UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13853
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
adhvaryuḥ prastaraṃ haran sarpati // (1)
Par.?
tam anumantrayata etad ahaṃ daivyaṃ vājinaṃ saṃmārjmīti // (2)
Par.?
saṃmṛṣṭam evainaṃ śāntam ārohati nārtim ārcchati // (3)
Par.?
devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati // (4)
Par.?
ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati // (5)
Par.?
atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt // (6)
Par.?
somodgāyodgāya somety āha // (7)
Par.?
somo vai devānāṃ kṣetrapatiḥ // (8)
Par.?
somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati // (9)
Par.?
mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti // (10)
Par.?
grāvo ha smāha maitreyaḥ kiṃ mama ekasmā āgāsyāmi kim ekasmā iti // (11)
Par.?
etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti // (12)
Par.?
te ha smāsmai kāmāḥ samṛdhyante // (13)
Par.?
devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante // (14)
Par.?
tān yo 'vidvān abhyavaiti devapāśān pratimuñcate // (15)
Par.?
eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca // (16)
Par.?
tayābhyaveyāt // (17)
Par.?
dhā vai nāma vediḥ // (19)
Par.?
tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti // (20)
Par.?
na devapāśān pratimuñcate nārtim ārcchati // (21) Par.?
Duration=0.098906993865967 secs.