UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15436
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ paccho 'sṛjyanta // (1)
Par.?
teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ // (2)
Par.?
athaikam anujjitam āsīt // (3)
Par.?
tad indro 'ved agnir vāvedam ujjeṣyatīti // (4)
Par.?
so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti // (5)
Par.?
tad agnir udajayat // (7)
Par.?
tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya // (8)
Par.?
aindrāgno yajñaḥ // (9)
Par.?
sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati // (10)
Par.?
tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti // (11)
Par.?
nānādevatyānīti brūyāt tenājāmīti // (12)
Par.?
atho yan nānārūpāṇīti brūyāt teno eveti // (13)
Par.?
te vā ete paśava eva // (14)
Par.?
yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ // (15)
Par.?
parācīṣu punarabhyāvartam // (16)
Par.?
tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante // (17)
Par.?
nānārūpāsu stuvanti // (18)
Par.?
tasmād grāmyāḥ paśavo nānārūpāḥ // (19)
Par.?
nānādevatyāsu stuvanti // (20)
Par.?
tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti // (21) Par.?
Duration=0.15518617630005 secs.