.?
kiṃ tadanyaṃ bhavet paśyāmi tāvaditi // (73.1) Par.?
p. 171
sa tatra praviṣṭo yāvat paśyati śūnyam // (74.1) Par.?
so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ // (75.1) Par.?
tataḥ svāgato bhojanavelāṃ jñātvā lekhaśālāyāḥ svagṛhamāgato bhoktumiti yāvat paśyati śūnyam // (76.1) Par.?
sa bhoktukāmāvarjitasaṃtatiḥ kṣudhāsaṃjanitadaurmanasyaḥ śabdāpayitumārabdhaḥ amba ambeti // (77.1) Par.?
na kaścidvacanaṃ dadāti // (78.1) Par.?
sa tadgṛhamitaścāmutaśca vyavalokya nairāśyamāpanno niṣkrāntaḥ // (79.1) Par.?
tasya gṛhasya nātidūre 'nyagṛham // (80.1) Par.?
tasmin svāgatasya jñātayastiṣṭhanti // (81.1) Par.?
sa teṣāṃ sakāśaṃ gato yāvattatra kaliḥ prādurbhūtaḥ // (82.1) Par.?
te kalahaṃ kṛtvā vyupaśāntāḥ parasparaṃ kathayanti bhavantaḥ pūrvamasmākamanyonyaṃ dṛṣṭvā sneho bhavati idānīṃ tu dveṣaḥ // (83.1) Par.?
paśyadhvaṃ kaścidanya āgataḥ syāditi // (84.1) Par.?
te samanveṣitumārabdhā yāvat paśyanti svāgatam // (85.1) Par.?
tatraike kathayanti bhavantaḥ svāgataḥ praviṣṭa iti // (86.1) Par.?
apare kathayanti nāyaṃ svāgatāḥ kiṃtu durāgataḥ imamāgamyāsmākaṃ kaliḥ prādurbhūta iti // (87.1) Par.?
sa tairgrīvāyāṃ gṛhītvā niṣkāsito 'nyatra gataḥ // (88.1) Par.?
tasmādapi niṣkāsito yāvat kroḍamallānāṃ madhye praviṣṭaḥ // (89.1) Par.?
te yatra yatra bhaikṣārthikāḥ praviśanti tatra nirbhartsyante niṣkāsyante ca // (90.1) Par.?
te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ // (91.1) Par.?
te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ // (92.1) Par.?
idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti // (93.1) Par.?
apare kathayanti gatametat // (94.1) Par.?
dvidhā bhūtvā praviśāma iti // (95.1) Par.?
te parasmin divase dvidhā praviṣṭāḥ // (96.1) Par.?
tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ // (97.1) Par.?
te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (98.1) Par.?
ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṣṭāḥ // (99.1) Par.?
tatra teṣāmapi yeṣāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatāḥ // (100.1) Par.?
p. 172
te bhūyo dvidhā bhūtā evam yāvat svāgatakroḍamallakau praviṣṭau riktahastau riktamallakau āgatau // (101.1) Par.?
te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (102.1) Par.?
tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ // (103.1) Par.?
niṣkāsayāma enamiti // (104.1) Par.?
sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ // (105.1) Par.?
atrāntare yāvacchrāvasteyo vaṇijo bodhasya gṛhapatervayasyaḥ paṇyamādāya śiśumāragirimanuprāptaḥ // (106.1) Par.?
tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca putra tvaṃ bodhagṛhapateḥ putra iti sa kathayati tāta ahaṃ tasya putro durāgata iti // (107.1) Par.?
sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti // (108.1) Par.?
te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti // (109.1) Par.?
yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham // (110.1) Par.?
ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam // (111.1) Par.?
kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ // (112.1) Par.?
sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā // (113.1) Par.?
sā tava yogodvahanaṃ kariṣyatīti // (114.1) Par.?
sa kathayati tāta yadyevaṃ gacchāmīti // (115.1) Par.?
p. 173
tena tasya dvau kārṣāpaṇau dattau uktaśca putra ābhyāṃ tāvadātmānaṃ saṃdhāraya yāvadahaṃ paṇyaṃ visarjayāmi // (116.1) Par.?
mayā sārdhaṃ gamiṣyasi // (117.1) Par.?
tena tau kārṣāpaṇau khustavastrānte baddhvā sthāpitau karmavipākena vismṛtau // (118.1) Par.?
tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati // (119.1) Par.?
kṣudhayā pīḍyamāno 'vasthitaḥ // (120.1) Par.?
yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismṛtya samprasthitaḥ // (121.1) Par.?
svāgato 'pi tena sārdhaṃ samprasthitaḥ // (122.1) Par.?
yāvat te sārthakāḥ kaliṃ kartumārabdhāḥ balīvardā yoddhumārabdhāḥ // (123.1) Par.?
sārthikāḥ kathayanti bhavantaḥ pratyavekṣata sārtham // (124.1) Par.?
mā asau durāgato 'trāgataḥ syāditi // (125.1) Par.?
taiḥ pratyavekṣamāṇairasau dṛṣṭaḥ // (126.1) Par.?
te taṃ khaṭucapeṭādibhis tāḍayitvā ardhacandrākāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ // (127.1) Par.?
sa niṣkāsitaḥ // (128.1) Par.?
niṣkramyamāṇo vikroṣṭumārabdhaḥ // (129.1) Par.?
sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṣitumārabdhaḥ yāvat paśyati taṃ niṣkāsyamānam // (130.1) Par.?
sa kathayati bhavantaḥ mā enaṃ niṣkāsayata mamaiṣa vayasyaputro bhavatīti // (131.1) Par.?
te kathayanti sārthavāha yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam kathaṃ tena sārdhaṃ gacchāmaḥ sarvathā tvaṃ sārthasya svāmī // (132.1) Par.?
yadyeṣa gacchati vayaṃ na gacchāma iti // (133.1) Par.?
sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati // (134.1) Par.?
sārthakāḥ kṣubhitāḥ // (135.1) Par.?
tvaṃ paścādvāsodghātikayā gaccha ahaṃ tavārthe āhāraṃ sthāpayāmīti // (136.1) Par.?
sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ // (137.1) Par.?
sārthaḥ samprasthitaḥ // (138.1) Par.?
so 'pi vāsodghātikayā gantumārabdhaḥ // (139.1) Par.?
sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya // (140.1) Par.?
tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate // (141.1) Par.?
yaṃ vṛkṣaśākhāsu sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate // (142.1) Par.?
tataḥ kiṃcidārāgayati kiṃcinnārāgayati // (143.1) Par.?
p. 174
asthānamanavakāśo yaccaramabhavikaḥ sattvo 'samprāpte viśeṣādhigame so 'ntarā kālaṃ kuryāt // (144.1) Par.?
sa kṛcchreṇa śrāvastīmanuprāptaḥ // (145.1) Par.?
bahiḥ śrāvastyāmudapānopakaṇṭhake viśrāntaḥ // (146.1) Par.?
yāvat tasya bhaginyāḥ santikā preṣyadārikā udakārthinī kumbhamādāya gatā // (147.1) Par.?
sa tayā mukhabimbakena pratyabhijñātaḥ // (148.1) Par.?
sā ciraṃ nirīkṣya hīnadīnavadanā kathayati dāraka tvaṃ bodhasya gṛhapateḥ śuśumāragirīyakasya putra iti sa kathayati evaṃ māṃ bhaginījanaḥ saṃjānīta iti // (149.1) Par.?
sā aśruparyākulekṣaṇā bāṣpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṣaraṃ praṣṭumārabdhā // (150.1) Par.?
tau tava mātāpitarau kālagatau kālagatau // (151.1) Par.?
te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti // (152.1) Par.?
te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti // (153.1) Par.?
yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ // (154.1) Par.?
tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ // (155.1) Par.?
sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti // (156.1) Par.?
tayā gatvā tasyāḥ pracchannaṃ kathitam // (157.1) Par.?
kīdṛśena paṇyeneti sā kathayati kuto 'sya paṇyam daṇḍamasya haste mallakaśceti // (158.1) Par.?
tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni // (159.1) Par.?
kārṣāpaṇāṃśca dattvā uktā ca sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaiva kārṣāpaṇān dadyāḥ // (160.1) Par.?
mā jñātīnāṃ pratarkyo bhaviṣyatīti // (161.1) Par.?
p. 175
sā vastrāṇyādāya kārṣāpaṇāṃśca tasya sakāśaṃ gatā kathayati imāni te vastrāṇi kārṣāpaṇāśca bhaginyā preṣitāni kathayati ca yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati tasyaitatkārṣāpaṇān dadyāḥ // (162.1) Par.?
mā jñātīnāṃ pratarkyo bhaviṣyasi // (163.1) Par.?
sa kathayati śobhanameva bhavati // (164.1) Par.?
