UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15433
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhuḥ samadam iva vā etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti // (1)
Par.?
sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet // (2)
Par.?
apaśīrṣāṇaṃ tu yajñaṃ yajamānasya kuryād anṛtena dakṣiṇāḥ pratigṛhṇīyāt // (3)
Par.?
brahma maiva karad iti vai yajamāno dakṣiṇā dadāti // (4)
Par.?
sa tathaiva cikīrṣed yathā nāpaśīrṣāṇaṃ yajñaṃ yajamānasya kuryān nānṛtena dakṣiṇāḥ pratigṛhṇīyāt // (5)
Par.?
vy eva gāyet // (6)
Par.?
yas tvā enā vijigāsan na śaknoti vigātum ārtim ārcchati // (7)
Par.?
yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante // (8)
Par.?
yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante // (9)
Par.?
yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante // (10)
Par.?
yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante // (11) Par.?
yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante // (12)
Par.?
yadi paṅktiṃ na śaknoti vigātum ṛtavo lubhyanti // (13)
Par.?
sa ya enā nāśaṃseta vigātuṃ parokṣeṇaivaināḥ sa rūpeṇa gāyet // (14)
Par.?
ubhayena tvāva retasyā gīyate // (15)
Par.?
Duration=0.15112900733948 secs.