Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11573
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām // (2.1) Par.?
atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat // (3.1) Par.?
p. 201
vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ // (4.1) Par.?
upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya // (5.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam // (6.1) Par.?
citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām // (7.1) Par.?
yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (8.1) Par.?
tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ // (9.1) Par.?
ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (10.1) Par.?
evamukte āyuṣmānānandastūṣṇīm // (11.1) Par.?
dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam // (12.1) Par.?
citro jambudvīpaḥ madhuraṃ jīvitaṃ manuṣyāṇām // (13.1) Par.?
yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (14.1) Par.?
tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ // (15.1) Par.?
ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (16.1) Par.?
dvirapi trirapi āyuṣmānānandastūṣṇīm // (17.1) Par.?
atha bhagavata etadabhavat sphuṭo 'bhavadānando bhikṣurmāreṇa pāpīyasā yatredānīm yāvat trirapi audārike avabhāsanimitte prāviṣkriyamāṇe na śaknoti tannimittamājñātum yathāpi tataḥ sphuṭo māreṇa pāpīyasā // (18.1) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ // (19.1) Par.?
p. 202
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya // (20.1) Par.?
sa māraḥ pāpīyān yena bhagavāṃstenopasaṃkrāntaḥ // (21.1) Par.?
upasaṃkramya bhagavantamidamavocat parinirvātu bhagavān // (22.1) Par.?
parinirvāṇakālasamayaḥ sugatasya // (23.1) Par.?
kasmāt tvaṃ pāpīyann evaṃ vadasi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya eko 'yaṃ bhadanta samayo bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle 'cirābhisaṃbuddhaḥ // (24.1) Par.?
so 'ham yena bhagavāṃstenopasaṃkrāntaḥ // (25.1) Par.?
upasaṃkramya bhagavantamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya // (26.1) Par.?
bhagavānevamāha na tāvat pāpīyan parinirvāsyāmi yāvanna me śrāvakāḥ paṇḍitā bhaviṣyanti vyaktā vinītā viśāradāḥ alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ alaṃ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ // (27.1) Par.?
vaistārikaṃ ca te brahmacaryaṃ cariṣyanti bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (28.1) Par.?
etarhi bhadanta bhagavataḥ śrāvakāḥ paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāraḥ svasya vādasya paryavadāpayitāro bhikṣavo bhikṣuṇya upāsakā upāsikāḥ // (29.1) Par.?
vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (30.1) Par.?
tasmādahamevaṃ vadāmi parinirvātu bhagavān parinirvāṇakālasamayaḥ sugatasya // (31.1) Par.?
alpotsukastvaṃ pāpīyan bhava // (32.1) Par.?
na cirasyedānīṃ tathāgatasya trayāṇāṃ vārṣikāṇāṃ māsānāmatyayānnirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati // (33.1) Par.?
atha mārasya pāpīyasa etadabhavat parinirvāsyate bata śramaṇo gautamaḥ // (34.1) Par.?
iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ // (35.1) Par.?
atha bhagavata etadabhavat kastathāgatasya saṃmukhaṃ vaineyaḥ supriyo gandharvarājā subhadraśca parivrājakaḥ // (36.1) Par.?
p. 203
tayostrayāṇāṃ vārṣikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṣyati sukhādhiṣṭhānaṃ vā // (37.1) Par.?
śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineyaḥ śrāvakeṇa // (38.1) Par.?
atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam // (39.1) Par.?
atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ // (40.1) Par.?
samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ // (41.1) Par.?
antarikṣe devadundubhayo 'bhinadanti // (42.1) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu kāmāvacareṣu deveṣu ṣaṇnimittāni prādurbhūtāni puṣpavṛkṣāḥ śīrṇāḥ ratnavṛkṣāḥ śīrṇāḥ ābharaṇavṛkṣāḥ śīrṇāḥ bhavanasahasrāṇi prakampitāni sumeruśṛṅgāni viśīrṇāni daivatāni vāditrabhāṇḍāni parāhatāni // (43.1) Par.?
atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate // (44.1) Par.?
tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsṛjanmuniḥ / (45.1) Par.?
adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ // (45.2) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya // (46.1) Par.?
bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ // (47.1) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekāni parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni // (48.1) Par.?
te bhagavatā eta bhikṣavaścarata brahmacaryam pravrajitāḥ // (49.1) Par.?
tairyojayadbhirghaṭadbhiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (50.1) Par.?
samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya // (51.1) Par.?
p. 204
bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ // (52.1) Par.?
athāyuṣmānānandaḥ sāyāhṇe 'bhisaṃlayanādvyutthāya yena bhagavāṃstenopasaṃkrāntaḥ // (53.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (54.1) Par.?
ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya // (55.1) Par.?
katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ // (56.1) Par.?
bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti // (57.1) Par.?
ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya // (58.1) Par.?
punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ // (59.1) Par.?
sa ākāṅkṣamāṇaḥ pṛthivīṃ cālayati // (60.1) Par.?
devatā maharddhikā bhavati mahānubhāvā // (61.1) Par.?
sāpi parīttāṃ pṛthivīsaṃjñāmadhitiṣṭhati apramāṇāṃ cāpsaṃjñām // (62.1) Par.?
sāpyākāṅkṣamāṇā pṛthivīṃ cālayati // (63.1) Par.?
ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya // (64.1) Par.?
punaraparamānanda // (65.1) Par.?
yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (66.1) Par.?
yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (67.1) Par.?
tatra ye sattvā upapannāḥ te tayānyonyaṃ sattvaṃ dṛṣṭvā saṃjānante anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (68.1) Par.?
ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya // (69.1) Par.?
p. 205
punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (70.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (71.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (72.1) Par.?
ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya // (73.1) Par.?
punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (74.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (75.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (76.1) Par.?
ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya // (77.1) Par.?
punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (78.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (79.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (80.1) Par.?
p. 206
ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya // (81.1) Par.?
punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati // (82.1) Par.?
yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (83.1) Par.?
tatra ye sattvā upapannās te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (84.1) Par.?
ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya // (85.1) Par.?
punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṣe nirvāṇadhātau parinirvāṇaṃ bhaviṣyati // (86.1) Par.?
atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti // (87.1) Par.?
tatra ye sattvā upapannāḥ te tayābhayā anyonyaṃ sattvaṃ dṛṣṭvā saṃjānanti anye 'pīha bhavantaḥ sattvā upapannāḥ anye 'pīha bhavantaḥ sattvā upapannā iti // (88.1) Par.?
ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya // (89.1) Par.?
athāyuṣmānānando bhagavantamidamavocat yathā khalvahaṃ bhadanta bhagavatā bhāṣitasyārthamājānāmi ihaiva bhagavatā jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭā bhaviṣyanti // (90.1) Par.?
bhagavānāha evametadānanda evametat // (91.1) Par.?
etarhi ānanda tathāgatena jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārā utsṛṣṭāḥ // (92.1) Par.?
p. 207
saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (93.1) Par.?
bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ // (94.1) Par.?
ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā // (95.1) Par.?
tiṣṭhatu bhagavān kalpam tiṣṭhatu sugataḥ kalpāvaśeṣaṃ vā // (96.1) Par.?
tavaivānanda aparādhastavaiva duṣkṛtam yastvaṃ tathāgatasya yāvat trirapyaudāre avabhāsanimitte prāviṣkṛte na śaknoṣi tannimittaṃ pratiśrāvayitum api tataḥ sphuṭo māreṇa pāpīyasā // (97.1) Par.?
kimanyasya ānanda bhāṣeta tathāgatastāṃ vācam yā syād dvidhā no bhadanta // (98.1) Par.?
sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā // (99.1) Par.?
gaccha tvamānanda yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātaya // (100.1) Par.?
evaṃ bhadanta // (101.1) Par.?
āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ // (102.1) Par.?
upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt // (103.1) Par.?
ekāntasthita āyuṣmānānando bhagavantamidamavocat yāvanto bhadanta bhikṣavaścāpālaṃ caityamupaniśritya viharanti sarve te upasthānaśālāyāṃ niṣaṇṇāḥ saṃnipatitāḥ yasyedānīṃ bhagavān kālaṃ manyate // (104.1) Par.?
atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ // (105.1) Par.?
upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat // (106.1) Par.?
niṣadya bhagavān bhikṣūnāmantrayate sma anityā bhikṣavaḥ sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṣavaḥ sarvasaṃskārān saṃskaritumalam // (107.1) Par.?
viramantu tasmāt tarhi bhikṣavaḥ // (108.1) Par.?
etarhi vā me 'tyayādye te dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya te bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (109.1) Par.?
p. 208
etarhi bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya ye bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (110.1) Par.?
yaduta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ // (111.1) Par.?
ime te bhikṣavo dharmā dṛṣṭadharmahitāya saṃvartante dṛṣṭadharmasukhāya saṃparāyahitāya saṃparāyasukhāya bhikṣubhirudgṛhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ pṛthubhūtam yāvaddevamanuṣyebhyaḥ samyaksaṃprakāśitam // (112.1) Par.?
