Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante // (1) Par.?
ko vai prajāpatiḥ prajāpater āptyai // (2) Par.?
yad eva kadvantaḥ annaṃ vai kam annādyasyāvaruddhyai // (3) Par.?
yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti // (4) Par.?
triṣṭubhaḥ sūktapratipadaḥ śaṃseyuḥ // (5) Par.?
tā haike purastāt pragāthānāṃ śaṃsanti dhāyyā iti vadantaḥ // (6) Par.?
tat tathā na kuryāt // (7) Par.?
kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ kṣatrāyaiva tad viśam pratyudyāminīṃ kuryuḥ pāpavasyasam // (8) Par.?
triṣṭubho ma imāḥ sūktapratipada ity eva vidyāt // (9) Par.?
tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti // (10) Par.?
na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi // (11) Par.?
tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti // (12) Par.?
yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti // (13) Par.?
yad evaināḥ śaṃsantīndram evaitābhir nihvayante yatharṣabhaṃ vāśitāyai yad v evaināḥ śaṃsanty ahīnasya saṃtatyā ahīnam eva tat saṃtanvanti // (14) Par.?
Duration=0.052820920944214 secs.