Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): punarabhiṣeka, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati // (1) Par.?
tām paścāt prāṅ upaviśyācya jānu dakṣiṇam abhimantrayata ubhābhyām pāṇibhyām ālabhya // (2) Par.?
agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi // (3) Par.?
ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena // (4) Par.?
tat tad itīṁ // (5) Par.?
caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā // (6) Par.?
te ete abhyanūcyete agner gāyatry abhavat sayugveti // (7) Par.?
kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san // (8) Par.?
athainam abhiṣekṣyann apāṃ śāntiṃ vācayati // (9) Par.?
śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti // (10) Par.?
naitasyābhiṣiṣicānasyāśāntā āpo vīryaṃ nirhaṇann iti // (11) Par.?
Duration=0.024503946304321 secs.