Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras, ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ // (1) Par.?
yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda // (2) Par.?
yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi // (3) Par.?
upaprayanto adhvaram iti prathamasyāhna ājyam bhavati // (4) Par.?
preti prathame 'hani prathamasyāhno rūpam // (5) Par.?
vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam // (6) Par.?
ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam // (7) Par.?
indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam // (8) Par.?
praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam // (9) Par.?
agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam // (10) Par.?
pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam // (11) Par.?
ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam // (12) Par.?
abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam // (13) Par.?
yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam // (14) Par.?
pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam // (15) Par.?
tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai // (16) Par.?
svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda // (17) Par.?
Duration=0.050693988800049 secs.