UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11708
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum // (1)
Par.?
tasmād vaiśyo jagatīcchandā vaiśvadevo devatayā // (2) Par.?
tasmād u prajaniṣṇur udarāddhy enaṃ prajananād asṛjata // (3)
Par.?
so 'kāmayata praiva jāyeyeti // (4)
Par.?
sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum // (5)
Par.?
tasmācchūdro 'nuṣṭupchandā veśmapatidevaḥ // (6)
Par.?
tasmād u pādāvanejyenaiva jijīviṣati padbhyāṃ hy enaṃ pratiṣṭhāyā asṛjata // (7)
Par.?
etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata // (8)
Par.?
sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati // (9)
Par.?
tasmādvetaṃ yajñaṃ bhūyiṣṭhaṃ praśaṃsanti yad agniṣṭomaṃ prajāpatiyajño hy eṣaḥ // (10)
Par.?
Duration=0.076317071914673 secs.