Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11811
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam // (1) Par.?
yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam // (2) Par.?
tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate // (3) Par.?
tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam // (4) Par.?
tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti // (5) Par.?
viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam // (6) Par.?
ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam // (7) Par.?
pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam // (8) Par.?
pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam // (9) Par.?
pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam // (10) Par.?
tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam // (11) Par.?
vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam // (12) Par.?
ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam // (13) Par.?
tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam // (14) Par.?
jātavedase sunavāma somam iti jātavedasyācyutā // (15) Par.?
agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam // (16) Par.?
tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam // (17) Par.?
Duration=0.052566051483154 secs.