Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ubhayyaḥ paridhānīyā bhavanti hotrakāṇām prātaḥsavane ca mādhyaṃdine cāhīnāś caikāhikāś ca // (1) Par.?
tata aikāhikābhir eva maitrāvaruṇaḥ paridadhāti tenāsmāllokānna pracyavate // (2) Par.?
ahīnābhir achāvākaḥ svargasya lokasyāptyā // (3) Par.?
ubhayībhir brāhmaṇācchaṃsī teno sa ubhau vyanvārabhamāṇa etīmaṃ cāmuṃ ca lokam atho maitrāvaruṇaṃ cāchāvākaṃ cātho ahīnaṃ caikāham cātho saṃvatsaraṃ cāgniṣṭomaṃ caivam u sa ubhau vyanvārabhamāṇa eti // (4) Par.?
atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti // (5) Par.?
anavānam prātaḥsavane yajet // (6) Par.?
ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati // (7) Par.?
aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ svargasya lokasyāptyai // (8) Par.?
kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ // (9) Par.?
sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti // (10) Par.?
Duration=0.027449131011963 secs.