Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pūrvarūpīyam indriyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
pūrvarūpāṇyasādhyānāṃ vikārāṇāṃ pṛthak pṛthak / (3.1) Par.?
bhinnābhinnāni vakṣyāmo bhiṣajāṃ jñānavṛddhaye // (3.2) Par.?
pūrvarūpāṇi sarvāṇi jvaroktānyatimātrayā / (4.1) Par.?
yaṃ viśanti viśatyenaṃ mṛtyurjvarapuraḥsaraḥ // (4.2) Par.?
anyasyāpi ca rogasya pūrvarūpāṇi yaṃ naram / (5.1) Par.?
viśantyanena kalpena tasyāpi maraṇaṃ dhruvam // (5.2) Par.?
pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān / (6.1) Par.?
ye rogān anubadhnanti mṛtyuryairanubadhyate // (6.2) Par.?
balaṃ ca hīyate yasya pratiśyāyaśca vardhate / (7.1) Par.?
tasya nārīprasaktasya śoṣo 'ntāyopajāyate // (7.2) Par.?
śvabhiruṣṭraiḥ kharairvāpi yāti yo dakṣiṇāṃ diśam / (8.1) Par.?
svapne yakṣmāṇamāsādya jīvitaṃ sa vimuñcati // (8.2) Par.?
pretaiḥ saha pibenmadyaṃ svapne yaḥ kṛṣyate śunā / (9.1) Par.?
sughoraṃ jvaramāsādya jīvitaṃ sa vimuñcati // (9.2) Par.?
lākṣāraktāmbarābhaṃ yaḥ paśyatyambaramantikāt / (10.1) Par.?
sa raktapittamāsādya tenaivāntāya nīyate // (10.2) Par.?
raktasragraktasarvāṅgo raktavāsā muhurhasan / (11.1) Par.?
yaḥ svapne hriyate nāryā sa raktaṃ prāpya sīdati // (11.2) Par.?
śūlāṭopāntrakūjāśca daurbalyaṃ cātimātrayā / (12.1) Par.?
nakhādiṣu ca vaivarṇyaṃ gulmenāntakaro grahaḥ // (12.2) Par.?
latā kaṇṭakinī yasya dāruṇā hṛdi jāyate / (13.1) Par.?
svapne gulmastamantāya krūro viśati mānavam // (13.2) Par.?
kāye 'lpamapi saṃspṛṣṭaṃ subhṛśaṃ yasya dīryate / (14.1) Par.?
kṣatāni ca na rohanti kuṣṭhairmṛtyurhinasti tam // (14.2) Par.?
nagnasyājyāvasiktasya juhvato 'gnim anarciṣam / (15.1) Par.?
padmānyurasi jāyante svapne kuṣṭhairmariṣyataḥ // (15.2) Par.?
snātānuliptagātre 'pi yasmin gṛdhnanti makṣikāḥ / (16.1) Par.?
sa prameheṇa saṃsparśaṃ prāpya tenaiva hanyate // (16.2) Par.?
snehaṃ bahuvidhaṃ svapne caṇḍālaiḥ saha yaḥ pibet / (17.1) Par.?
badhyate sa prameheṇa spṛśyate 'ntāya mānavaḥ // (17.2) Par.?
dhyānāyāsau tathodvegau mohaścāsthānasaṃbhavaḥ / (18.1) Par.?
aratirbalahāniśca mṛtyurunmādapūrvakaḥ // (18.2) Par.?
āhāradveṣiṇaṃ paśyan luptacittamudarditam / (19.1) Par.?
vidyāddhīro mumūrṣuṃ tamunmādenātipātinā // (19.2) Par.?
krodhanaṃ trāsabahulaṃ sakṛtprahasitānanam / (20.1) Par.?
mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam // (20.2) Par.?
nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne 'mbhasi sīdati / (21.1) Par.?
sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param // (21.2) Par.?
asattamaḥ paśyati yaḥ śṛṇotyapyasataḥ svanān / (22.1) Par.?
bahūn bahuvidhān jāgrat so 'pasmāreṇa badhyate // (22.2) Par.?
mattaṃ nṛtyantamāvidhya preto harati yaṃ naram / (23.1) Par.?
svapne harati taṃ mṛtyurapasmārapuraḥsaraḥ // (23.2) Par.?
stabhyete pratibuddhasya hanū manye tathākṣiṇī / (24.1) Par.?
yasya taṃ bahirāyāmo gṛhītvā hantyasaṃśayam // (24.2) Par.?
