Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): jātaka, avadāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 11604
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evaṃ mayā śrutam // (1.1) Par.?
ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (2.1) Par.?
tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni // (3.1) Par.?
tair nipuṇataḥ sāmudram yānapātraṃ pratipāditam // (4.1) Par.?
p. 229
yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum // (5.1) Par.?
paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam // (6.1) Par.?
yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ // (7.1) Par.?
ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ // (8.1) Par.?
evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum // (9.1) Par.?
yatastadvahanam atiprabhūtairmanuṣyairatibhāreṇa ca ākrāntatvāt tatraivāvasīdati // (10.1) Par.?
tataḥ karṇadhāreṇoktam asahyaṃ vahanam // (11.1) Par.?
yato vaṇijaḥ kathayanti kasyedānīṃ vakṣyāmo vahanāt pratyavatarasveti // (12.1) Par.?
tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata // (13.1) Par.?
tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam // (14.1) Par.?
caurā api āgacchanti nīlavāsaso dhanahāriṇaḥ // (15.1) Par.?
yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu // (16.1) Par.?
alpāḥ śūrā bahavaḥ kātarāḥ // (17.1) Par.?
p. 230
taṃ śrutvā tathodghuṣya tu tasmādyānapātrādavatīrṇā bahavaḥ kecidavaśiṣṭāḥ // (18.1) Par.?
tatastairvaṇigbhirvahanasyaikaṃ varatraṃ chinnam // (19.1) Par.?
paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ // (20.1) Par.?
tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam // (21.1) Par.?
yāvadratnadvīpamanuprāptaḥ // (22.1) Par.?
sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ // (23.1) Par.?
mā vaḥ paścājjambudvīpagatānāṃ tāpyaṃ bhaviṣyati // (24.1) Par.?
tatraiva ca kroñcakumārikā nāma striyo bhavanti // (25.1) Par.?
tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate // (26.1) Par.?
atraiva ca madanīyāni phalāni bhavanti // (27.1) Par.?
tāni yo bhakṣayati sa sapta rātriṃdivasān suptastiṣṭhati // (28.1) Par.?
asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām // (29.1) Par.?
tāni bhavadbhirlabdhāni na bhakṣayitavyāni // (30.1) Par.?
tacchrutvā vaṇijo 'vahitamanaso 'pramādenāvasthitāḥ // (31.1) Par.?
prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā // (32.1) Par.?
vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ // (33.1) Par.?
mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṃniśritāḥ // (34.1) Par.?
prathame yojanaśatikā ātmabhāvāḥ dvistriyojanaśatikā ātmabhāvāḥ // (35.1) Par.?
dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ // (36.1) Par.?
tṛtīye skandhe pañcadaśayojanaśatikā ātmabhāvāḥ ṣoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvāḥ // (37.1) Par.?
tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ // (38.1) Par.?
ye prathamāyāṃ bhūmau avasthitāḥ te dvitīyabhūmisthairbhakṣyante // (39.1) Par.?
ye dvitīyabhūmisthāḥ te tṛtīyabhūmisthairbhakṣyante // (40.1) Par.?
tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati // (41.1) Par.?
sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati // (42.1) Par.?
tenaivodakaskandhenākṣiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti // (43.1) Par.?
tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ // (44.1) Par.?
akṣīṇi cāsya dūrata eva saṃlakṣyante nabhasīvādityau // (45.1) Par.?
yatastairvaṇigbhirdūrata evopadhāritam // (46.1) Par.?
tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham // (47.1) Par.?
teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ // (48.1) Par.?
yataḥ karṇadhāreṇa teṣāṃ vimarśajātānāmuktaṃ yat tadbhavantaḥ śrūyate timitimiṃgila iti timitimiṃgilabhayamidam // (49.1) Par.?
tat paśyantu bhavantaḥ // (50.1) Par.?
pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ // (51.1) Par.?
paśyatha caiṣā tasya parā dantamālā // (52.1) Par.?
paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau // (53.1) Par.?
punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema // (54.1) Par.?
sarveṣāmevāsmākaṃ maraṇaṃ pratyupasthitam // (55.1) Par.?
