Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāny etāni sahacarāṇy ity ācakṣate nābhānediṣṭhaṃ vālakhilyā vṛṣākapim evayāmarutaṃ tāni sahaiva śaṃset // (1) Par.?
yad eṣām antariyāt tad yajamānasyāntariyāt // (2) Par.?
yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca // (3) Par.?
nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca // (4) Par.?
∞ eva
indecl.
retas
ac.s.n.
sic.
3. sg., Impf.
root
tad
ac.s.n.
vikṛ.
3. sg., Impf.
root
sukīrti
i.s.m.
yoni
ac.s.f.
vihāpay.
3. sg., Impf.
root
uru
l.s.n.
yathā
indecl.
tvad
g.s.a.
śarman
l.s.n.
mad
1. pl., Pre. opt.
∞ iti.
indecl.
tasmāt
indecl.
jyāyas
n.s.m.
as
Pre. ind., n.s.m.
garbha
n.s.m.
kanīyas
ac.s.m.
as
Pre. ind., ac.s.m.
yoni
ac.s.m.
na
indecl.
hiṃs.
3. sg., Pre. ind.
root
brahman
i.s.n.
hi
indecl.
tad
n.s.m.
kᄆp.
PPP, n.s.m.
root
∞ i
Inf., indecl.
kṛ.
3. sg., Pre. ind.
tad
i.s.m.
∞ idam
n.s.n.
sarva
n.s.n.
i
Inf., indecl.
kṛ,
PPP, n.s.n.
i
3. sg., Pre. ind.
yad
n.s.n.
idam
n.s.n.
kiṃca.
indecl.
ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam // (5) Par.?
madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam // (6) Par.?
jātavedase sunavāma somam iti jātavedasyācyutā // (7) Par.?
sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam // (8) Par.?
dhārayan dhārayann iti śaṃsati prasraṃsād vā antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai // (9) Par.?
saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti // (10) Par.?
Duration=0.029551982879639 secs.