Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha, mahābhiṣeka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje // (1) Par.?
tad apy ete ślokā abhigītāḥ // (2) Par.?
hiraṇyena parīvṛtān kṛṣṇāñchukladato mṛgān / (3.1) Par.?
maṣṇāre bharato 'dadācchatam badvāni sapta ca // (3.2) Par.?
bharatasyaiṣa dauḥṣanter agniḥ sācīguṇe citaḥ / (4.1) Par.?
yasmin sahasram brāhmaṇā badvaśo gā vibhejire // (4.2) Par.?
aṣṭāsaptatim bharato dauḥṣantir yamunām anu / (5.1) Par.?
gaṅgāyāṃ vṛtraghne 'badhnāt pañcapañcāśataṃ hayān // (5.2) Par.?
trayastriṃśacchataṃ rājāśvān baddhvāya medhyān / (6.1) Par.?
dauḥṣantir atyagād rājño 'māyān māyavattaraḥ // (6.2) Par.?
mahākarma bharatasya na pūrve nāpare janāḥ / (7.1) Par.?
divam martya iva hastābhyāṃ nodāpuḥ pañca mānavā iti // (7.2) Par.?
etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya // (8) Par.?
etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya // (9) Par.?
sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna // (10) Par.?
tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti // (11) Par.?
Duration=0.054559946060181 secs.