ityuktvā tūṣṇīmavasthitaḥ // (165.1) Par.?
dārikā prakrāntā // (166.1) Par.?
sa saṃlakṣayati anāthapiṇḍado gṛhapatirvistīrṇasvajanaparivāraḥ // (167.1) Par.?
asmākamapi pitā vistīrṇaparivāraḥ // (168.1) Par.?
teṣāmekaikaśo vārtāṃ pratyavekṣate // (169.1) Par.?
bhaginyā ciramālāpo bhaviṣyati // (170.1) Par.?
sa ca mārgapariśramakhinnena kṣudhārtena na śakyate kartum // (171.1) Par.?
purobhakṣikāṃ tāvat karomi // (172.1) Par.?
tṛptaḥ sukhālāpam udyānaṃ gatvā śayitaḥ // (173.1) Par.?
ācaritaṃ śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinam anvāhiṇḍyante // (174.1) Par.?
te yadi suptaṃ puruṣaṃ paśyanti pādena ghaṭṭayanti // (175.1) Par.?
sa yadi prativibudhyate tamevaṃ vadanti bhoḥ puruṣa na tvayā śrutam yathā śrāvastyāmudyānamoṣakāḥ puruṣāḥ pratidinamanvāhiṇḍyante te yadi suptaṃ puruṣaṃ paśyanti vadanti uttiṣṭha gaccheti // (176.1) Par.?
yadi na prativibudhyate muṣitvā gacchanti // (177.1) Par.?
taiḥ pādena ghaṭṭito na prativibudhyate // (178.1) Par.?
muṣitvā prakrāntāḥ // (179.1) Par.?
sa vigatamadyamadaḥ pratibuddho yāvat paśyati tānyevānantakāni prāvṛtyāvasthitaḥ // (180.1) Par.?
tato 'sya bhaginī saṃlakṣayati aticirayatyasau // (181.1) Par.?
nūnamatra kāraṇena bhavitavyamiti // (182.1) Par.?
tasyāsau dārikā punaḥ preṣitā dārike gaccha cirayatyasau paśya kimarthaṃ nāgacchatīti // (183.1) Par.?
sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam // (184.1) Par.?
sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti // (185.1) Par.?
sā saṃlakṣayati yamāgamya bodhasya gṛhapateranekadhanasamuditaṃ sasuhṛtsambandhibāndhavaṃ gṛhaṃ vinaṣṭam yadi tamiha praveśayāmi sthānametadvidyate yanmayāpi śvaśuragṛhamanayena vyasanamāpatsyate // (186.1) Par.?
nāsāviha praveśayitavyaḥ // (187.1) Par.?
iti viditvā tayāpyupekṣitaḥ // (188.1) Par.?
tasyāpi pūrvakarmāparādhādvismṛtam // (189.1) Par.?
sa kroḍamallakānāṃ madhye praviṣṭaḥ // (190.1) Par.?
p. 176
te yatra yatra bhaikṣārthinaḥ praviśanti tatra tatra nirbhartsyante ca niṣkāsyante ca // (191.1) Par.?
nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ // (192.1) Par.?
te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ // (193.1) Par.?
idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti tatraike kathayanti nūnaṃ ko 'pi mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti // (194.1) Par.?
apare kathayanti dvidhā bhūtvā praviśāma iti // (195.1) Par.?
te 'parasmin divase dvidhā bhūtvā praviṣṭāḥ // (196.1) Par.?
tatra yeṣāṃ madhye svāgataḥ te tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatāḥ // (197.1) Par.?
te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (198.1) Par.?
ye riktahastā riktamallakā āgatāḥ te bhūyo dvidhā bhūtvā praviṣṭāḥ // (199.1) Par.?
teṣāmapi yeṣāṃ madhye svāgataḥ te tathaiva riktahastā riktamallakāścāgatāḥ // (200.1) Par.?
te bhūyo dvidhā bhūtā evam yāvat svāgato 'nyaśca kroḍamallakaḥ praviṣṭaḥ // (201.1) Par.?
tau riktahastau riktamallakau āgatau te tvanye pūrṇahastāḥ pūrṇamallakā āgatāḥ // (202.1) Par.?
te kroḍamallakāḥ sarve sambhūya saṃjalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyasattvo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ // (203.1) Par.?
niṣkāsayāma enamiti // (204.1) Par.?
sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ // (205.1) Par.?
atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ // (206.1) Par.?
tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam // (207.1) Par.?
paścāt tān bhojayiṣyāmīti // (208.1) Par.?
