Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): saṃpāta, sampāta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12041
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam // (1) Par.?
sa hekṣāṃcakre viśvāmitro yān vā ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti // (2) Par.?
ya eka iddhavyaś carṣaṇīnām iti bharadvājo yas tigmaśṛṅgo vṛṣabho na bhīma ud u brahmāṇy airata śravasyeti vasiṣṭho 'smā id u pra tavase turāyeti nodhāḥ // (3) Par.?
ta ete prātaḥsavane ṣaᄆahastotriyāñchastvā mādhyaṃdine 'hīnasūktāni śaṃsanti // (4) Par.?
tāny etāny ahīnasūktāny ā satyo yātu maghavān ṛjīṣīti satyavan maitrāvaruṇo 'smā id u pra tavase turāyendrāya brahmāṇi rātatamā indra brahmāṇi gotamāso akrann iti brahmaṇvad brāhmaṇācchaṃsī śāsad vahnir janayanta vahnim iti vahnivad achāvākaḥ // (5) Par.?
tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti // (6) Par.?
vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca // (7) Par.?
tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti // (8) Par.?
yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti // (9) Par.?
yad evaināni śaṃsantīndram evaitair nihvayante yatharṣabhaṃ vāśitāyai // (10) Par.?
yad v evaināni śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti // (11) Par.?
Duration=0.034024953842163 secs.