Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavāñśrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme // (1) Par.?
asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī // (2) Par.?
tena sadṛśāt kulāt kalatramānītam // (3) Par.?
sa tayā sārdhaṃ krīḍati ramate paricārayati // (4) Par.?
so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām // (5) Par.?
sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate // (6) Par.?
asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante // (7) Par.?
duhitaraśceti // (8) Par.?
tacca naivam // (9) Par.?
yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ // (10) Par.?
api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (11) Par.?
katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati // (12) Par.?
eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca // (13) Par.?
sa caivamāyācanaparastiṣṭhati // (14) Par.?
anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ // (15) Par.?
pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme // (16) Par.?
katame pañca raktaṃ puruṣaṃ jānāti viraktaṃ jānāti // (17) Par.?
kālaṃ jānāti ṛtuṃ jānāti // (18) Par.?
garbhamavakrāntaṃ jānāti // (19) Par.?
yasya sakāśād garbhamavakrāmati taṃ jānāti // (20) Par.?
dārakaṃ jānāti dārikāṃ jānāti // (21) Par.?
saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati // (22) Par.?
saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati // (23) Par.?
sā āttamanāttamanāḥ svāmina ārocayati diṣṭyā āryaputra vardhasva // (24) Par.?
āpannasattvāsmi saṃvṛttā // (25) Par.?
yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati // (26) Par.?
so 'pi āttamanāttamanā udānam udānayati apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam // (27) Par.?
jāto me syānnāvajātaḥ // (28) Par.?
kṛtyāni me kurvīta // (29) Par.?
bhṛtaḥ pratibibhṛyāt // (30) Par.?
dāyādyaṃ pratipadyeta // (31) Par.?
kulavaṃśo me cirasthitiko bhaviṣyati // (32) Par.?
asmākaṃ cāpyatītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā dakṣiṇāmādeśayiṣyati idaṃ tayoryatratatropapannayorgacchatoranugacchatviti // (33) Par.?
āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim // (34) Par.?
na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya // (35) Par.?
sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā // (36) Par.?
dārako jātaḥ // (37) Par.?
abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇaviśālalalāṭaḥ saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkṛtaḥ // (38) Par.?
balasenena gṛhapatinā ratnaparīkṣakā āhūyoktāḥ // (39) Par.?
bhavantaḥ ratnānāṃ mūlyaṃ kuruta iti // (40) Par.?
na śakyate ratnānāṃ mūlyaṃ kartumiti // (41) Par.?
dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate // (42) Par.?
te kathayanti gṛhapate asya ratnasya koṭirmūlyamiti // (43) Par.?
tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti // (44) Par.?
ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu // (45) Par.?
bhavatu dārakasya śroṇaḥ koṭikarṇa iti nāma // (46) Par.?
yasminneva divase śroṇaḥ koṭikarṇo jātaḥ tasminneva divase balasenasya gṛhapaterdvau preṣyadārakau jātau // (47) Par.?
tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti // (48) Par.?
śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām // (49) Par.?
so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ // (50) Par.?
āśu vardhate hradasthamiva paṅkajam // (51) Par.?
sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām // (52) Par.?
so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ // (53) Par.?
tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam // (54) Par.?
trīṇi udyānāni māpitāni haimantikaṃ graiṣmikaṃ vārṣikam // (55) Par.?
trīṇi antaḥpurāṇi pratyupasthāpitāni jyeṣṭhakaṃ madhyamaṃ kanīyasam // (56) Par.?
sa upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati // (57) Par.?
balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ // (58) Par.?
sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam // (59) Par.?
sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ // (60) Par.?
sa saṃlakṣayati mamaivārthaṃ codanā kriyate // (61) Par.?
sa kathayati tāta yadyevam gacchāmi mahāsamudramavatarāmi // (62) Par.?
pitā kathayati putra tāvantaṃ me ratnajātamasti // (63) Par.?
yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt // (64) Par.?
sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti // (65) Par.?
balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñātaḥ // (66) Par.?
balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu // (67) Par.?
pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam // (68) Par.?
balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca // (69) Par.?
gardabhayānena gacchatviti // (70) Par.?
sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ // (71) Par.?
yadi balavāṃścauro bhavati sārthasya purastānnipatati // (72) Par.?
durbalo bhavati pṛṣṭhato nipatati // (73) Par.?
tvayā sārthasya madhye gantavyam // (74) Par.?
na ca te sārthavāhe hate sārtho vaktavyaḥ // (75) Par.?
dāsakapālakāvapi uktau putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭikarṇo moktavya iti // (76) Par.?
athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi // (77) Par.?
sā ruditumārabdhā // (78) Par.?
sa kathayati amba kasmād rodasi // (79) Par.?
mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti // (80) Par.?
sa saṃlakṣayati ahaṃ maṅgalaiḥ samprasthitaḥ // (81) Par.?
iyamīdṛśamamaṅgalamabhidhatte // (82) Par.?
sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ // (83) Par.?
tvaṃ cedṛśānyamaṅgalāni karoṣi // (84) Par.?
apāyān kiṃ na paśyasīti // (85) Par.?
sā kathayati putra kharaṃ te vākkarma niścāritam // (86) Par.?
atyayamatyayato deśaya // (87) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (88) Par.?
sā tenātyayam atyayataḥ kṣamāpitā // (89) Par.?
atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ // (90) Par.?
so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ // (91) Par.?
nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ // (92) Par.?
so 'nuguṇena vāyunā ratnadvīpamanuprāptaḥ // (93) Par.?
tena tatropaparīkṣyopaparīkṣya ratnānāṃ tad vahanaṃ pūritaṃ tadyathā tilataṇḍulakolakulatthānām // (94) Par.?
so 'nuguṇena vāyunā śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ // (95) Par.?
sa sārthastasminneva samudratīre āvāsitaḥ // (96) Par.?
asau śroṇaḥ koṭikarṇo 'pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte 'pakramya āyaṃ vyayaṃ ca tulayitumārabdhaḥ // (97) Par.?
paścāt tenāsau dāsako 'bhihitaḥ dāsaka paśya sārthaḥ kiṃ karotīti // (98) Par.?
sa gataḥ // (99) Par.?
yāvat paśyati sthorāṃ lardayantaṃ sārtham // (100) Par.?
so 'pi sthorāṃ lardayitumārabdhaḥ // (101) Par.?
dāsakaḥ saṃlakṣayati pālakaḥ sārthavāhaṃ śabdāpayiṣyati // (102) Par.?
pālako 'pi saṃlakṣayati dāsakaḥ sārthavāhaḥ śabdāpayiṣyatīti // (103) Par.?
sa sārthaḥ sarātrimeva sthorāṃ lardayitvā samprasthitaḥ // (104) Par.?
so 'pi gāḍhanidrāvaṣṭabdhaḥ śayitaḥ // (105) Par.?
sa sārthastāvad gato yāvatprabhātam // (106) Par.?
te kathayanti bhavantaḥ kva sārthavāhaḥ purastād gacchati // (107) Par.?
purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati // (108) Par.?
pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati // (109) Par.?
madhye gatvā pṛcchanti // (110) Par.?
yāvat tatrāpi nāsti // (111) Par.?
dāsakaḥ kathayati mama buddhirutpannā pālakaḥ sārthavāhaṃ śabdāpayiṣyati // (112) Par.?
pālako 'pi kathayati mama buddhirutpannā dāsakaḥ sārthavāhaṃ śabdāpayiṣyati // (113) Par.?
bhavantaḥ na śobhanaṃ kṛtam yadasmābhiḥ sārthavāhaśchoritaḥ // (114) Par.?
āgacchata nivartāmaḥ // (115) Par.?
te kathayanti bhavantaḥ yadi vayaṃ nivartiṣyāmaḥ sarva evānayena vyasanamāpatsyāmaḥ // (116) Par.?
āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati // (117) Par.?
te kriyākāraṃ kṛtvā gatāḥ // (118) Par.?
śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam śroṇaḥ koṭikarṇo 'bhyāgata iti // (119) Par.?
te kathayanti pṛṣṭhata āgacchati // (120) Par.?
pṛṣṭhato gatvā pṛcchataḥ kva sārthavāhaḥ purastād gacchatīti // (121) Par.?
taistāvadākulīkṛtau yāvad bhāṇḍaṃ pratiśāmitam // (122) Par.?
paścāt te kathayanti amba vismṛto 'smābhiḥ sārthavāha iti // (123) Par.?
tābhyāmeka āgatya kathayati ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti // (124) Par.?
tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ // (125) Par.?
apara āgatya kathayati amba diṣṭyā vardhasva ayaṃ śroṇaḥ koṭikarṇo 'bhyāgata iti // (126) Par.?
tasya tāvabhisāraṃ dattvā pratyudgatau na paśyataḥ // (127) Par.?
tau na kasyacit punarapi śraddadhātumārabdhau // (128) Par.?
tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya // (129) Par.?
atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai // (130) Par.?
tau śokena rudantāvandhībhūtau // (131) Par.?
śroṇaḥ koṭikarṇaḥ sārthavāho 'pi sūryāṃśubhiḥ spṛṣṭa ātāpitaḥ prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva // (132) Par.?
sa taṃ gardabhayānamabhiruhya samprasthitaḥ // (133) Par.?
rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ // (134) Par.?
te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ // (135) Par.?
sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ // (136) Par.?
te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ // (137) Par.?
te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti // (138) Par.?
tān dṛṣṭvā tasya kāruṇyamutpannam // (139) Par.?
sa saṃlakṣayati yadi etān notsrakṣyāmi anayena vyasanamāpatsye // (140) Par.?
ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti // (141) Par.?
sa tānutsṛjya padbhyāṃ samprasthitaḥ // (142) Par.?
yāvat paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca // (143) Par.?
tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ // (144) Par.?
sa tasya sakāśamupasaṃkrāntaḥ // (145) Par.?
upasaṃkramya taṃ puruṣaṃ pṛcchati asti atra bhoḥ puruṣa pānīyamiti // (146) Par.?
sa tūṣṇīṃ vyavasthitaḥ // (147) Par.?
bhūyastena pṛṣṭaḥ astyatra nagare pānīyamiti // (148) Par.?
bhūyo 'pi sa tūṣṇīṃ vyavasthitaḥ // (149) Par.?
tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ // (150) Par.?
yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ // (151) Par.?
te kathayanti sārthavāha kāruṇikastvam // (152) Par.?
asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha // (153) Par.?
sa kathayati bhavantaḥ ahamapi pānīyameva mṛgayāmi // (154) Par.?
kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ // (155) Par.?
sa kathayati ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ // (156) Par.?
nābhiśraddadhāsyasi // (157) Par.?
ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante // (158) Par.?
ākrośakā roṣakā vayaṃ matsariṇaḥ kuṭukuñcakā vayam / (159.1) Par.?
dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ // (159.2) Par.?
śroṇa gaccha puṇyamaheśākhyastvam // (160) Par.?
asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ // (161) Par.?
tenoktaḥ bhadramukha aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti nāhamatra praviṣṭaḥ syām // (162) Par.?
sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ // (163) Par.?
sa samprasthitaḥ // (164) Par.?
yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragṛhītaṃ ca // (165) Par.?
tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ // (166) Par.?
sa tasya sakāśamupasaṃkrāntaḥ // (167) Par.?
upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ // (168) Par.?
bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ // (169) Par.?
tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ // (170) Par.?
anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ // (171) Par.?
śroṇa kāruṇikastvam // (172) Par.?
asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha // (173) Par.?
sa kathayati ahamapi bhavantaḥ pānīyameva mṛgayāmi // (174) Par.?
kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam // (175) Par.?
kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ // (176) Par.?
sa cāha ke yūyaṃ bhavantaḥ kena vā karmaṇā ihopapannāḥ ta ūcuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ // (177) Par.?
nābhiśraddadhāsyasi // (178) Par.?
sa cāha ahaṃ bhavantaḥ pratyakṣadarśī // (179) Par.?
kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante // (180) Par.?
ārogyamadena mattakā ye dhanabhogamadena mattakāḥ / (181.1) Par.?
dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ // (181.2) Par.?
śroṇa gaccha puṇyakarmā tvam // (182) Par.?
asti kaścit tvayā dṛṣṭaḥ śrutaḥ sa pretanagaraṃ praviśya vastikṣemābhyāṃ jīvannirgacchan sa samprasthitaḥ // (183) Par.?
yāvat tenāsau puruṣo dṛṣṭaḥ // (184) Par.?
sa tenoktaḥ bhadramukha aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti naivāhamatra praviṣṭaḥ syām // (185) Par.?
sa kathayati śroṇa gaccha puṇyamaheśākhyastvam // (186) Par.?
asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ // (187) Par.?
yāvat paśyati sūryasyāstagamanakāle vimānaṃ catasro 'psarasaḥ abhirūpāḥ prāsādikā darśanīyāḥ // (188) Par.?
ekaḥ puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tābhiḥ sārdhaṃ krīḍati ramate paricārayati // (189) Par.?
sa tairdūrata eva dṛṣṭaḥ // (190) Par.?
te taṃ pratyavabhāṣitumārabdhāḥ // (191) Par.?
svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati // (192) Par.?
āha ca ārya tṛṣito 'smi bubhukṣito 'smi // (193) Par.?
sa taiḥ snāpito bhojitaḥ // (194) Par.?
sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamayaḥ // (195) Par.?
sa tenoktaḥ śroṇa avatarasva ādīnavo 'tra bhaviṣyati // (196) Par.?
so 'vatīrya ekānte vyavasthitaḥ // (197) Par.?
tataḥ paścāt sūryasyābhyudgamanakālasamaye tadvimānamantarhitam // (198) Par.?
tā api apsaraso 'ntarhitāśca // (199) Par.?
catvāraḥ śyāmaśabalāḥ kurkurāḥ prādurbhūtāḥ // (200) Par.?
taistaṃ puruṣam avamūrdhakaṃ pātayitvā tāvat pṛṣṭhavaṃśān utpāṭyotpāṭya bhakṣito yāvat sūryasyāstagamanakālasamayaḥ // (201) Par.?
tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam tā apsarasaḥ prādurbhūtāḥ // (202) Par.?
sa ca puruṣastābhiḥ sārdhaṃ krīḍati ramate paricārayati // (203) Par.?
sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ // (204) Par.?
nābhiśraddadhāsyasi // (205) Par.?
sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt // (206) Par.?
urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi // (207) Par.?
āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (208) Par.?
virama tvamasmāt pāpakādasaddharmāt // (209) Par.?
nāhaṃ tasya vacanena viramāmi // (210) Par.?
bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (211) Par.?
virama tvamasmāt pāpakādasaddharmāt // (212) Par.?
tathāpi ahaṃ na prativiramāmi // (213) Par.?
sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti // (214) Par.?
sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi // (215) Par.?
mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam // (216) Par.?
yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi // (217) Par.?
yanmayā divā urabhrāḥ praghātitāḥ tasya karmaṇo vipākena divā evaṃvidhaṃ duḥkhaṃ pratyanubhavāmi // (218) Par.?
gāthāṃ ca bhāṣate // (219) Par.?
divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ / (220.1) Par.?
tasyaitatkarmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam // (220.2) Par.?
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam gamiṣyāmi // (221) Par.?
tatra mama putraḥ prativasati // (222) Par.?
sa urabhrān praghātya praghātya jīvikāṃ kalpayati // (223) Par.?
sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā // (224) Par.?
kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (225) Par.?
viramāsmāt pāpakādasaddharmāt // (226) Par.?
bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti // (227) Par.?
nābhiśraddadhāsyati // (228) Par.?
śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ // (229) Par.?
tamuddhṛtyātmānaṃ samyaksukhena prīṇaya // (230) Par.?
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya // (231) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (232) Par.?
sa samprasthitaḥ // (233) Par.?
yāvat sūryasyābhyudgamanakālasamaye paśyati aparaṃ vimānam // (234) Par.?
tatra ekā apsarā abhirūpā darśanīyā prāsādikā ekaśca puruṣo 'bhirūpo darśanīyaḥ prāsādikaḥ aṅgadakuṇḍalavicitramālyābharaṇānulepanas tayā sārdhaṃ krīḍati ramate paricārayati // (235) Par.?
sa taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhaḥ // (236) Par.?
svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati // (237) Par.?
sa kathayati tṛṣito 'smi bubhukṣitaśca // (238) Par.?
sa tena snāpito bhojitaḥ // (239) Par.?
sa tasmin vimāne tāvat sthito yāvat sūryasyāstaṃgamanakālasamayaḥ // (240) Par.?
sa tenoktaḥ avatarasva ādīnavo 'tra bhaviṣyati // (241) Par.?
sa dṛṣṭādīnavo 'vatīrya ekānte 'vasthitaḥ // (242) Par.?
tataḥ paścāt sūryasyāstagamanakālasamaye tadvimānamantarhitam // (243) Par.?
sāpi apsarā antarhitā // (244) Par.?
mahatī śatapadī prādurbhūtā // (245) Par.?
tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ // (246) Par.?
tataḥ paścāt punarapi tadvimānaṃ prādurbhūtam // (247) Par.?
sāpi apsarāḥ prādurbhūtā // (248) Par.?
sa ca puruṣo 'bhirūpo darśanīyaḥ prāsādikastayā sārdhaṃ krīḍati ramate paricārayati // (249) Par.?
sa tamupasaṃkramya pṛcchati ko bhavān kena karmaṇā ihopapannaḥ sa evamāha śroṇa duṣkuhakā jāmbūdvīpakā manuṣyāḥ nābhiśraddadhāsyasi // (250) Par.?
sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ // (251) Par.?
āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (252) Par.?
virama tvamasmāt pāpakādasaddharmāt // (253) Par.?
tasya vacanādahaṃ na prativiramāmi // (254) Par.?
bhūyo bhūyaḥ sa māṃ vicchandayati // (255) Par.?
tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi // (256) Par.?
sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau // (257) Par.?
sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam // (258) Par.?
yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi // (259) Par.?
yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi // (260) Par.?
gāthāṃ ca bhāṣate // (261) Par.?
rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ / (262.1) Par.?
tasyaitat karmaṇaḥ phalaṃ hyanubhavāmi kalyāṇapāpakam // (262.2) Par.?
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam // (263) Par.?
tatra mama putro brāhmaṇaḥ pāradārikaḥ // (264) Par.?
sa vaktavyo dṛṣṭaste mayā pitā // (265) Par.?
sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (266) Par.?
viramāsmāt pāpakādasaddharmāt // (267) Par.?
bhoḥ puruṣa tvamevaṃ kathayasi duṣkuhakā jāmbudvīpakā manuṣyā iti // (268) Par.?
etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ // (269) Par.?
tamuddhṛtyātmānaṃ samyaksukhena prīṇaya // (270) Par.?
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya // (271) Par.?
asmākaṃ ca nāmnā dakṣiṇāṃ deśaya // (272) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (273) Par.?
sa samprasthitaḥ // (274) Par.?
yāvat paśyati vimānam // (275) Par.?
tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā // (276) Par.?
tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti // (277) Par.?
sā taṃ dūrata eva dṛṣṭvā pratyavabhāṣitumārabdhā śroṇa svāgatam // (278) Par.?
mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati // (279) Par.?
sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi // (280) Par.?
tayāsāvudvartitaḥ snāpita āhāro dattaḥ // (281) Par.?
uktaṃ ca śroṇa yadi ete kiṃcinmṛgayanti mā dāsyasīti uktvā teṣāṃ sattvānāṃ karmasvakatāṃ pratyakṣīkartukāmā vimānaṃ praviśyāvasthitā // (282) Par.?
te mṛgayitum ārabdhāḥ śroṇa kāruṇikastvam // (283) Par.?
bubhukṣitā vayam // (284) Par.?
asmākamanuprayaccha // (285) Par.?
tenaikasya kṣiptam busaplāvī prādurbhūtā // (286) Par.?
aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ // (287) Par.?
aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam // (288) Par.?
sā visragandhena nirgatā // (289) Par.?
