Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Atharvaveda, Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12092
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūtechadaḥ śaṃsati // (1) Par.?
bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti // (2) Par.?
tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva // (3) Par.?
ahanasyāḥ śaṃsati // (4) Par.?
āhanasyād vai retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti // (5) Par.?
tā daśa śaṃsati daśākṣarā virāᄆ annaṃ virāᄆ annād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti // (6) Par.?
tā nyūṅkhayaty annaṃ vai nyūṅkho 'nnād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti // (7) Par.?
dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte // (8) Par.?
sānuṣṭub bhavati vāg vā anuṣṭup tat svena chandasā vācam punīte // (9) Par.?
sutāso madhumattamā iti pāvamānīḥ śaṃsati // (10) Par.?
devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte // (11) Par.?
ava drapso aṃśumatīm atiṣṭhad ity aindrābārhaspatyaṃ tṛcaṃ śaṃsati // (12) Par.?
viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāha iti // (13) Par.?
asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate // (14) Par.?
tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ // (15) Par.?
etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt // (16) Par.?
aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset // (17) Par.?
Duration=0.059621095657349 secs.