Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhvaryo ity āhvayate caturhotṛṣu vadiṣyamāṇas tad āhāvasya rūpam // (1) Par.?
oṃ hotas tathā hotar ity adhvaryuḥ pratigṛṇāty avasite 'vasite daśasu padeṣu // (2) Par.?
teṣāṃ cittiḥ srug āsīt // (3) Par.?
cittam ājyam āsīt // (4) Par.?
vāg vedir āsīt // (5) Par.?
ādhītam barhir āsīt // (6) Par.?
keto agnir āsīt // (7) Par.?
vijñātam agnīd āsīt // (8) Par.?
prāṇo havir āsīt // (9) Par.?
sāmādhvaryur āsīt // (10) Par.?
vācaspatir hotāsīt // (11) Par.?
mana upavaktāsīt // (12) Par.?
te vā etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ // (13) Par.?
atha prajāpates tanūr anudravati brahmodyaṃ ca // (14) Par.?
annādā cānnapatnī cānnādā tad agnir annapatnī tad ādityaḥ // (15) Par.?
bhadrā ca kalyāṇī ca bhadrā tat somaḥ kalyāṇī tat paśavaḥ // (16) Par.?
anilayā cāpabhayā cānilayā tad vāyur na hy eṣa kadācanelayaty apabhayā tan mṛtyuḥ sarvaṃ hy etasmād bībhāya // (17) Par.?
anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ // (18) Par.?
anādhṛṣyā cāpratidhṛṣyā cānādhṛṣyā tad agnir apratidhṛṣyā tad ādityaḥ // (19) Par.?
apūrvā cābhrātṛvyā cāpūrvā tan mano 'bhrātṛvyā tat saṃvatsaraḥ // (20) Par.?
etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ // (21) Par.?
atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma // (22) Par.?
Duration=0.067561864852905 secs.