Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pushing forwards the droṇakalaśa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13822
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasavo vā etam agre prauhan // (1) Par.?
te 'śrāmyan // (2) Par.?
te rudrān āhvayan // (3) Par.?
taṃ rudrāḥ prauhan // (4) Par.?
te 'śrāmyan // (5) Par.?
ta ādityān āhvayan // (6) Par.?
tam ādityāḥ prauhan // (7) Par.?
taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti // (8) Par.?
devatānām evainaṃ tat prauḍhim anuprohati // (9) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet // (10) Par.?
devāṅgair evainaṃ tat prohati // (11) Par.?
bṛhaspatir vā etam agre prauhat // (12) Par.?
sa rūpeṇa varcasā vyārdhyata // (13) Par.?
sa aikṣata kāsya prāyaścittir iti // (14) Par.?
tāṃ droṇakalaśa eva paryapaśyat // (15) Par.?
tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti // (16) Par.?
yad evāsya tatrātmano 'mīyata tad etenāpyāyayata // (17) Par.?
tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti // (18) Par.?
yad evāsyātrātmano mīyate tad etenaivāpyāyayate // (19) Par.?
dvayaṃ vāvedaṃ brahma caiva kṣatraṃ ca // (20) Par.?
tad ubhayaṃ droṇakalaśaḥ // (21) Par.?
ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda // (22) Par.?
Duration=0.22372603416443 secs.