Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Sacrifice, yajña
Show parallels Show headlines
Use dependency labeler
Chapter id: 12743
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasya prāṇaḥ prathama utkrāmati / (1.1) Par.?
sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti // (1.2) Par.?
atha hāyaṃ dhūmena sahordhva utkrāmati / (2.1) Par.?
tasya haitasyartavo dvārapāḥ // (2.2) Par.?
tebhyo haitena prabruvīta / (3.1) Par.?
vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvatas taṃ mā puṃsi kartary erayadhvaṃ puṃsaḥ kartur mātary āsiṣikta // (3.2) Par.?
sa upajāyopajāyamāno dvādaśena trayodaśopamāsaḥ saṃ tad vide prati tad vide 'haṃ taṃ mā ṛtavo 'mṛta ānayadhvam iti / (4.1) Par.?
taṃ hartava ānayante // (4.2) Par.?
yathā vidvān vidvāṃsaṃ yathā jānañ jānantam evaṃ hainam ṛtava ānayante / (5.1) Par.?
taṃ hātyarjayante // (5.2) Par.?
sa haitam āgacchati tapantaṃ / (6.1) Par.?
taṃ hāgataṃ pṛcchati kas tvam asīti // (6.2) Par.?
sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti / (7.1) Par.?
tasmin hātman pratipatta ṛtavaḥ saṃpalāyya padgṛhītam apakarṣanti // (7.2) Par.?
tasya hāhorātre lokam āpnutaḥ / (8.1) Par.?
tasmā u haitena prabruvīta ko 'ham asmi suvas tvaṃ // (8.2) Par.?
sa tvāṃ svargyaṃ svar agām iti / (9.1) Par.?
ko ha vai prajāpatiḥ // (9.2) Par.?
atha haivaṃvid eva suvargaḥ / (10.1) Par.?
sa hi suvar gacchati // (10.2) Par.?
taṃ hāha yas tvam asi so 'ham asmi / (11.1) Par.?
yo 'ham asmi sa tvam asy ehīti // (11.2) Par.?
sa etam eva sukṛtarasam apyeti / (12.1) Par.?
tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ // (12.2) Par.?
sa haivaṃ vidvān dvyātmā dvidāyaḥ / (13.1) Par.?
ekātmā haivaikadāya etad avidvān agnihotraṃ juhoti // (13.2) Par.?
Duration=0.23876905441284 secs.