āgamaya ānanda yena kuśigrāmakam // (113.1) Par.?
evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt // (114.1) Par.?
bhagavān vaiśālīvanamabhisaran dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayati // (115.1) Par.?
athāyuṣmānānando bhagavantamidamavocat nāhetvapratyayaṃ bhadanta tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena nāgāvalokitamavalokayanti // (116.1) Par.?
ko bhadanta hetuḥ kaḥ pratyayo nāgāvalokitasya evametadānanda evametat // (117.1) Par.?
nāhetvapratyayaṃ tathāgatā arhantaḥ samyaksambuddhā dakṣiṇena sarvakāyena nāgāvalokitena vyavalokayanti // (118.1) Par.?
idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam // (119.1) Par.?
na bhūya ānanda tathāgato vaiśālīmāgamiṣyati // (120.1) Par.?
parinirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam // (121.1) Par.?
athānyataro bhikṣustasyāṃ velāyāṃ gāthāṃ bhāṣate // (122.1) Par.?
p. 209
idamapaścimakaṃ nātha vaiśālyāstava darśanam / (123.1) Par.?
na bhūyaḥ sugato buddho vaiśālīmāgamiṣyati // (123.2) Par.?
nirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam // (124.1) Par.?
yadā ha bhagavatā vāg bhāṣitā idamapaścimakaṃ vaiśālyā darśanam tadā anekābhirvaiśālīvananivāsinībhir devatairaśrupātaḥ kṛtaḥ // (125.1) Par.?
sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ // (126.1) Par.?
tā api devatā vaiśālyāṃ śabdo niścārito bhagavān parinirvāṇāya gacchati na bhūyo bhagavān vaiśālīmāgamiṣyati // (127.1) Par.?
devatānāṃ śabdaṃ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṃkrāntāni // (128.1) Par.?
bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni // (129.1) Par.?
kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam // (130.1) Par.?
kaiścit pravrajitvārhattvaṃ prāptam // (131.1) Par.?
kaiścicchrāvakabodhau cittamutpāditam // (132.1) Par.?
kaiścit pratyekāyāṃ bodhau cittamutpāditam // (133.1) Par.?
kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditam // (134.1) Par.?
kaiściccharaṇagamanaśikṣāpadāni gṛhītāni // (135.1) Par.?
yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā // (136.1) Par.?
sthavirānandaḥ kṛtāñjalipuṭo bhagavantamidamavocat paśya bhadanta yāvat tvam // (137.1) Par.?
bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni // (138.1) Par.?
anekābhyaḥ parvatakandaragiriguhābhyo 'nekāni ṛṣiśatasahasrāṇyāgatāni // (139.1) Par.?
bhagavatā ete bhikṣavaḥ pravrajitāḥ // (140.1) Par.?
tairyujyadbhirghaṭadbhirvyāyacchamānaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (141.1) Par.?
anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni // (142.1) Par.?
anekāni vaiśālakāni prāṇiśatasahasrāṇi srotaāpattiphale pratiṣṭhāpitāni // (143.1) Par.?
p. 210
kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ // (144.1) Par.?
pravrajitvārhattvaṃ prāptam // (145.1) Par.?
keciccharaṇagamanaśikṣāpadeṣu pratiṣṭhāpitāḥ // (146.1) Par.?
atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam // (147.1) Par.?
yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ // (148.1) Par.?
tacchṛṇu // (149.1) Par.?
bhūtapūrvamānandopoṣadho nāma rājā babhūva // (150.1) Par.?
upoṣadhasya rājño mūrdhni piṭṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā // (151.1) Par.?
na kaṃcidābādhaṃ janayati // (152.1) Par.?
pakvaḥ sphuṭitaḥ // (153.1) Par.?
kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ // (154.1) Par.?
upoṣadhasya rājñaḥ ṣaṣṭistrīsahasrāṇi // (155.1) Par.?
