Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Prajāpati, Prajāpati creates the world, puruṣa, primeval man, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum // (1) Par.?
tasmād vaiśyo jagatīcchandā vaiśvadevo devatayā // (2) Par.?
tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata // (3) Par.?
so 'kāmayata praiva jāyeyeti // (4) Par.?
sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum // (5) Par.?
tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ // (6) Par.?
tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata // (7) Par.?
etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata // (8) Par.?
sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati // (9) Par.?
tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ // (10) Par.?
Duration=0.076317071914673 secs.