UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11563
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ sahasrasaṃvatsaram āsta // (1)
Par.?
sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ // (2)
Par.?
sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti // (3)
Par.?
te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat // (5)
Par.?
ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti // (6)
Par.?
te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma // (7)
Par.?
na vā idaṃ manuṣyāḥ samāpsyanti // (8)
Par.?
etemaṃ yajñaṃ saṃbharāmeti // (9) Par.?
taṃ saṃvatsaram abhisamabharan // (10)
Par.?
te 'bruvan mahad vā idaṃ sam eva bharāmeti // (11)
Par.?
taṃ dvādaśāham abhisamabharan // (12)
Par.?
te 'bruvan mahad vā idaṃ sam eva bharāmeti // (13)
Par.?
taṃ pṛṣṭhyaṃ ṣaḍaham abhisamabharan // (14)
Par.?
te 'bruvan mahad vā idaṃ sam eva bharāmeti // (15)
Par.?
Duration=0.036880970001221 secs.