Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): chandoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11889
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam // (1) Par.?
yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam // (2) Par.?
yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam // (3) Par.?
yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat // (4) Par.?
yad dvitīyasyāhno rūpam etāni vā aṣṭamasyāhno rūpāṇi // (5) Par.?
agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam // (6) Par.?
tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ // (7) Par.?
kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam // (8) Par.?
tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ // (9) Par.?
viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam // (10) Par.?
śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam // (11) Par.?
mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam // (12) Par.?
pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam // (13) Par.?
mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam // (14) Par.?
tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate // (15) Par.?
tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam // (16) Par.?
tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti // (17) Par.?
mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai // (18) Par.?
mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai // (19) Par.?
pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai // (20) Par.?
abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani // (21) Par.?
yad vāvāneti dhāyyācyutā // (22) Par.?
tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena // (23) Par.?
ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam // (24) Par.?
tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ // (25) Par.?
Duration=0.066305875778198 secs.