UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12772
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad vai tad agnihotraṃ tryaham eva payasā juhuyāt // (1)
Par.?
tad vā agniṣṭomasya rūpam // (2)
Par.?
agniṣṭomenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (3)
Par.?
tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt // (4)
Par.?
tad vai vājapeyasya rūpam // (5)
Par.?
vājapeyenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (6)
Par.?
tad vai tad agnihotraṃ tryaham evājyena juhuyāt // (7)
Par.?
tad vā aśvamedhasya rūpam // (8)
Par.?
aśvamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (9)
Par.?
tad vai tad agnihotraṃ tryaham evādbhir juhuyāt // (10) Par.?
tad vai puruṣamedhasya rūpam // (11)
Par.?
puruṣamedhenaivāsyeṣṭaṃ bhavati ya evaṃ vidvān agnihotraṃ juhoti // (12)
Par.?
svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan // (13)
Par.?
trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta // (14)
Par.?
yathā sāvasān kṛtvā prārjayet tādṛk tat // (15)
Par.?
tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ // (16)
Par.?
tasmāt teṣāṃ duhe dhenur vahaty anaḍvān ādhānapratihito 'śvo 'śvatara upatiṣṭhaty adhikakṣyo hastī vahati // (17)
Par.?
Duration=0.15149712562561 secs.