UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12746
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāg vā agnihotrī // (1)
Par.?
tasyai mana eva vatsaḥ // (2)
Par.?
manasā vai vācaṃ prattāṃ duhre // (3)
Par.?
vatsena vai mātaraṃ prattāṃ duhre // (4)
Par.?
tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti // (5)
Par.?
tasmād vatsaṃ pūrvaṃ yantaṃ paścān mātānveti // (6)
Par.?
hṛdayam eva methy upadohanī prāṇo rajjuḥ // (7)
Par.?
prāṇenaiva vāk ca manaś cābhihite // (8)
Par.?
rajjvā vai vatsaṃ ca mātaraṃ cābhidadhāti // (9)
Par.?
taddha janako vaideho yājñavalkyaṃ papraccha vetthāgnihotraṃ yājñavalkyā3 iti // (10)
Par.?
vedeti hovāca // (11)
Par.?
yat payo na syāt kena juhuyā iti // (14)
Par.?
vrīhiyavābhyām iti // (15)
Par.?
yad vrīhiyavau na syātāṃ kena juhuyā iti // (16)
Par.?
yad anyad dhānyaṃ teneti // (17)
Par.?
yad anyad dhānyaṃ na syāt kena juhuyā iti // (18)
Par.?
āraṇyābhir oṣadhībhir iti // (19)
Par.?
yad āraṇyā oṣadhayo na syuḥ kena juhuyā iti // (20)
Par.?
yad āpo na syuḥ kena juhuyā iti // (22)
Par.?
sa hovāca na vā iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti // (23)
Par.?
taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti // (24)
Par.?
atha hainam upajagau // (25)
Par.?
Duration=0.30778503417969 secs.