UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11555
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata // (1)
Par.?
so 'gnim api mukhād asisṛkṣata // (2)
Par.?
so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata // (3)
Par.?
taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ
citācitīti // (4)
Par.?
te bṛhaspatim abruvan somam asmin gṛhāṇeti // (5)
Par.?
sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti // (6)
Par.?
vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan // (7)
Par.?
taṃ vai ma āharateti // (8)
Par.?
tam asmai prāyacchan // (10)
Par.?
taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti // (11)
Par.?
devāṅgair vāvainaṃ tat pratyagṛhṇāt // (12)
Par.?
taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti // (13)
Par.?
chandobhiś ca vāvainaṃ tad devatābhiś cāpavayat // (14)
Par.?
taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti // (15)
Par.?
yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt // (16)
Par.?
yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti // (17)
Par.?
yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt // (18) Par.?
yad āha atyāyupātram ity ati hy etad anyāni pātrāṇi pātraṃ // (19)
Par.?
yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi // (20)
Par.?
pra śreyasaḥ pātram āpnoti ya evaṃ veda // (21)
Par.?
taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyati // (22)
Par.?
Duration=0.044535160064697 secs.