sarvāsāṃ stanāḥ prasṛtāḥ // (156.1) Par.?
ekaikā kathayati māṃ dhaya māṃ dhaya // (157.1) Par.?
mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā // (158.1) Par.?
māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā // (159.1) Par.?
anye kathayanti kecinmādhāta iti saṃjānīte // (160.1) Par.?
māndhātasya kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ cakrāścyutāḥ // (161.1) Par.?
yauvarājye pratiṣṭhitasya ṣaṭ cakrāścyutāḥ // (162.1) Par.?
māndhātā janapadān gataḥ // (163.1) Par.?
janapadān gatasya pitā glānībhūtaḥ // (164.1) Par.?
sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva // (165.1) Par.?
tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ // (166.1) Par.?
āgacchatu // (167.1) Par.?
devarājyaṃ pratīccha // (168.1) Par.?
tasyānāgacchataḥ pitā kālagataḥ // (169.1) Par.?
tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ // (170.1) Par.?
āgaccha devarājyaṃ pratīcchasva // (171.1) Par.?
p. 211
tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ // (172.1) Par.?
āgaccha devarājyaṃ pratīccha // (173.1) Par.?
sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaiva rājyābhiṣeka āgacchatu // (174.1) Par.?
tataste amātyāḥ kathayanti ratnaśilayā deva prayojanaṃ bhavati // (175.1) Par.?
tasya ca divaukaso nāma yakṣaḥ purojavaḥ // (176.1) Par.?
tena ratnaśilā ānītā // (177.1) Par.?
yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati // (178.1) Par.?
tatastenaiva divaukasena śrīparyaṅka ānītaḥ // (179.1) Par.?
tataste amātyā bhūyaḥ kathayanti devādhiṣṭhānamadhye 'bhiṣekaḥ kriyate // (180.1) Par.?
sa kathayati yadi mama dharmeṇa rājyaṃ prāpsyate ihaivādhiṣṭhānamāgacchatu // (181.1) Par.?
tato 'dhiṣṭhānaṃ svayameva tatpradeśaṃ gatam // (182.1) Par.?
svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā // (183.1) Par.?
paścāt te 'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ // (184.1) Par.?
te kathayanti abhiṣekaṃ deva pratīcchasva // (185.1) Par.?
sa kathayati mama manuṣyāḥ paṭṭaṃ bandhiṣyanti yadi dharmeṇa rājyaṃ prāpsyate amanuṣyāḥ paṭṭaṃ bandhantu // (186.1) Par.?
tato 'manuṣyaiḥ paṭṭo baddhaḥ // (187.1) Par.?
tasya sapta ratnāni prādurbhūtāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ gṛhapatiratnameva saptamam // (188.1) Par.?
pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (189.1) Par.?
vaiśālīsāmantakena ramaṇīyaṃ vanakhaṇḍam // (190.1) Par.?
tatra pañca ṛṣiśatāni pañcābhijñāni dhyāyanti // (191.1) Par.?
tatra vanakhaṇḍe prabhūtāḥ pakṣiṇo mṛgāśca prativasanti // (192.1) Par.?
śabdakaṇṭakāni ca dhyānāni // (193.1) Par.?
te ca pakṣiṇo 'vatīryamāṇā avatīryamāṇāḥ śabdaṃ kurvanti // (194.1) Par.?
durmukho nāma ṛṣiḥ // (195.1) Par.?
sa kupitaḥ // (196.1) Par.?
tenoktam bakānāṃ pakṣāṇi śīryantām // (197.1) Par.?
yadā teṣām ṛṣikopena pakṣāṇi śīrṇāni tataste pādoddhārakeṇa prasthitāḥ // (198.1) Par.?
sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ // (199.1) Par.?
yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni // (200.1) Par.?
p. 212
tato rājñā abhihitam evaṃvidhā api ṛṣayo bhavanti yeṣāṃ sattvānāmantike nāstyanukampā tato rājñā amātyāḥ saṃdiṣṭā gacchantu bhavantaḥ ṛṣīṇāmevaṃ vadantu tatra gacchata yatrāhaṃ na vasayāmīti // (201.1) Par.?
tatastairamātyair ṛṣayo 'bhihitāḥ // (202.1) Par.?
rājā samādiśati na mama rājye vastavyam // (203.1) Par.?
gacchantu bhavanto yatrāhaṃ na vasayāmīti // (204.1) Par.?
