Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti // (1) Par.?
mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti // (2) Par.?
maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti // (3) Par.?
agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti // (4) Par.?
ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti // (5) Par.?
prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya // (6) Par.?
evam u haitā aindryo bhavanti // (7) Par.?
yan nānādevatyās tenānyā devatāḥ prīṇāti // (8) Par.?
yad u gāyatryas tenāgneyyaḥ // (9) Par.?
etad u haitābhis trayam upāpnoti // (10) Par.?
Duration=0.02367901802063 secs.