śaṣkulīrvāpyapūpān vā svapne khādati yo naraḥ / (25.1) Par.?
sa cettādṛk chardayati pratibuddho na jīvati // (25.2) Par.?
etāni pūrvarūpāṇi yaḥ samyagavabudhyate / (26.1) Par.?
sa eṣāmanubandhaṃ ca phalaṃ ca jñātumarhati // (26.2) Par.?
imāṃścāpyaparān svapnān dāruṇānupalakṣayet / (27.1) Par.?
vyādhitānāṃ vināśāya kleśāya mahate 'pi vā // (27.2) Par.?
yasyottamāṅge jāyante vaṃśagulmalatādayaḥ / (28.1) Par.?
vayāṃsi ca vilīyante svapne mauṇḍyam iyācca yaḥ // (28.2) Par.?
gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate / (29.1) Par.?
rakṣaḥpretapiśācastrīcaṇḍāladraviḍāndhrakaiḥ // (29.2) Par.?
vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe / (30.1) Par.?
saṃsajati hi yaḥ svapne yo gacchan prapatatyapi // (30.2) Par.?
bhūmau pāṃśūpadhānāyāṃ valmīke vātha bhasmani / (31.1) Par.?
śmaśānāyatane śvabhre svapne yaḥ prapatatyapi // (31.2) Par.?
kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte / (32.1) Par.?
svapne majjati śīghreṇa srotasā hriyate ca yaḥ // (32.2) Par.?
snehapānaṃ tathābhyaṅgaḥ pracchardanavirecane / (33.1) Par.?
hiraṇyalābhaḥ kalahaḥ svapne bandhaparājayau // (33.2) Par.?
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ / (34.1) Par.?
harṣaḥ svapne prakupitaiḥ pitṛbhiścāvabhartsanam // (34.2) Par.?
dantacandrārkanakṣatradevatādīpacakṣuṣām / (35.1) Par.?
patanaṃ vā vināśo vā svapne bhedo nagasya vā // (35.2) Par.?
raktapuṣpaṃ vanaṃ bhūmiṃ pāpakarmālayaṃ citām / (36.1) Par.?
guhāndhakārasaṃbādhaṃ svapne yaḥ praviśatyapi // (36.2) Par.?
raktamālī hasannuccairdigvāsā dakṣiṇāṃ diśam / (37.1) Par.?
dāruṇāmaṭavīṃ svapne kapiyuktena yāti vā // (37.2) Par.?
kāṣāyiṇāmasaumyānāṃ nagnānāṃ daṇḍadhāriṇām / (38.1) Par.?
kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam // (38.2) Par.?
kṛṣṇā pāpā nirācārā dīrghakeśanakhastanī / (39.1) Par.?
virāgamālyavasanā svapne kālaniśā matā // (39.2) Par.?
ityete dāruṇāḥ svapnā rogī yairyāti pañcatām / (40.1) Par.?
arogaḥ saṃśayaṃ gatvā kaścideva pramucyate // (40.2) Par.?
manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ / (41.1) Par.?
srotasāṃ dāruṇān svapnān kāle paśyati dāruṇe // (41.2) Par.?
nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā / (42.1) Par.?
indriyeśena manasā svapnān paśyatyanekadhā // (42.2) Par.?
dṛṣṭaṃ śrutānubhūtaṃ ca prārthitaṃ kalpitaṃ tathā / (43.1) Par.?
bhāvikaṃ doṣajaṃ caiva svapnaṃ saptavidhaṃ viduḥ // (43.2) Par.?
tatra pañcavidhaṃ pūrvamaphalaṃ bhiṣagādiśet / (44.1) Par.?
divāsvapnam atihrasvam atidīrghaṃ ca buddhimān // (44.2) Par.?
dṛṣṭaḥ prathamarātre yaḥ svapnaḥ so 'lpaphalo bhavet / (45.1) Par.?
na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ // (45.2) Par.?
akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ / (46.1) Par.?
paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam // (46.2) Par.?
tatra ślokaḥ / (47.1) Par.?
pūrvarūpāṇyatha svapnān ya imān vetti dāruṇān / (47.2) Par.?
na sa mohādasādhyeṣu karmāṇyārabhate bhiṣak // (47.3) Par.?
Duration=0.23563194274902 secs.