tataste saṃlakṣayanti eṣo 'yaṃ caturdvīpeśvaraḥ // (205.1) Par.?
gacchāmo vayaṃ sumeruparikhaṇḍam // (206.1) Par.?
te tatra gatvā avasthitāḥ // (207.1) Par.?
rājño mūrdhātasyāmātyāś cintakāstulakā upaparīkṣakāḥ // (208.1) Par.?
cintayitvā tulayitvopaparīkṣya pṛthak pṛthaguktāḥ śilpasthānakarmasthānāni māpayitum // (209.1) Par.?
cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā // (210.1) Par.?
tairārabdhāni karṣaṇakarmāṇi kartum // (211.1) Par.?
yataḥ sa rājā paśyati janapadānanusaṃsāryākṛṣyān karmāntān kurvataḥ // (212.1) Par.?
yato rājñā abhihitaṃ kimete manuṣyāḥ kurvanti tatastairamātyai rājā abhihita ete deva manuṣyāḥ sasyādīni kṛṣanti tata oṣadhayo bhaviṣyanti // (213.1) Par.?
yataśca sa rājā kathayati mama rājye manuṣyāḥ kṛṣiṣyanti tatastenoktam saptāviṃśatibījajātīnāṃ devo varṣatu // (214.1) Par.?
sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vṛṣṭaḥ // (215.1) Par.?
rājñā mūrdhātena janapadāḥ pṛṣṭāḥ kasyaitāni puṇyāni tairabhihitam devasya cāsmākaṃ ca // (216.1) Par.?
yataste manuṣyāḥ karpāsavāṭānārabdhā māpayitum bhūyo 'pi ca rājñā mūrdhātena janapadānanusaṃsārya tena pṛṣṭāḥ // (217.1) Par.?
tato rājñā abhihitam kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva manuṣyāḥ karpāsavāṭān māpayanti // (218.1) Par.?
paścāt rājñā abhihitam kasyārthe tairamātyairabhihitam deva vastrāṇāmarthe // (219.1) Par.?
tato rājñā tenoktam mama rājye manuṣyāḥ karpāsavāṭān māpayiṣyantīti karpāsameva devo varṣatu // (220.1) Par.?
sahacittotpādādeva rājño mūrdhātasya karpāsāneva devo vṛṣṭaḥ // (221.1) Par.?
sa ca rājā janapadān pṛcchati // (222.1) Par.?
p. 213
kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca // (223.1) Par.?
paścāt tena janena tatkarpāsaṃ kartitumārabdham // (224.1) Par.?
sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitaṃ deva sūtreṇa prayojanam // (225.1) Par.?
tato rājñā abhihitam mama rājye manuṣyāḥ kartiṣyanti sūtrameva devo varṣatu // (226.1) Par.?
sahacittotpādādeva rājño māndhātasya sūtrameva devo vṛṣṭaḥ // (227.1) Par.?
sa ca rājā kathayati kasyaitāni puṇyāni yataste kathayanti devasya cāsmākaṃ ca // (228.1) Par.?
yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum // (229.1) Par.?
sa rājā kathayati kimete manuṣyāḥ kurvanti tairamātyairabhihitam deva vastrāṇi vāpayanti vastraiḥ prayojanam // (230.1) Par.?
yato rājā saṃlakṣayati mama rājye manuṣyā vastrāṇi vāpayiṣyante vastrāṇyeva devo varṣatu // (231.1) Par.?
sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vṛṣṭaḥ // (232.1) Par.?
sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca // (233.1) Par.?
yataḥ sa rājā saṃlakṣayati manuṣyā mama puṇyānāṃ prabhāvaṃ na jānanti // (234.1) Par.?
atha rājño māndhātasyaitadabhavat // (235.1) Par.?
asti me jambudvīpa ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaśca // (236.1) Par.?
santi me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam // (237.1) Par.?
pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām // (238.1) Par.?
aho bata me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ patet ekakārṣāpaṇo 'pi bahir na nipatet // (239.1) Par.?
sahacittotpādādeva rājño māndhātasyāntaḥpure saptāhaṃ hiraṇyavarṣaṃ vṛṣṭam // (240.1) Par.?
ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ // (241.1) Par.?
yataḥ sa rājā kathayati kasyaitāni puṇyāni te kathayanti devasya cāsmākaṃ ca // (242.1) Par.?