UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13836
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastenyam anyasyābhiśastyāḥ kartāram iti // (1)
Par.?
ā haivāsya vīro jāyate 'bhiśastikṛd anabhiśastenyo 'nyasyābhiśastyāḥ kartā // (2)
Par.?
droṇakalaśam adhyūhatīdam ahaṃ māṃ brahmavarcase 'dhyūhāmīti // (3)
Par.?
yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet // (4) Par.?
sammukhān grāvṇaḥ kṛtvā yo 'sya rājanyaḥ syāt tasya nāma gṛhītvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti // (5)
Par.?
apetaro rudhyate 'vetaro gacchati // (6)
Par.?
sa yady enam avagatya nādriyeta taṃ kāmayetātraivāntaravaruddho 'stv iti // (7)
Par.?
vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhyopāṃśusavana iti grāvā tam upariṣṭād abhinidadhyād idam aham amuṣmin viśam adhyūhāmīti // (8)
Par.?
abhiprakṣīṇānāhīnaṃ viṭ tiṣṭhati // (9)
Par.?
sa yady enaṃ viditvopadhāved asmin vāvedaṃ brāhmaṇe 'dhy āsa yad idam asyeva ca neva ceti sammukhān grāvṇaḥ kṛtvā droṇakalaśam adhyūhed idam aham amuṃ viśy adhyūhāmīti // (10)
Par.?
īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati // (11)
Par.?
Duration=0.040457963943481 secs.