Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ // (1) Par.?
yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda // (2) Par.?
yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi // (3) Par.?
agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam // (4) Par.?
vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam // (5) Par.?
viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam // (6) Par.?
indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam // (7) Par.?
agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā // (8) Par.?
bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam // (9) Par.?
indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam // (10) Par.?
tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam // (11) Par.?
yad vāvāneti dhāyyācyutā // (12) Par.?
ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam // (13) Par.?
tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ // (14) Par.?
Duration=0.045063972473145 secs.