UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5331
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāta indriyānīkamindriyaṃ vyākhyāsyāmaḥ // (1.1)
Par.?
iti ha smāha bhagavānātreyaḥ // (2.1)
Par.?
indriyāṇi yathā jantoḥ parīkṣeta viśeṣavit / (3.1)
Par.?
jñātumicchan bhiṣaṅmānam āyuṣas tannibodhata // (3.2)
Par.?
anumānāt parīkṣeta darśanādīni tattvataḥ / (4.1)
Par.?
addhā hi viditaṃ jñānamindriyāṇāmatīndriyam // (4.2)
Par.?
svasthebhyo vikṛtaṃ yasya jñānamindriyasaṃśrayam / (5.1)
Par.?
ālakṣyetānimittena lakṣaṇaṃ maraṇasya tat // (5.2)
Par.?
ityuktaṃ lakṣaṇaṃ samyagindriyeṣvaśubhodayam / (6.1)
Par.?
tadeva tu punarbhūyo vistareṇa nibodhata // (6.2)
Par.?
ghanībhūtamivākāśamākāśamiva medinīm / (7.1)
Par.?
vigītam ubhayaṃ hyetat paśyan maraṇamṛcchati // (7.2)
Par.?
yasya darśanamāyāti māruto 'mbaragocaraḥ / (8.1)
Par.?
agnirnāyāti cādīptas tasyāyuḥkṣayam ādiśet // (8.2)
Par.?
jale suvimale jālam ajālāvatate naraḥ / (9.1)
Par.?
sthite gacchati vā dṛṣṭvā jīvitāt parimucyate // (9.2)
Par.?
jāgrat paśyati yaḥ pretān rakṣāṃsi vividhāni ca / (10.1)
Par.?
anyadvāpyadbhutaṃ kiṃcinna sa jīvitumarhati // (10.2)
Par.?
yo 'gniṃ prakṛtivarṇasthaṃ nīlaṃ paśyati niṣprabham / (11.1)
Par.?
kṛṣṇaṃ vā yadi vā śuklaṃ niśāṃ vrajati saptamīm // (11.2)
Par.?
marīcīn asato meghānmeghān vāpyasato 'mbare / (12.1)
Par.?
vidyuto vā vinā meghaiḥ paśyan maraṇamṛcchati // (12.2)
Par.?
mṛnmayīmiva yaḥ pātrīṃ kṛṣṇāmbarasamāvṛtām / (13.1)
Par.?
ādityamīkṣate śuddhaṃ candraṃ vā na sa jīvati // (13.2)
Par.?
aparvaṇi yadā paśyet sūryācandramasorgraham / (14.1)
Par.?
avyādhito vyādhito vā tadantaṃ tasya jīvitam // (14.2)
Par.?
naktaṃ sūryamahaścandramanagnau dhūmamutthitam / (15.1)
Par.?
agniṃ vā niṣprabhaṃ rātrau dṛṣṭvā maraṇamṛcchati // (15.2)
Par.?
prabhāvataḥ prabhāhīnānniṣprabhāṃśca prabhāvataḥ / (16.1)
Par.?
narā viliṅgān paśyanti bhāvān bhāvāñjihāsavaḥ // (16.2)
Par.?
vyākṛtīni vivarṇāni visaṃkhyopagatāni ca / (17.1)
Par.?
vinimittāni paśyanti rūpāṇyāyuḥkṣaye narāḥ // (17.2)
Par.?
yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati / (18.1)
Par.?
tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam // (18.2)
Par.?
aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate / (19.1)
Par.?
dvāvapyetau yathā pretau tathā jñeyau vijānatā // (19.2)
Par.?
saṃvṛtyāṅgulibhiḥ karṇau jvālāśabdaṃ ya āturaḥ / (20.1)
Par.?
na śṛṇoti gatāsuṃ taṃ buddhimān parivarjayet // (20.2) Par.?
viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām / (21.1)
Par.?
na vā tān sarvaśo vidyāttaṃ vidyādvigatāyuṣam // (21.2)
Par.?
yo rasānna vijānāti na vā jānāti tattvataḥ / (22.1)
Par.?
mukhapākādṛte pakvaṃ tamāhuḥ kuśalā naram // (22.2)
Par.?
uṣṇāñchītān kharāñchlakṣṇānmṛdūnapi ca dāruṇān / (23.1)
Par.?
spṛśyān spṛṣṭvā tato 'nyatvaṃ mumūrṣusteṣu manyate // (23.2)
Par.?
antareṇa tapastīvraṃ yogaṃ vā vidhipūrvakam / (24.1)
Par.?
indriyairadhikaṃ paśyan pañcatvamadhigacchati // (24.2)
Par.?
indriyāṇāmṛte dṛṣṭerindriyārthānadoṣajān / (25.1)
Par.?
naraḥ paśyati yaḥ kaścidindriyairna sa jīvati // (25.2)
Par.?
svasthāḥ prajñāviparyāsair indriyārtheṣu vaikṛtam / (26.1)
Par.?
paśyanti ye 'sad bahuśas teṣāṃ maraṇamādiśet // (26.2)
Par.?
tatra ślokaḥ / (27.1)
Par.?
etadindriyavijñānaṃ yaḥ paśyati yathātatham / (27.2)
Par.?
maraṇaṃ jīvitaṃ caiva sa bhiṣak jñātumarhati // (27.3)
Par.?
Duration=0.077219009399414 secs.