UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13747
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asthūrir vā eṣa yajñaḥ puruṣasammitaḥ // (1)
Par.?
yatkāma enam āharate sam asmai kāma ṛdhyate // (2)
Par.?
asthūriṇā hi tatra gacchati yatra jigamiṣati // (3)
Par.?
prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata // (4)
Par.?
daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya // (5)
Par.?
tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya // (6)
Par.?
tasmāt paśavo daśa māso garbhān bibhrati // (7)
Par.?
ta ekādaśam anuprajāyante // (8)
Par.?
na kācana dvādaśam atiharati parigṛhītā hi tena // (9) Par.?
tāsāṃ parigṛhītānām aśvataro 'tyaplavata // (10)
Par.?
tasyānuhāya reta ādatta // (11)
Par.?
tad gardabhe nyamārṭ tad vaḍabāyāṃ tat paśuṣu tad oṣadhīṣu // (12)
Par.?
tasmād gardabho dviretās tasmād vaḍabā dviretāḥ // (13)
Par.?
tasmāt paśavo dvau dvau janayanti // (14)
Par.?
tasmād oṣadhayo 'nabhyaktā rebhanti // (15)
Par.?
tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat / (16.1)
Par.?
āttaretā hy aprajā hi // (16.2)
Par.?
ṣoḍaśinaḥ stotre deyaḥ // (17)
Par.?
atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām // (18)
Par.?
atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai // (19)
Par.?
sa ya evaṃ vidvān agniṣṭomenodgāyati prājātāḥ prajā janayati pari prajātā gṛhṇāti // (20)
Par.?
jyeṣṭhayajño vā eṣa prajāpatiyajño yad agniṣṭomaḥ // (21)
Par.?
aśnute jyaiṣṭhyaṃ śraiṣṭhyaṃ ya evaṃ veda // (22)
Par.?
Duration=0.25742793083191 secs.