UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13822
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vasavo vā etam agre prauhan // (1)
Par.?
te rudrān āhvayan // (3)
Par.?
taṃ rudrāḥ prauhan // (4)
Par.?
ta ādityān āhvayan // (6)
Par.?
tam ādityāḥ prauhan // (7)
Par.?
taṃ prohati vasavas tvā prohantu gāyatreṇa chandasā rudrās tvā prohantu traiṣṭubhena chandasā ādityās tvā prohantu jāgatena chandaseti // (8)
Par.?
devatānām evainaṃ tat prauḍhim anuprohati // (9)
Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet // (10)
Par.?
devāṅgair evainaṃ tat prohati // (11)
Par.?
bṛhaspatir vā etam agre prauhat // (12)
Par.?
sa rūpeṇa varcasā vyārdhyata // (13)
Par.?
sa aikṣata kāsya prāyaścittir iti // (14)
Par.?
tāṃ droṇakalaśa eva paryapaśyat // (15) Par.?
tam abhyamṛśat tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti // (16)
Par.?
yad evāsya tatrātmano 'mīyata tad etenāpyāyayata // (17)
Par.?
tam etenaivodgātābhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehy āyurdhā asy āyur me dhehi vayodhā asi vayo me dhehīti // (18)
Par.?
yad evāsyātrātmano mīyate tad etenaivāpyāyayate // (19)
Par.?
dvayaṃ vāvedaṃ brahma caiva kṣatraṃ ca // (20)
Par.?
tad ubhayaṃ droṇakalaśaḥ // (21)
Par.?
ubhayaṃ brahma ca kṣatraṃ cāvarunddhe ya evaṃ veda // (22)
Par.?
Duration=0.22372603416443 secs.