UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12581
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vatsaiḥ paśūn saṃvāśayanti // (1)
Par.?
yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre // (2)
Par.?
kāmadughā asmai revatayo bhavanti // (3)
Par.?
pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti // (4)
Par.?
amuṣmin haivāsya loke kāmadughā bhavanti // (5)
Par.?
abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti // (6)
Par.?
asmin haivāsya loke kāmadughā bhavanti // (7)
Par.?
ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti // (8)
Par.?
ubhayor haivāsya lokayoḥ kāmadughā bhavanti // (9)
Par.?
tad āhur ito vatsā syur ito mātaraḥ // (10)
Par.?
udīcīr vā āpaḥ syandante // (11)
Par.?
āpo vā ete yat paśava iti // (12) Par.?
tad u vā āhur ita eva vatsāḥ syur ito mātaraḥ // (13)
Par.?
yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati // (14)
Par.?
tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ // (15)
Par.?
devāsurāḥ paśuṣv aspardhanta // (16)
Par.?
te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ // (17)
Par.?
tā mātaro nirdīrya vatsān abhipalāyanta // (18)
Par.?
adhārayan devā vatsān // (19)
Par.?
tāḥ samākramyāsurāṇām avṛñjata // (20)
Par.?
tābhir udañcaḥ prādravan // (21)
Par.?
vṛṅkte dviṣato bhrātṛvyasya paśūn ya evaṃ veda // (22)
Par.?
tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti // (23)
Par.?
Duration=0.38245892524719 secs.