tadidānīṃ bhavadbhiḥ kiṃ karaṇīyaṃ yasya vo yasmin deve bhaktiḥ sa tamāyācatu // (56.1) Par.?
yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt // (57.1) Par.?
na cānyo 'sti kaścidupāyo jīvitasya // (58.1) Par.?
yatastairvaṇigbhirmaraṇabhayabhītaiḥ śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtham āyācitumārabdhāḥ // (59.1) Par.?
p. 232
naiva ca teṣāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṣaḥ kaścit // (60.1) Par.?
tathaiva tadvahanaṃ salilavegāt kṣiptaṃ timiṃgilamukhadvāram yato 'pahriyate // (61.1) Par.?
tatra copāsako 'bhirūḍhaḥ // (62.1) Par.?
tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit // (63.1) Par.?
sarvairevāsmābhirmartavyam // (64.1) Par.?
kiṃtu sarva evaikaraveṇa namo buddhāyeti vadāmaḥ // (65.1) Par.?
sati maraṇe buddhāvalambanayā smṛtyā kālaṃ kariṣyāmaḥ // (66.1) Par.?
sugatigamanaṃ bhaviṣyati // (67.1) Par.?
yatastairvaṇigbhirekaraveṇa namo buddhāyeti praṇāmaḥ kṛtaḥ sarvaireva // (68.1) Par.?
bhagavatā ca jetavanasthena sa vādaḥ śruto divyena śrotreṇa viśuddhena atikrāntamānuṣeṇa // (69.1) Par.?
śrutvā ca punarbhagavatā sa nādastathā adhiṣṭhito yathā tena timiṃgilena śrutam // (70.1) Par.?
tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ // (71.1) Par.?
na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmodghoṣaṃ śrutvā āhāramāhareyam // (72.1) Par.?
sa cintayituṃ pravṛtto yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi salilavegapratyāhatasya vahanasya vināśo bhaviṣyati eteṣāṃ cānekānāṃ jīvitavināśaḥ // (73.1) Par.?
yannvahaṃ mṛdunopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām // (74.1) Par.?
tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mṛdunopakrameṇa svairaṃ svairaṃ pihitam // (75.1) Par.?
paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam // (76.1) Par.?
atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ // (77.1) Par.?
te tatra gatvā saṃlakṣayanti dharmataiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati tasyaiva tāni ratnāni gamyāni bhavanti // (78.1) Par.?
yannu vayametāni ratnāni buddhasya bhagavato dadyāmaḥ // (79.1) Par.?
te tāni ratnāni saṃgṛhya bhagavataḥ sakāśamupagatāḥ // (80.1) Par.?
anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ // (81.1) Par.?
p. 233
dharmatā caiṣā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti tasya tadgamyaṃ bhavati // (82.1) Par.?
tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayāduttīrṇāḥ // (83.1) Par.?
tadasmākametāni ratnāni bhagavān gṛhṇātu // (84.1) Par.?
bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha // (85.1) Par.?
yataste saṃlakṣayanti vaṇijo yadasmākaṃ kiṃcit jīvitam tatsarvaṃ buddhasya bhagavatastejasā // (86.1) Par.?
yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti // (87.1) Par.?
paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ // (88.1) Par.?
pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam // (89.1) Par.?
yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha // (90.1) Par.?
bhūtapūrvaṃ bhikṣavaḥ kāśyapaḥ samyaksambuddho loka utpanno 'bhūt // (91.1) Par.?
tasya ca śāsane eta eva ca pravrajitā abhūvan // (92.1) Par.?
tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca // (93.1) Par.?
maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ // (94.1) Par.?
p. 234
bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni // (95.1) Par.?
tadā caiṣāmindriyāṇi paripācitāni etarhi arhattvaṃ sākṣātkṛtam // (96.1) Par.?
yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ // (97.1) Par.?
tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃdhirgṛhītaḥ // (98.1) Par.?
tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam // (99.1) Par.?
nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam // (100.1) Par.?
yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam // (101.1) Par.?
tenāpi gandhamasahatā anyataḥ kṣiptam // (102.1) Par.?
evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam // (103.1) Par.?
yato 'nantaraṃ samudravelayotsārya sthale prakṣiptam // (104.1) Par.?
taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam // (105.1) Par.?
asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvṛttā tadeva tasyā garbhotpādādatīva kṣudduḥkhena pīḍyamānayā gṛhasvāmyabhihita āryaputra kṣudduḥkhenātīva bādhye // (106.1) Par.?
tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva // (107.1) Par.?
tayā abhyavahartumārabdham // (108.1) Par.?
sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti // (109.1) Par.?
punarapi gṛhasvāminaṃ vijñāpayati āryaputra naiva tṛptimupagacchāmi // (110.1) Par.?
yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam // (111.1) Par.?
sā tamapyavahṛtya naiva tṛptiṃ gacchati // (112.1) Par.?
bhūyo gṛhasvāminaḥ kathayaty āryaputra naiva tṛptimupagacchāmi // (113.1) Par.?
yato 'sau brāhmaṇaḥ saṃvignamanāḥ khedamāpannaḥ // (114.1) Par.?
kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt // (115.1) Par.?
p. 235
taiḥ śrutvā tathāvidha upakramaḥ kṛtaḥ // (116.1) Par.?
tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṣayanti // (117.1) Par.?
yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ // (118.1) Par.?
yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ // (119.1) Par.?
asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā // (120.1) Par.?
yato 'sau brāhmaṇa upalabdhavṛttāntaḥ svasthībhūtaḥ // (121.1) Par.?
sāpi brāhmaṇī naiva kadācidannapānasya tṛptā // (122.1) Par.?
anupūrveṇa samakālameva putro jātaḥ // (123.1) Par.?
tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṣudduḥkhā saṃvṛttā // (124.1) Par.?
sa dārako jātamātra eva atyarthaṃ bubhukṣayopapīḍyate // (125.1) Par.?
tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā // (126.1) Par.?
sa ca dārakaḥ stanaṃ pītvāpi sarvaṃ naiva tṛptimupayāti // (127.1) Par.?
paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ // (128.1) Par.?
sa ca dārakaḥ sarvāsāmapi stanaṃ pītvā naiva tṛptimabhyupagacchate // (129.1) Par.?
paścāt tena brāhmaṇena tasyārthe chagalikā krītā // (130.1) Par.?
sa dārakastasyā api chagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate // (131.1) Par.?
tatra kālena kālaṃ bhikṣavo bhikṣuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti // (132.1) Par.?
sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi avahitaśrotrastūṣṇībhūtvā tāṃ dharmaśravaṇakathāṃ śṛṇoti // (133.1) Par.?
pratyavasṛteṣu bhikṣubhikṣuṇīṣu ca punaḥ pipāsāduḥkhaṃ pratisaṃvedayamāno rodituṃ pravṛttaḥ // (134.1) Par.?
p. 236
taiḥ saṃlakṣitam dharme vatsāya ruciriti // (135.1) Par.?
tasya dharmarucīti nāma pratiṣṭhāpitam // (136.1) Par.?
sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati // (137.1) Par.?
yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam // (138.1) Par.?
gaccha vatsa idaṃ te bhaikṣabhājanam // (139.1) Par.?
gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru // (140.1) Par.?
yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati // (141.1) Par.?
paryaṭanneva ca bhuktvā bhuktvā atṛpyamāna eva gṛhamāgacchati // (142.1) Par.?
yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ // (143.1) Par.?
upāsakenopalakṣitaḥ // (144.1) Par.?
tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam // (145.1) Par.?
tatra pravraja // (146.1) Par.?
tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi // (147.1) Par.?
akuśalāśca te dharmā ye 'sminnapi janmani saṃcitā bhaviṣyanti te tanvībhaviṣyanti // (148.1) Par.?
yadi tāvadguṇagaṇānadhigamiṣyasi paryantīkṛtaste saṃsāro bhaviṣyati // (149.1) Par.?
atha sa mahātmā upāsakena codito jetavanaṃ gataḥ // (150.1) Par.?
jetavanaṃ gatvā tatra bhikṣūn pāṭhasvādhyāyamanasikārodyuktān dṛṣṭvā atīva prasādajātaḥ // (151.1) Par.?
bhikṣumupasaṃkramyaivaṃ vadaty arya pravrajitumicchāmi // (152.1) Par.?
yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ // (153.1) Par.?
tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva // (154.1) Par.?
yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ // (155.1) Par.?
sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru // (156.1) Par.?
sa labdhānujño bhikṣusakāśaṃ gataḥ // (157.1) Par.?
paścādbhikṣuṇā pravrājitaḥ // (158.1) Par.?
tatra ca bhikṣūṇāṃ kadācit piṇḍapāto bhavati kadācit nimantraṇaṃ bhavati // (159.1) Par.?
sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ // (160.1) Par.?
p. 237
yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti // (161.1) Par.?
sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum // (162.1) Par.?
punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi // (163.1) Par.?
yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum // (164.1) Par.?
yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum // (165.1) Par.?
teṣāmantikāllabhamāno naiva tṛptimupayāti // (166.1) Par.?
yadā ca nimantraṇaṃ bhavati tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti // (167.1) Par.?
dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvāgacchati // (168.1) Par.?
atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate // (169.1) Par.?
tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ // (170.1) Par.?
tena khalu samayena anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgha upanimantritaḥ // (171.1) Par.?
bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya // (172.1) Par.?
dharmarucirvihāre upadhivāriko vyavasthāpitaḥ // (173.1) Par.?
tatra ca śrāvastyāmanyatamo gṛhapatiḥ prativasati // (174.1) Par.?
tena caivamupalabdhaṃ yo 'saṃviditameva buddhapramukhaṃ bhikṣusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati // (175.1) Par.?
yatastena pañcamātrāṇāṃ bhikṣuśatānāmāhāraḥ samudānītaḥ // (176.1) Par.?
sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucinaḥ sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti vihāraṃ nirgataḥ // (177.1) Par.?
sa paśyati tasmiñ jetavane bhikṣava eva na santi // (178.1) Par.?
tena tatrānvāhiṇḍatā upadhivāriko dharmarucirdṛṣṭaḥ // (179.1) Par.?
tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ // (180.1) Par.?
sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ // (181.1) Par.?
saṃcintya ca tasya dharmaruceḥ kathayaty ārya bhakṣa tvamapi tāvat // (182.1) Par.?
sa kathayati yadi te mahātman parityaktaṃ bhavati // (183.1) Par.?
tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ // (184.1) Par.?
p. 238
tena dharmarucinā bhoktumārabdhaṃ tanniravaśiṣṭam // (185.1) Par.?
naiva tṛptaḥ // (186.1) Par.?
gṛhapatiḥ saṃlakṣayati nāyaṃ tṛptaḥ // (187.1) Par.?
tenocyata ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam // (188.1) Par.?
tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ // (189.1) Par.?
yato dharmarucistadapi bhuktvā naiva tṛptaḥ // (190.1) Par.?
gṛhapatinā bhūyaḥ saṃlakṣitaṃ nāyaṃ tṛptaḥ // (191.1) Par.?
tenoktam ārya punarbhokṣyase sa kathayati mahātman yadi te parityaktam // (192.1) Par.?
yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ // (193.1) Par.?
sa dharmarucistadapi bhuktvā naiva tṛptaḥ // (194.1) Par.?
pṛṣṭa ārya punarbhokṣyase sa kathayati yadi te parityaktam // (195.1) Par.?
yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ // (196.1) Par.?
sa dharmarucistadapi bhuktvā naiva tṛptaḥ // (197.1) Par.?
pṛṣṭa ārya punarbhokṣyase bhūyaḥ sa kathayati yadi te parityaktam // (198.1) Par.?
yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ // (199.1) Par.?
tadapi cābhyavahṛtam // (200.1) Par.?
naiva tṛptaḥ // (201.1) Par.?
vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate // (202.1) Par.?
yatastena saṃlakṣitaṃ nāyaṃ manuṣyo manuṣyavikāraḥ // (203.1) Par.?
yataḥ śrūyate pañcabhir nīlavāsaso yakṣaśatair jetavanam aśūnyam iti teṣāṃ bhaviṣyatyeva anyatamaḥ // (204.1) Par.?
iti saṃcintya garbharūpāṇi gṛhe 'nupraveśayituṃ pravṛtto gacchatha yūyaṃ śīghraṃ gṛhameva ahamevaiko yadi jīvāmi mriye veti // (205.1) Par.?
sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ // (206.1) Par.?
sa ca svairaṃ bhuñjati // (207.1) Par.?
gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva // (208.1) Par.?
yatastena dharmarucinā kṣipraṃ pratigṛhītvā bhoktumārabdham // (209.1) Par.?
p. 239
sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ // (210.1) Par.?
tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ // (211.1) Par.?
tena tadapi bhuktam // (212.1) Par.?
tasya dharmarucer na kadācidyato jātasya kukṣiḥ pūrṇaḥ // (213.1) Par.?
taddivasaṃ cāsya tenāhāreṇa tṛptirjātā // (214.1) Par.?
tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ // (215.1) Par.?
sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti // (216.1) Par.?
na ca me tatra bhikṣavo labdhāḥ // (217.1) Par.?
eko me bhikṣurdṛṣṭaḥ // (218.1) Par.?
tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛham upanimantraṇaṃ praviṣṭam // (219.1) Par.?
tasya mamaivaṃ cittamutpannam eṣo 'pi tāvadeko bhuṅktāmiti // (220.1) Par.?
yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam // (221.1) Par.?
tena sarvaṃ nipuṇato 'bhyavahṛtam // (222.1) Par.?
kiṃ bhagavan manuṣyo 'thavāmanuṣyo bhagavatābhihitaṃ gṛhapate bhikṣuḥ sa dharmarucir nāmnā // (223.1) Par.?
prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati // (224.1) Par.?
atha bhagavāñ jetavanamabhyāgataḥ // (225.1) Par.?
bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ // (226.1) Par.?
sa kathayati no bhagavan // (227.1) Par.?
yato bhagavānāha gṛhāṇa madīyaṃ cīvarakarṇikam paścāt te 'haṃ mahāsamudraṃ darśayāmi // (228.1) Par.?
yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ // (229.1) Par.?
p. 240
yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṣṭhati tatra nītvā sthāpitaḥ // (230.1) Par.?
uktaṃ cāsya gaccha vatsa manasikāraṃ cintaya // (231.1) Par.?
yato 'sau dharmarucistāṃ samīkṣitumārabdhaḥ // (232.1) Par.?
kimetat kāṣṭhaṃ syādathāsthiśakalā atha phalakinī syāt // (233.1) Par.?
sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṃ pravṛttaḥ // (234.1) Par.?
vyaktiṃ copalabdham // (235.1) Par.?
sa itaścāmutaśca tasyā anupārśvena tāṃ paryeṣamāṇaḥ śramamupagataḥ // (236.1) Par.?
na cāsya paryantamāsādayati // (237.1) Par.?
tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye // (238.1) Par.?
gacchāmi asminnarthe bhagavantameva pṛcchāmi // (239.1) Par.?
yato 'sau bhagavato 'ntikaṃ gatvā bhagavantaṃ pṛcchati kiṃ tadbhagavan nāhaṃ tasya vyaktimupalabhāmi // (240.1) Par.?
yato 'sya bhagavānāha vatsa asthiśakalaiṣā // (241.1) Par.?
sa kathayati bhagavan evaṃvidho 'sau sattvo yasyedṛśī asthiśakalā bhagavatoktaṃ tṛpyasva dharmaruce bhavebhyaḥ tṛpyasva bhavopakaraṇebhyaḥ // (242.1) Par.?
tavaiṣā asthiśakalā // (243.1) Par.?
dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetāḥ kathayati mamaiṣedṛśī asthiśakalā tasyoktam eṣā dharmaruce tavāsthiśakalā // (244.1) Par.?
tathāvidhamupaśrutya atīva saṃvignaḥ // (245.1) Par.?
yato 'sya bhagavatā avavādo datto dharmaruce idaṃ cedaṃ manasi kuru // (246.1) Par.?
ityuktvā bhagavān vitatapakṣa iva rājahaṃsa ṛddhyā jetavanamanuprāptaḥ // (247.1) Par.?
atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ // (248.1) Par.?
srotāpattiphalaṃ prāptam // (249.1) Par.?
sakṛdāgāmiphalam anāgāmiphalamarhattvaṃ prāptam // (250.1) Par.?
arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ // (251.1) Par.?