śroṇa nivāritastvaṃ mayā // (290) Par.?
kasmāt tvayaiṣāṃ dattam kiṃ mama kāruṇikayā tvam eva kāruṇikataraḥ sa kathayati bhagini tavaite ke bhavanti sā kathayati ayaṃ me svāmī ayaṃ me putraḥ iyaṃ me snuṣā iyaṃ me dāsī // (291) Par.?
sa āha ke yūyam kena vā karmaṇā ihopapannāḥ tayoktam śroṇa duṣkuhakā jāmbudvīpakā manuṣyā iti nābhiśraddadhāsyasi // (292) Par.?
ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt // (293) Par.?
mayā nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkṛtam // (294) Par.?
āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat // (295) Par.?
sa mayā dṛṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ // (296) Par.?
cittamabhiprasannaṃ dṛṣṭvā sa mayā prasādajātayā piṇḍakena pratipāditaḥ // (297) Par.?
tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti // (298) Par.?
sa snātvā āgataḥ // (299) Par.?
mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ // (300) Par.?
sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati // (301) Par.?
mama buddhirutpannā putramapi anumodayāmi prāmodyamutpādayiṣyatīti // (302) Par.?
so 'pi mayoktaḥ putra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ // (303) Par.?
so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati // (304) Par.?
nakṣatrarātryāṃ pratyupasthitāyāṃ mama jñātayaḥ praheṇakāni preṣayanti // (305) Par.?
tāni ahaṃ snuṣāyāḥ samarpayāmi // (306) Par.?
sā praṇītāni praheṇakāni bhakṣayitvā mama lūhāni upanāmayati // (307) Par.?
ahaṃ teṣāṃ jñātīnāṃ saṃdiśāmi kiṃ nu yūyaṃ durbhikṣe yathā lūhāni praheṇakāni preṣayata te mama saṃdiśanti na vayaṃ lūhāni preṣayāmaḥ api tu praṇītānyeva praheṇakāni preṣayāmaḥ // (308) Par.?
mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati // (309) Par.?
nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi // (310) Par.?
sā dārikā tāni praṇītāni praheṇakāni mārge 'ntarbhakṣayitvā teṣāṃ lūhāni upanāmayati // (311) Par.?
te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti // (312) Par.?
mayā dārikābhihitā dārike mā tvaṃ praṇītāni praheṇakāni bhakṣayitvā teṣāṃ lūhāni upanāmayasi // (313) Par.?
sā kathayati kiṃ nu pūyaśoṇitaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṣayati // (314) Par.?
mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti // (315) Par.?
yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā // (316) Par.?
śroṇa gamiṣyasi tvaṃ vāsavagrāmakam tatra mama duhitā veśyaṃ vāhayati // (317) Par.?
sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī // (318) Par.?
te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (319) Par.?
viramāsmādasaddharmāt // (320) Par.?
bhagini tvameva kathayasi duṣkuhakā jāmbudvīpakā manuṣyāḥ nābhiśraddadhāsyanti // (321) Par.?
śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ // (322) Par.?
te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya // (323) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (324) Par.?
tena tasyāḥ pratijñātam // (325) Par.?
evaṃ tasya paribhramato dvādaśa varṣā atikrāntāḥ // (326) Par.?
tayoktaḥ śroṇa gamiṣyasi tvaṃ vāsavagrāmakam bhagini gamiṣyāmi // (327) Par.?
sa tasminneva vimāne uṣitaḥ // (328) Par.?
tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata // (329) Par.?
sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ // (330) Par.?
sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai // (331) Par.?
sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti // (332) Par.?
atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ // (333) Par.?
adrākṣīdāyuṣmān mahākātyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva // (334) Par.?
dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat ehi śroṇa svāgataṃ te // (335) Par.?
dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana // (336) Par.?
labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam // (337) Par.?
careyamahaṃ bhavato 'ntike brahmacaryam // (338) Par.?
sa āryeṇoktaḥ śroṇa tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya // (339) Par.?
yathāgṛhītān saṃdeśān samarpayeti // (340) Par.?
sa tasyaurabhrikasya sakāśamupasaṃkrāntaḥ // (341) Par.?
viramāsmādasaddharmāt // (342) Par.?
bhoḥ puruṣa adya mama piturdvādaśavarṣāṇi kālagatasya // (343) Par.?
asti kaścid dṛṣṭaḥ paralokāt punarāgacchan bhadramukha eṣo 'hamāgataḥ // (344) Par.?
nāsau śraddadhāti // (345) Par.?
bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ // (346) Par.?
pūrṇastiṣṭhati // (347) Par.?
tamuddhṛtyātmānaṃ samyaksukhena prīṇaya // (348) Par.?
āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya // (349) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (350) Par.?
sa saṃlakṣayati na kadācidevaṃ mayā śrutapūrvam // (351) Par.?
paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam // (352) Par.?
tena gatvā khanitam // (353) Par.?
yāvat tat sarvaṃ tat tathaiva tenābhiśraddadhātam // (354) Par.?
tataḥ paścāt sa pāradārikasya sakāśamupasaṃkrāntaḥ // (355) Par.?
upasaṃkramya kathayati bhadramukha dṛṣṭaste mayā pitā // (356) Par.?
sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (357) Par.?
viramāsmāt pāpakādasaddharmāt // (358) Par.?
sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya // (359) Par.?
asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan bhadramukha eṣo 'hamāgataḥ // (360) Par.?
nāsau śraddadhāti // (361) Par.?
sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ // (362) Par.?
sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya // (363) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (364) Par.?
sa saṃlakṣayati na kadācidetanmayā śrutapūrvam // (365) Par.?
paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam // (366) Par.?
tena gatvā khanitam // (367) Par.?
yāvat tatsarvaṃ tattathaiva tenābhiśraddadhātam // (368) Par.?
sa tasyā veśyāyāḥ sakāśamupasaṃkrāntaḥ // (369) Par.?
upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī // (370) Par.?
te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ // (371) Par.?
viramāsmāt pāpakādasaddharmāt // (372) Par.?
sā kathayati bhoḥ puruṣa mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ // (373) Par.?
asti kaścit tvayā dṛṣṭaḥ paralokaṃ gatvā punarāgacchan sa kathayati eṣo 'hamāgataḥ // (374) Par.?
sā na śraddadhāti // (375) Par.?
sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ // (376) Par.?
te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya // (377) Par.?
apyevaitat karma tanutvaṃ parikṣayaṃ paryādānaṃ gacchet // (378) Par.?
sā saṃlakṣayati na kadācinmayā śrutapūrvam // (379) Par.?
paśyāmi saced bhūtaṃ bhaviṣyati sarvametat satyam // (380) Par.?
tayā gatvā khanitam // (381) Par.?
yāvat tat sarvaṃ tattathaiva tayābhiśraddadhātam // (382) Par.?
śroṇaḥ koṭikarṇaḥ saṃlakṣayati sarvo 'yaṃ lokaḥ suvarṇasya śraddadhāti na tu kaścinmama śraddhayā gacchatīti // (383) Par.?
tena vaipuṣpitam // (384) Par.?
śiśutve suvarṇena daśanā baddhāḥ // (385) Par.?
tayāsau pratyabhijñātaḥ // (386) Par.?
syādāryaḥ śroṇaḥ koṭikarṇa eva te bhaginījanaḥ saṃjānate // (387) Par.?
tayā gatvā tasya mātāpitṛbhyāmārocitam // (388) Par.?
amba tāta koṭikarṇo 'bhyāgata iti // (389) Par.?
anekaisteṣāmārocitam // (390) Par.?
te na kasyacit śraddhayā gacchanti // (391) Par.?
te kathayanti putri tvamapyasmākamutprāsayasi // (392) Par.?
yāvadasau svayameva gataḥ // (393) Par.?
tena dvārakoṣṭhake sthitvotkāśanaśabdaḥ kṛtaḥ // (394) Par.?
hiraṇyasvaro 'sau mahātmā // (395) Par.?
tasya śabdena sarvaṃ gṛhamāpūritam // (396) Par.?
sa taiḥ svareṇa pratyabhijñātaḥ // (397) Par.?
te kaṇṭhe pariṣvajya ruditumārabdhau // (398) Par.?
teṣāṃ bāṣpeṇa paṭalāni sphuṭitāni // (399) Par.?
draṣṭumārabdhau // (400) Par.?
sa kathayati amba tāta anujānīdhvam // (401) Par.?
pravrajiṣyāmi samyageva śraddhayā agārādanagārikām // (402) Par.?
tau kathayataḥ putra āvāṃ tvadīyena śokena rudantāvandhībhūtau // (403) Par.?
idānīṃ tvāmevāgamya cakṣuḥ pratilabdham // (404) Par.?
yāvadāvāṃ jīvāmaḥ tāvanna pravrajitavyam // (405) Par.?
yadā kālaṃ kariṣyāmaḥ tadā pravrajiṣyasi // (406) Par.?
tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau // (407) Par.?
āgamacatuṣṭayamadhītam sakṛdāgāmiphalaṃ sākṣātkṛtam // (408) Par.?
mātāpitarau satyeṣu pratiṣṭhāpitau // (409) Par.?
apareṇa samayena tasya mātāpitarau kālagatau // (410) Par.?
sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ // (411) Par.?
upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt // (412) Par.?
ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam // (413) Par.?
sa āyuṣmatā mahākātyāyanena pravrajitaḥ // (414) Par.?
tena pravrajya mātṛkādhītā anāgāmiphalaṃ sākṣātkṛtam // (415) Par.?
asmāt parāntakeṣu janapadeṣvalpabhikṣukam // (416) Par.?
kṛcchreṇa deśavargo gaṇaḥ paripūryate // (417) Par.?
sa traimāsīṃ śrāmaṇero dhāritaḥ // (418) Par.?
dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavataḥ // (419) Par.?
yaccāṣāḍhyāṃ varṣopanāyikāyām yacca kārtikyāṃ pūrṇamāsyām // (420) Par.?
tatra ye āṣāḍhyāṃ varṣopanāyikāyāṃ saṃnipatanti te tāṃstānuddeśayogamanasikārānudgṛhya paryavāpya tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagacchanti // (421) Par.?
ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ // (422) Par.?
evameva mahāśrāvakāṇāmapi // (423) Par.?
atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ // (424) Par.?
upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ // (425) Par.?
ekānte niṣadya yathādhigatamārocayanti uttare ca paripṛcchanti // (426) Par.?
deśavargo gaṇaḥ paripūrṇaḥ // (427) Par.?
sa tenopasaṃpāditaḥ // (428) Par.?
tena tṛtīyapiṭakamadhītam // (429) Par.?
sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (430) Par.?
arhan saṃvṛttas traidhātukavītarāgo yāvad abhivādyaśca saṃvṛttaḥ // (431) Par.?
athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca // (432) Par.?
gacchāmo vayam bhagavantaṃ paryupāsiṣyāmahe // (433) Par.?
sa cāha vatsā evaṃ kurudhvam // (434) Par.?
draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ // (435) Par.?
tena khalu punaḥ samayena śroṇaḥ koṭikarṇastasyāmeva parṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ // (436) Par.?
athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena // (437) Par.?
gacchāmi upādhyāya rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi // (438) Par.?
sa āha evaṃ vatsa kuruṣva // (439) Par.?
durlabhadarśanā hi vatsa tathāgatā arhantaḥ samyaksambuddhās tadyathā audumbarapuṣpam // (440) Par.?
asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca // (441) Par.?
pañca praśnāṃśca pṛccha asmāt parāntakeṣu bhadanta janapadeṣu alpabhikṣukam // (442) Par.?
kṛcchreṇa daśavargagaṇaḥ paripūryate // (443) Par.?
tatrāsmābhiḥ kathaṃ pratipattavyam kharā bhūmī gokaṇṭakā dhānāḥ // (444) Par.?
asmākamaparāntakeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma chāgacarma // (445) Par.?
tadanyeṣu janapadeṣu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako mandurakaḥ // (446) Par.?
evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat // (447) Par.?
udakastabdhikā manuṣyāḥ snātopavicārāḥ // (448) Par.?
bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsaṃprāptāni kasyaitāni naiḥsargikāni // (449) Par.?
adhivāsayati āyuṣmāñchroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībhāvena // (450) Par.?
athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat // (451) Par.?
yāvadanupūrveṇa śrāvastīmanuprāptaḥ // (452) Par.?
athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntaḥ // (453) Par.?
upasaṃkramyaikānte niṣaṇṇaḥ // (454) Par.?
tatra bhagavānāyuṣmantamānandamāmantrayate sma gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya // (455) Par.?
evaṃ bhadanteti āyuṣmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrāntaḥ // (456) Par.?
upasaṃkramya bhagavantamidamavocat prajñapto bhadanta tathāgatasya śroṇasya koṭikarṇasya vihāras tenopasaṃkrāntaḥ yāvadvihāraṃ praviśya niṣaṇṇaḥ // (457) Par.?
yāvat paśyati smṛtiṃ pratimukhamupasthāpya // (458) Par.?
athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya // (459) Par.?
tāṃ khalu rātriṃ bhagavān āyuṣmāṃśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībhāvenādhivāsitavān // (460) Par.?
atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ // (461) Par.?
athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti // (462) Par.?
atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ // (463) Par.?
athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ // (464) Par.?
sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca // (465) Par.?
pañca ca praśnān pṛcchati vistareṇoccārayitavyāni // (466) Par.?
atha bhagavāñchroṇaṃ koṭikarṇamidamavocat akālaṃ te śroṇa praśnavyākaraṇāya // (467) Par.?
saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya // (468) Par.?
atha bhagavān kālyamevotthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ // (469) Par.?
athāyuṣmāñchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt // (470) Par.?
ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ // (471) Par.?
sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca // (472) Par.?
pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni // (473) Par.?
bhagavānāha tasmādanujānāmi // (474) Par.?
pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadā sadā snātaḥ ekapalāśike upānahe dhārayitavye na dvipuṭāṃ na tripuṭām // (475) Par.?
sā cet kṣayadharmiṇī bhavati tāṃ tyaktvā punar navā grahītavyā // (476) Par.?
bhikṣurbhikṣoścīvarakāni preṣayati itaścyutāni tatrāsamprāptāni na kasyacinnaiḥsargikāṇi // (477) Par.?