kroḍamallakā ye tasya gṛhaṃ pratiśaraṇabhūtāste sarve saṃnipatitāḥ praveṣṭumārabdhāḥ // (209.1) Par.?
dauvārikeṇa virodhitāḥ // (210.1) Par.?
kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti // (211.1) Par.?
p. 177
tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam // (212.1) Par.?
paścāt tān bhojayiṣyāmīti // (213.1) Par.?
te kathayanti bhavantaḥ na kadācidvayaṃ vidhāryamāṇāḥ // (214.1) Par.?
taṃ paśyata mā atrāryā durāgata āgato bhavediti // (215.1) Par.?
te samanveṣitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam // (216.1) Par.?
tatastaiḥ kolāhalaśabdaḥ kṛtaḥ ayaṃ bhavantaḥ sa durāgato nilīnastiṣṭhatīti // (217.1) Par.?
sa taiḥ prabhūtān prahārān dattvā niṣkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro dattaḥ // (218.1) Par.?
tasya śiro bhagnam // (219.1) Par.?
sa nivartya vipralapitumārabdhaḥ // (220.1) Par.?
tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti // (221.1) Par.?
sa rudhireṇa pragharatā tasmin saṃkārakūṭe 'vasthitaḥ // (222.1) Par.?
yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ // (223.1) Par.?
adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam // (224.1) Par.?
dṛṣṭvā ca punarbhikṣūnāmantrayate sma tṛpyata bhikṣavaḥ sarvabhavopapattibhyaḥ // (225.1) Par.?
tṛpyata sarvabhavopapattyupakaraṇebhyaḥ yatra nāma caramabhavikasya sattvasyeyamavasthā // (226.1) Par.?
tatra bhagavāṃs taṃ svāgatamāmantrayate ākāṅkṣase vatsa pātraśeṣam bhagavan // (227.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate svāgatasya te ānanda pātraśeṣaḥ sthāpayitavyamiti // (228.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt // (229.1) Par.?
atha bhagavān yenānāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ // (230.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (231.1) Par.?
p. 178
anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya // (232.1) Par.?
āyuṣmata ānandasya tatpātraśeṣaṃ svāgatāya vismṛtam // (233.1) Par.?
asaṃmoṣadharmāṇo buddhā bhagavantaḥ // (234.1) Par.?
bhagavatā utthāpitam // (235.1) Par.?
āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam // (236.1) Par.?
dṛṣṭvā ca smṛtirutpannā // (237.1) Par.?
sa dharmatattvo vacasā atha roditumārabdhaḥ // (238.1) Par.?
bhagavānāha kasmāt tvamānanda rodiṣīti // (239.1) Par.?
sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti // (240.1) Par.?
kiṃ kṛtam svāgatasya pātraśeṣaṃ na sthāpitamiti // (241.1) Par.?
bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam // (242.1) Par.?
alaṃ viṣādena // (243.1) Par.?
gaccha taṃ śabdāpayeti // (244.1) Par.?
sa gatvā śabdāpayitumārabdhaḥ // (245.1) Par.?
anekaiḥ prativacanaṃ dattam // (246.1) Par.?
svāgatasya tadapi vismṛtam yadbhagavatā pratijñātam tava pātraśeṣaṃ sthāpayiṣyāmīti // (247.1) Par.?
sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti // (248.1) Par.?
āyuṣmatā ānandena gatvā bhagavata ārocitam // (249.1) Par.?
bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam // (250.1) Par.?
na jāne kaṃ śabdāpayāmīti // (251.1) Par.?
bhagavānāha gaccha ānanda gatvā kathaya yo bodhasya gṛhapateḥ śuśumāragirīyasya putraḥ svāgataḥ sa āgacchatu iti // (252.1) Par.?
āyuṣmatā ānandena gatvoccaiḥ śabdairuktaḥ yo bodhasya gṛhapateḥ śuśumāragirīyakasya putraḥ svāgataḥ sa āgacchatu iti // (253.1) Par.?
tena pitur nāmaśravaṇādātmano nāma smṛtam // (254.1) Par.?
sa śanairdaṇḍaviṣṭambhanayogādutthāya gāthāṃ bhāṣate / (255.1) Par.?
bhraṣṭaḥ svāgataśabdo 'yaṃ kutaḥ punarihāgataḥ / (255.2) Par.?
p. 179
nūnamaśreyaso nāśaḥ śreyasaśca samudbhavaḥ // (255.3) Par.?
teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ / (256.1) Par.?