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ // (478) Par.?
dakṣiṇena śarāvatī nāma nagarī tasyāḥ pareṇa sarāvatī nāma nadī so 'ntaḥ tataḥ pareṇa pratyantaḥ // (479) Par.?
paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau so 'ntaḥ tataḥ pareṇa pratyantaḥ // (480) Par.?
uttareṇa uśīragiriḥ so 'ntaḥ tataḥ pareṇa pratyantaḥ // (481) Par.?
kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ // (482) Par.?
bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ // (483) Par.?
tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau // (484) Par.?
tābhyāṃ kāśyapasya samyaksambuddhasyāntike śaraṇagamanaśikṣāpadāni udgṛhītāni // (485) Par.?
yadā kāśyapaḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ tasya rājñā kṛkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena // (486) Par.?
tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ // (487) Par.?
yadā kṛkī rājā kālagataḥ tasya putraḥ sujāto nāmnā sa rājye pratiṣṭhāpitaḥ // (488) Par.?
tasyāmātyaiḥ stokāḥ karapratyāyā upanāmitāḥ // (489) Par.?
so 'mātyānāmantrayate kiṃkāraṇamasmākaṃ bhavadbhiḥ stokakarapratyāyā upanāmitāḥ kimasmākaṃ vijite karapratyāyā nottiṣṭhante te kathayanti deva kutaḥ karapratyāyā prajñāpitāḥ // (490) Par.?
yadi devo 'nujānīyāt te vayaṃ tān karapratyāyān samucchindāmaḥ // (491) Par.?
sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat // (492) Par.?
te saṃlakṣayanti yadi devo 'nujānīte vayaṃ tathā kariṣyāmo yathā svayameva te karapratyāyā notthāsyanti // (493) Par.?
taiḥ sa dvāre baddhvā sthāpitaḥ // (494) Par.?
na bhūyaḥ karapratyāyā uttiṣṭhante // (495) Par.?
tasmin stūpe caṭitakāni prādurbhūtāni // (496) Par.?
tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ // (497) Par.?
uttarāpathāt sārthavāhaḥ paṇyamādāya vārāṇasīmanuprāptaḥ // (498) Par.?
tenāsau dṛṣṭaḥ stūpaḥ // (499) Par.?
caṭitasphuṭitakaḥ prādurbhūtaḥ // (500) Par.?
sa dṛṣṭvā pṛcchati amba tāta kasyaiṣa stūpa iti // (501) Par.?
tau kathayataḥ kāśyapasya samyaksambuddhasya // (502) Par.?
kena kāritaḥ kṛkinā rājñā // (503) Par.?
na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam // (504) Par.?
ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ // (505) Par.?
kṛkī rājā kālagataḥ // (506) Par.?
tasya putraḥ sujāto nāma sa rājye pratiṣṭhitaḥ // (507) Par.?
tena te karapratyāyāḥ samucchinnāḥ // (508) Par.?
tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni // (509) Par.?
tasya ratnakarṇikā karṇe āmuktikā // (510) Par.?
tena sā ratnakarṇikāvatārya tayordattā // (511) Par.?
amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti // (512) Par.?
yāvadahaṃ paṇyaṃ visarjayitvā āgacchāmi // (513) Par.?
tataḥ paścād bhūyo 'pi dāsyāmi // (514) Par.?
taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāraḥ kṛtaḥ // (515) Par.?
aparamutsarpitam // (516) Par.?
athāpareṇa samayena sārthavāhaḥ paṇyaṃ visarjayitvā āgataḥ // (517) Par.?
tena sa dṛṣṭaḥ stūpo 'secanakadarśanaḥ // (518) Par.?
dṛṣṭvā ca bhūyasyā mātrayābhiprasannaḥ // (519) Par.?
sa prasādajātaḥ pṛcchati amba tāta yuṣmābhiḥ kiṃciduddhārīkṛtam // (520) Par.?
tau kathayataḥ putra nāsmābhiḥ kiṃciduddhārīkṛtam // (521) Par.?
kiṃtvaparamutsarpitaṃ tiṣṭhati // (522) Par.?
tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam // (523) Par.?
evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām // (524) Par.?
evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti // (525) Par.?
kiṃ manyadhve bhikṣavo yo 'sau sārthavāhaḥ eṣa evāsau śroṇaḥ koṭikarṇaḥ // (526) Par.?
yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ // (527) Par.?
mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam // (528) Par.?
ahamanena kāśyapena samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ // (529) Par.?
iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ // (530) Par.?
tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ // (531) Par.?
ityevaṃ vo bhikṣavaḥ śikṣitavyam // (532) Par.?
bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti // (533) Par.?
idamavocadbhagavān // (534) Par.?
āttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan // (535) Par.?
Duration=0.95421409606934 secs.